Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 14 - nakṣatrakūrmādhyāyaḥ [nakṣatrakūrma-adhyāya]

[English text for this chapter is available]

nakṣatratrayavargairāgneyādyairvyavasthitairnavadhā |
bhāratavarṣe madhyaprāgādivibhājitā deśāḥ || 1 ||
[madhyāt]
[Analyze grammar]

bhadrārimedamāṇḍavyasālvanīpojjihānasaṃkhyātāḥ |
maruvatsaghoṣayāmunasārasvatamatsyamādhyamikāḥ || 2 ||
[Analyze grammar]

māthurakopajyotiṣadharmāraṇyāni śūrasenāśca |
gauragrīvoddehikapāṇḍuguḍāśvatthapāñcālāḥ || 3 ||
[Analyze grammar]

sāketakaṅkakurukālakoṭikukurāśca pāriyātranagaḥ |
audumbarakāpiṣṭhalagajāhvayāśceti madhyamidam || 4 ||
[Analyze grammar]

atha pūrvasyāmañjanavṛṣabhadhvajapadmamālyavadgirayaḥ |
vyāghramukhasuhmakarvaṭacāndrapurāḥ śūrpakarṇāśca || 5 ||
[Analyze grammar]

khasamagadhaśibiragirimithilasamataṭoḍrāśvavadanadanturakāḥ |
prāgjyotiṣalauhityakṣīrodasamudrapuruṣādāḥ || 6 ||
[Analyze grammar]

udayagiribhadragauḍakapauṇḍrotkalakāśimekalāmbaṣṭhāḥ |
ekapadatāmraliptakakośalakā vardhamānāśca || 7 ||
[tāmalipitaka]
[Analyze grammar]

āgneyyāṃ diśi kośalakaliṅgavaṅgopavaṅgajaṭharāṅgāḥ |
śaulikavidarbhavatsāndhracedikāścordhvakaṇṭhāśca || 8 ||
[Analyze grammar]

vṛṣanālikeracarmadvīpā vindhyāntavāsinastripurī |
śmaśrudharahemakuḍyavyālagrīvā mahāgrīvāḥ || 9 ||
[hemakūṭya]
[Analyze grammar]

kiṣkindhakaṇṭakasthalaniṣādarāṣṭrāṇi purikadāśārṇāḥ |
saha nagnaparṇaśabarairāśleṣādye trike deśāḥ || 10 ||
[Analyze grammar]

atha dakṣiṇena laṅkākālājinasaurikīrṇatālikaṭāḥ |
girinagaramalayadarduramahendramālindyabharukacchāḥ || 11 ||
[Analyze grammar]

kaṅkaṭakaṅkaṇavanavāsiśibikaphaṇikārakoṅkaṇābhīrāḥ |
ākaraveṇāvartakadaśapuragonardakeralakāḥ || 12 ||
[ṭaṅkaṇa | āvantaka]
[Analyze grammar]

karṇāṭamahāṭavicitrakūṭanāsikyakollagiricolāḥ |
krauñcadvīpajaṭādharakāveryo riṣyamūkaśca || 13 ||
[Analyze grammar]

vaidūryaśaṅkhamuktātrivāricaradharmapaṭṭanadvīpāḥ |
gaṇarājyakṛṣṇavellūrapiśikaśūrpādrikusumanagāḥ || 14 ||
[Analyze grammar]

tumbavanakārmaṇayakayāmyodadhitāpasāśramā ṛṣikāḥ |
kāñcīmarucīpaṭṭanaceryāryakasiṃhalā ṛṣabhāḥ || 15 ||
[kārmaṇeyaka]
[Analyze grammar]

baladevapaṭṭanaṃ daṇḍakāvanatimiṅgilāśanā bhadrāḥ |
kaccho'tha kuñjaradarī satāmraparṇīti vijñeyāḥ || 16 ||
[Analyze grammar]

nairṛtyāṃ diśi deśāḥ pahlavakāmbojasindhusauvīrāḥ |
vaḍavāmukhāravāmbaṣṭhakapilanārīmukhānartāḥ || 17 ||
[Analyze grammar]

pheṇagiriyavanamārgarakarṇaprāveyapāraśavaśūdrāḥ |
barbarakirātakhaṇḍakravyādābhīracañcūkāḥ || 18 ||
[mākara | kravyāśyā]
[Analyze grammar]

hemagirisindhukālakaraivatakasurāṣṭrabādaradraviḍāḥ |
svātyādye bhatritaye jñeyaśca mahārṇavo'traiva || 19 ||
[Analyze grammar]

aparasyāṃ maṇimānmeghavānvanaughaḥ kṣurārpaṇo'stagiriḥ |
aparāntakaśāntikahaihayapraśastādrivokkāṇāḥ || 20 ||
[Analyze grammar]

pañcanadaramaṭhapāratatārakṣitijṛṅgavaiśyakanakaśakāḥ |
nirmaryādā mlecchā ye paścimadiksthitāste ca || 21 ||
[Analyze grammar]

diśi paścimottarasyāṃ māṇḍavyatuṣāratālahalamadrāḥ |
aśmakakulūtahalaḍāḥ strīrājyanṛsiṃhavanakhasthāḥ || 22 ||
[tukhāra | haḍa]
[Analyze grammar]

veṇumatī phalgulukā guluhā marukuccacarmaraṅgākhyāḥ |
ekavilocanaśūlikadīrghagrīvāsyakeśāśca || 23 ||
[Analyze grammar]

uttarataḥ kailāso himavānvasumān girirdhanuṣmāṃśca |
krauñco meruḥ kuravastathottarāḥ kṣudramīnāśca || 24 ||
[Analyze grammar]

kaikayavasātiyāmunabhogaprasthārjunāyanāgnīdhrāḥ |
ādarāntardvīpitrigartaturagānanāḥ śvamukhāḥ || 25 ||
[ādarśāntadvīpi | turagānanāśvamukhāḥ]
[Analyze grammar]

keśadharacipiṭanāsikadāserakavāṭadhānaśaradhānāḥ |
takṣaśilapuṣkalāvatakailāvatakaṇṭhadhānāśca || 26 ||
[Analyze grammar]

ambaramadrakamālavapauravakacchāradaṇḍapiṅgalakāḥ |
māṇahalahūṇakohalaśītakamāṇḍavyabhūtapurāḥ || 27 ||
[Analyze grammar]

gāndhārayaśovatihematālarājanyakhacaragavyāśca |
yaudheyadāsameyāḥ śyāmākāḥ kṣemadhūrtāśca || 28 ||
[Analyze grammar]

aiśānyāṃ merukanaṣṭarājyapaśupālakīrakāśmīrāḥ |
abhisāradaradataṅgaṇakulūtasairindhravanarāṣṭrāḥ || 29 ||
[sairindha]
[Analyze grammar]

brahmapuradārvaḍāmaravanarājyakirātacīnakauṇindāḥ |
bhallāḥ paṭolajaṭāsurakunaṭakhasaghoṣakucikākhyāḥ || 30 ||
[bhallāpalola | kunaṭhakhaṣa]
[Analyze grammar]

ekacaraṇānuviddhāḥ suvarṇabhūrvasudhanaṃ diviṣṭhāśca |
pauravacīranivāsitrinetramuñjādrigāndharvāḥ || 31 ||
[anuviśvāḥ | vasuvanaṃ | cīranivāsana | gandharvāḥ]
[Analyze grammar]

vargairāgneyādyaiḥ krūragrahapīḍitaiḥ krameṇa nṛpāḥ |
pāñcālo māgadhikaḥ kāliṅgaśca kṣayaṃ yānti || 32 ||
[Analyze grammar]

āvanto'thānarto mṛtyuṃ cāyāti sindhusauvīraḥ |
rājā ca hārahauro madreśo'nyaśca kauṇindaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the nakṣatrakūrmādhyāyaḥ [nakṣatrakūrma-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: