Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 3 - ādityacārādhyāyaḥ [ādityacāra-adhyāya]

[English text for this chapter is available]

āśleṣārdhāddakṣiṇamuttaramayanaṃ raverdhaniṣṭhādyam |
nūnaṃ kadā cidāsīd yenoktam pūrvaśāstreṣu || 1 ||
[Analyze grammar]

sāmpratamayanaṃ savituḥ karkaṭakādyaṃ mṛgāditaścānyat |
uktābhāvo vikṛtiḥ pratyakṣaparīkṣaṇairvyaktiḥ || 2 ||
[Analyze grammar]

dūrasthacihnavedhādudaye'stamaye'pi vā sahasrāṃśoḥ |
chāyāpraveśanirgamacihnairvā maṇḍale mahati || 3 ||
[Analyze grammar]

aprāpya makaramarko vinivṛtto hanti sāparām yāmyām |
karkaṭakamasamprāpto vinivṛttaścottarāṃ saindrīm || 4 ||
[Analyze grammar]

uttaramayanamatītya vyāvṛttaḥ kṣemasasyavṛddhikaraḥ |
prakṛtisthaścāpyevaṃ vikṛtagatirbhayakṛduṣṇāṃśuḥ || 5 ||
[Analyze grammar]

satamaskaṃ parva vinā tvaṣṭā nāmārkamaṇḍalaṃ kurute |
sa nihanti sapta bhūpān janāṃśca śastrāgnidurbhikṣaiḥ || 6 ||
[Analyze grammar]

tāmasakīlakasaṃjñā rāhusutāḥ ketavastrayastriṃśat |
varṇasthānākāraistāndṛṣṭvārke phalaṃ brūyāt || 7 ||
[Analyze grammar]

te cārkamaṇḍalagatāḥ pāpaphalāścandramaṇḍale saumyāḥ |
dhvāṅkṣakabandhapraharaṇarūpāḥ pāpāḥ śaśāṅke'pi || 8 ||
[Analyze grammar]

teṣāmudaye rūpāṇyambhaḥ kaluṣaṃ rajovṛtaṃ vyoma |
nagataruśikharāmardī saśarkaro mārutaścaṇḍaḥ || 9 ||
[vimardī]
[Analyze grammar]

ṛtuviparītāstaravo dīptā mṛgapakṣiṇo diśāṃ dāhāḥ |
nirghātamahīkampādayo bhavantyatra cotpātāḥ || 10 ||
[Analyze grammar]

na pṛthakphalāni teṣāṃ śikhikīlakarāhudarśanāni yadi |
tadudayakāraṇameṣāṃ ketvādīnām phalaṃ brūyāt || 11 ||
[Analyze grammar]

yasminyasmindeśe darśanamāyānti sūryabimbasthā |
tasmiṃstasminvyasanaṃ mahīpatīnām parijñeyam || 12 ||
[Analyze grammar]

kṣutpramlānaśarīrā munayo'pyutsṛṣṭadharmasaccaritāḥ |
nirmāṃsabālahastāḥ kṛcchreṇāyānti paradeśam || 13 ||
[paradeśān]
[Analyze grammar]

taskaraviluptavittāḥ pradīrghaniḥśvāsamukulitākṣipuṭāḥ |
santaḥ sannaśarīrāḥ śokodbhavavāṣpa ruddhadṛśaḥ || 14 ||
[bāṣpa]
[Analyze grammar]

kṣāmā jugupsamānāḥ svanṛpatiparacakrapīḍitā manujāḥ |
svanṛpaticaritaṃ karma na purā kṛtaṃ prabruvantyanye || 15 ||
[ca | parākṛtaṃ | purākṛtaṃ]
[Analyze grammar]

garbheṣvapi niṣpannā vārimuco na prabhūtavārimucaḥ |
sarito yānti tanutvaṃ kva citkvacijjāyate sasyam || 16 ||
[Analyze grammar]

daṇḍe narendramṛtyurvyādhibhayaṃ syātkabandhasaṃsthāne |
dhvāṅkṣe ca taskarabhayaṃ durbhikṣaṃ kīlake'rkasthe || 17 ||
[kavandhasaṃsthāne]
[Analyze grammar]

rājopakaraṇarūpaiśchatradhvajacāmarādibhirviddhaḥ |
rājānyatvakṛdarkaḥ sphuliṅgadhūmādibhirjanahā || 18 ||
[Analyze grammar]

eko durbhikṣakaro dvyādyāḥ syurnarapatervināśāya |
sitaraktapītakṛṣṇaistairviddho'rko'nuvarṇaghnaḥ || 19 ||
[Analyze grammar]

dvaśyante ca yataste ravibimbasyotthitā mahotpātāḥ |
āgacchati lokānāṃ tenaiva bhayaṃ pradeśena || 20 ||
[dṛśyante]
[Analyze grammar]

ūrdhvakaro divasakarastāmraḥ senāpatiṃ vināśayati |
pīto narendraputraṃ śvetastu purohitaṃ hanti || 21 ||
[Analyze grammar]

citro'tha vāpi dhūmro raviraśmirvyākulāṃ karotyūrdham |
taskaraśastranipātairyadi salilaṃ nāśu pātayati || 22 ||
[vyākulāṃ | mahīm]
[Analyze grammar]

tāmraḥ kapilo vārkaḥ śiśire harikuṅkumacchaviśca madhau |
āpāṇḍukanakavarṇo grīṣme varṣāsu śuklaśca || 23 ||
[Analyze grammar]

śaradi kamalodarābho hemante rudhirasannibhaḥ śastaḥ |
prāvṛṭkāle snigdhaḥ sarvartunibho'pi śubhadāyī || 24 ||
[Analyze grammar]

rūkṣaḥ śveto viprān raktābhaḥ kṣatriyānvināśayati |
pīto vaiśyān kṛṣṇastato aparācchubhakaraḥ snigdhaḥ || 25 ||
[Analyze grammar]

grīṣme rakto bhayakṛdvarṣāsvasitaḥ karotyanāvṛṣṭim |
hemante pīto'rkaḥ karoti na cireṇa rogabhayam || 26 ||
[acireṇa]
[Analyze grammar]

suracāpapāṭitatanurnṛpativirodhapradaḥ sahasrāṃśuḥ |
prāvṛṭkāle sadyaḥ karoti vimaladyutirvṛṣṭim || 27 ||
[Analyze grammar]

varṣākāle vṛṣṭiṃ karoti sadyaḥ śirīṣapuṣpābhaḥ |
śikhipatranibhaḥ salilaṃ na karoti dvādaśābdāni || 28 ||
[Analyze grammar]

śyāme'rke kīṭabhayaṃ bhasmanibhe bhayamuśanti paracakrāt |
yasyarkṣe sacchidrastasya vināśaḥ kṣitīśasya || 29 ||
[Analyze grammar]

śaśarudhiranibhe bhānau nabhastalasthe bhavanti saṅgrāmāḥ |
śaśisadṛśe nṛpatibadhaḥ kṣipraṃ cānyo nṛpo bhavati || 30 ||
[nṛpativaddhaḥ]
[Analyze grammar]

kṣutmārakṛt ghaṭanibhaḥ khaṇḍo janahā vidīdhitirbhayadaḥ |
toraṇarūpaḥ purahā chatranibho deśanāśāya || 31 ||
[nṛpahā]
[Analyze grammar]

dhvajacāpanibhe yuddhāni bhāskare vepane ca rūkṣe ca |
kṛṣṇā rekhā savitari yadi hanti tato nṛpaṃ sacivaḥ || 32 ||
[nṛpaṃ tataḥ]
[Analyze grammar]

dinakaramudayāstasaṃsthitamulkāśanividyuto yadā hanyuḥ |
narapatimaraṇaṃ vindyāttadānyarājapratiṣṭhā ca || 33 ||
[divasakaram | udayasaṃsthitam | pratiṣṭhāṃ]
[Analyze grammar]

pratidivasamahimakiraṇaḥ pariveṣī sandhyayordvayoratha vā |
rakto'stameti raktoditaśca bhūpaṃ karotyanyam || 34 ||
[Analyze grammar]

praharaṇasadṛśairjaladaiḥ sthagitaḥ sandhyādvaye'pi raṇakārī |
mṛgamahiṣavihagakharakarabhasadṛśarūpaiśca bhayadāyī || 35 ||
[Analyze grammar]

dinakarakarābhitāpādṛkṣamavāpnoti sumahatīm pīḍām |
bhavati tu paścācchuddhaṃ kanakamiva hutāśaparitāpāt || 36 ||
[Analyze grammar]

divasakṛtaḥ pratisūryo jalakṛdudagdakṣiṇe sthito'nilakṛt |
ubhayasthaḥ salilabhayaṃ nṛpamupari nihantyadho janahā || 37 ||
[Analyze grammar]

rudhiranibho viyatyavanipāntakaro na cirātparuṣarajo'ruṇīkṛtatanuryadi vā dinakṛt |
asitavicitranīlaparuṣo janaghātakaraḥ khagamṛgabhairavasvararutaiśca niśādyumukhe || 38 ||
[Analyze grammar]

amalavapuravakramaṇḍalaḥ sphuṭavipulāmaladīrghadīdhitiḥ |
avikṛtatanuvarṇacihnabhṛjjagati karoti śivaṃ divākaraḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the ādityacārādhyāyaḥ [ādityacāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: