Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi ratnācalamanuttamam |
yatpradānānnaro yāti lokānsaptarṣisevitān || 1 ||
[Analyze grammar]

muktāphalasahasreṇa parvataḥ syādanuttamaḥ |
madhyamaḥ pañcaśatikastriśatenāvaraḥ smṛtaḥ || 2 ||
[Analyze grammar]

alpavittastu kurvīta muktāphalaśatena ca |
caturthāṃśena viṣkaṃbhaparvatāḥ syuḥ samaṃtataḥ || 3 ||
[Analyze grammar]

pūrveṇavajragomedairdakṣiṇeneṃdranīlakaiḥ |
puṣparāgayutaḥ kāryo vidvadbhirgaṃdhamādanaḥ || 4 ||
[Analyze grammar]

vaiḍūryavidrumaiḥ paścātsāvitro vipulācalaḥ |
padmarāgaṃ sasauvarṇamuttareṇāpi vinyaset || 5 ||
[Analyze grammar]

dhānyaparvatavaccheṣamatrāpi parikalpayet |
tadvadāvāhanaṃ kṛtvā vṛkṣāndevāṃśca kāṃcanām || 6 ||
[Analyze grammar]

pūjayetpuṣpanaivedyaiḥ prabhāte tu visarjanam |
pūrvavadguruṛtvigbhyāṃ imānmaṃtrānudīrayet || 7 ||
[Analyze grammar]

yathā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ |
tvaṃ ca ratnamayo nityamataḥ pāhi mahācala || 8 ||
[Analyze grammar]

yasmādratnapradānena tuṣṭimeti janārdanaḥ |
pūjāratnapradānena tasmānnaḥ pāhi sarvadā || 9 ||
[Analyze grammar]

anena vidhinā yastu dadyādratnamayaṃ girim |
sa yāti vaiṣṇavaṃ lokamamareśvarapūjitam || 10 ||
[Analyze grammar]

yāvatkalpaśataṃ sāgramuṣitveha narādhipa |
rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet || 11 ||
[Analyze grammar]

brahmahatyādikaṃ kiṃcidatra cāmutra vā kṛtam |
tatsarvaṃ nāśamāyāti girirvajrahato yathā || 12 ||
[Analyze grammar]

muktāmayaṃ kanakavidrumabhakticitraṃ caṃcanmahāmaṇimarīcicayopapannam |
ratnācalaṃ dvijavarāya nivedayitvā bhāsvatprabhāmabhibhavetsuralokaloke || 13 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde ratnācaladānavidhivarṇanaṃ nāma dvayadhikadviśatatamo'dhyāyaḥ || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 202

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: