Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhagavañchrotumicchāmi dānamāhātmyamuttamam |
yadakṣayaṃ pare loke devarṣigaṇapūjitam || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
rudreṇa yatpurā proktaṃ nāradāya mahātmane |
matsyena manave tadvattacchuṇuṣva kurūdvaha || 2 ||
[Analyze grammar]

meroḥ pradānaṃ vakṣyāmi daśadhā punareva te |
yatpradātottarāṃllokānprāpnoti surapūjitān || 3 ||
[Analyze grammar]

purāṇeṣu ca vedeṣu yajñeṣvadhyayaneṣu ca |
na tatphalamadhīteṣu kṛteṣviha yadaśnute || 4 ||
[Analyze grammar]

tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt |
prathamo dhānyaśailaḥ syaddvitīyo lavaṇācalaḥ || 5 ||
[Analyze grammar]

guḍācalastṛtīyastu caturtho hemaparvataḥ |
pañcamastilaśailaḥ syātṣaṣṭhaḥ kārpāsaparvataḥ || 6 ||
[Analyze grammar]

saptamo ghṛtaśailaśca rasaśailastathāṣṭamaḥ |
rājato navamastadvaddaśamaḥ śarkarācalaḥ || 7 ||
[Analyze grammar]

vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ |
ayane viṣuve puṇye vyatīpāte dinakṣaye || 8 ||
[Analyze grammar]

śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye |
vivāhotsavayajñe vā dvādaśyāmatha vā punaḥ || 9 ||
[Analyze grammar]

śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā pradhānataḥ |
dhānyaśailādayo deyā yathāśāstraṃ vijānatā || 10 ||
[Analyze grammar]

tīrthe vāyatane vāpi goṣṭhe vā saṃgame'pi vā |
maṃḍapaṃ kārayedbhaktyā caturasramudaṅmukham || 11 ||
[Analyze grammar]

prāgudakpravaṇaṃ tatra prāṅmukhaṃ vā vidhānataḥ |
gomayenānuliptāyāṃ bhūmāvāstīrya vā kuśān || 12 ||
[Analyze grammar]

tanmadhye parvataṃ kuryādviṣkambhaparvatānvitam |
dhānyadroṇasahasreṇa bhavedgiririhottamaḥ || 13 ||
[Analyze grammar]

madhyamaḥ paṃcaśatikaḥ kaniṣṭhaḥ syāttribhiḥ śataiḥ || 14 ||
[Analyze grammar]

merurmahāvrīhimayastu madhyasuvarṇavṛkṣatrayasaṃyutaḥ syāt |
saṃpūrṇamuktāphalavajrayukto yāmye nu gomedakapuṣparāgaiḥ || 15 ||
[Analyze grammar]

yaḥ syācca gārutmatanīlaratnaiḥ saumyena vaiḍūryasarojarāgaiḥ |
śrīkhaṃḍakhaṇḍairabhitaḥ pravāla latānvitaḥ śuddhaśilātalaḥ syāt || 16 ||
[Analyze grammar]

brahmātha viṣṇurbhagavānpurārirdivākaro'pyatra hiraṇmayaḥ syāt |
tathaikadeśoddhatakandharastu ghṛtodakaprasravaṇāśca dikṣu || 17 ||
[Analyze grammar]

śuklāṃbaro'nyaśca surācalaḥ syātpūrveṇa kṛṣṇāni ca dakṣiṇena |
vāsāṃsi paścādatha kesarāṇi raktāni caivottarato dalāni || 18 ||
[Analyze grammar]

raupyā maheṃdrapramukhāstathāṣṭau saṃsthāpayellokapatīnkrameṇa |
nānāphalālī ca samaṃtataḥ syānmanoramāmālyavilepanādyā || 19 ||
[Analyze grammar]

vitānakañcopari pañcavarṇamamlānapuṣpābharaṇaṃ sitaṃ vā |
itthaṃ niveśyāmaraśailamapyunmanāstu viṣkambhagaṇānkrameṇa || 20 ||
[Analyze grammar]

turīyabhāgena caturdiśaṃ ca saṃsthāpayetpuṣpavilepanādyān |
pūrveṇa mandaramanekaphalopayuktaṃ yatrollasatkanakabhadrakadaṃbacihnam || 21 ||
[Analyze grammar]

kāmena kāṃcanamayena virājamānamākārayetkusumavastravilepanāḍhyam |
kṣīrāruṇodasarasātha tathā vanena raupyeṇa śaktighaṭitena virājamānam || 22 ||
[Analyze grammar]

yāmyena gaṃdhamadanotra niveśanīyo godhūmasaṃcayamayaḥ kaladhautajo vā |
haimena pakṣipatinā dhṛtamānasena tenādyameva sakalaṃ kilasaṃyutaḥ syāt || 23 ||
[Analyze grammar]

paścāttilācalamanekasugandha puṣpasauvarṇapippalahiraṇyayahaṃsayuktam |
ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhiśatodasarastathāgre || 24 ||
[Analyze grammar]

saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvapram |
puṣpaiśca hemavaṭapādapaśeṣaratnamākārayetkanakadhenuvirājamānam || 25 ||
[Analyze grammar]

mākṣīkabhadrakarasāvacayena tadvadrau pyeṇa bhāsvararasaiśca yutaṃ vidhāya |
homaścaturbhiratha vedapurāṇavidbhirhyetairaniṃdya varitākṛtibhirdvijendraiḥ || 26 ||
[Analyze grammar]

pūrveṇa hastamukhamatra vidhāya kuṃḍaṃ kāryastilairatha ghṛtena samitkuśaiśca |
rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām || 27 ||
[Analyze grammar]

tvaṃ sarvadevagaṇadhāmanidhe ca vighnamasmadgṛheṣvamaraparvata nāśayāśu |
kṣemaṃ vidhatsva kuru śāṃtimanuttamāṃ naḥ saṃpūjitaḥ paramabhaktimataḥ pradehi || 28 ||
[Analyze grammar]

tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ |
mūrtāmūrtaparaṃ bījamataḥ pāhi sanātana || 29 ||
[Analyze grammar]

yasmāttvaṃ lokapālānāṃ viśvamūrteśca maṃdiram |
keśavārkavasūnāṃ ca tasmā cchāṃtiṃ prayaccha me || 30 ||
[Analyze grammar]

yasmādaśūnyamamarairgaṃdharvaiśca śirastava |
tasmānmāmuddharāśeṣa duḥkhasaṃsārasāgarāt || 31 ||
[Analyze grammar]

evamabhyarcya taṃ meruṃ mandaraṃ cāpi pūjayet |
yasmāccaitrarathenātha bhadrāśvavariṣeṇa ca || 32 ||
[Analyze grammar]

śobhase mandarakṣipramatastuṣṭikaro bhava |
yasmāccūḍāmaṇirjaṃbūdvīpe tvaṃ gandhamādanaḥ || 33 ||
[Analyze grammar]

gandharvairapsarobhiśca gīyamānaṃ yaśo'stu me |
yasmāttvaṃ ketumālena vaibhrājena vanena ca || 34 ||
[Analyze grammar]

hiraṇyamayapāṣāṇastasmācchāṃtiṃ prayaccha me |
uttaraiḥ kurubhiryasmātsāvitreṇa vanena ca || 35 ||
[Analyze grammar]

supārśva rājase nityamataḥ śrīrakṣayāstu me |
evamāmaṃtrya tānsarvānprabhāte vimale punaḥ || 36 ||
[Analyze grammar]

snātvā tu gurave dadyānmadhyamaṃ parvatottamam |
śeṣāṃśca paṃca tāndadyādṛtvigbhyaḥ kramaśo nṛpa || 37 ||
[Analyze grammar]

gāvo deyāścatustriṃśadathavā daśa bhārata |
śaktitaḥ sapta vāṣṭau vā evaṃ dadyādaśaktimān || 38 ||
[Analyze grammar]

ekāpi gurave deyā kapilā supayasvinī |
parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ || 39 ||
[Analyze grammar]

ya eva pūjane maṃtrāsta evopaskare tathā |
grahāṇāṃ lokapālānāṃ brahmādīnāmagaiḥ saha || 40 ||
[Analyze grammar]

svamaṃtreṇaiva sarveṣu homaḥ śaileṣu śasyate |
upavāsī bhavennityamaśaktau naktamiṣyate || 41 ||
[Analyze grammar]

vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu bhārata |
dānakāleṣu ye mantrāḥ parvateṣu ca yatphalam || 42 ||
[Analyze grammar]

annaṃ brahma yataḥ proktamanne prāṇāḥ pratiṣṭhitāḥ |
annādbhavaṃti bhūtāni jagadannena varddhate || 43 ||
[Analyze grammar]

annameva yato lakṣmīrannameva janārdanaḥ |
dhānyaparvatarūpeṇa pāhi tasmānnagottama || 44 ||
[Analyze grammar]

anena vidhinā yastu dadyāddhānyamayaṃ girim |
manvantaraśataṃ sāgraṃ devaloke mahīyate || 45 ||
[Analyze grammar]

apsarogaṇagaṃdharvairākīrṇena virājatā |
vimānena divaḥ pṛṣṭhe sa yāti ṛṣisevitaḥ || 46 ||
[Analyze grammar]

puṇyakṣaye rājarājyamāpnotīha na saṃśayaḥ || 47 ||
[Analyze grammar]

dhānyācalaṃ kanakavṛkṣavirājamānaṃ viṣkaṃbhaparvatayutaṃ surasiddhajuṣṭam |
yacchaṃti ye sumatayaḥ praṇipatya viprāṃste prāpnuvaṃti parameṣṭhipadābjayugmam || 48 ||
[Analyze grammar]

iti śrībhaviṣye purāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde dhānyaparvatadānavidhivarṇanaṃ nāma paṃcanavatyuttaraśatatamo'dhyāyaḥ || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 195

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: