Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhagavankṣatriyaiḥ śūraiḥ svavīryopāttasaṃcayaiḥ |
kāni dānāni deyāni pavitrāṇi śubhāni ca || 1 ||
[Analyze grammar]

anyairvā puruṣaiḥ kṛṣṇa adharmabhayabhīrubhiḥ |
grahapīḍāṅisaṃtaptairduḥsvapnādyupatāpitaiḥ || 2 ||
[Analyze grammar]

iha loke pare caiva vihitaṃ sarvakāmadam |
viśeṣavihitaṃ dānaṃ kathayasva mahāmate || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu bhūpāla bhadraṃ te dānadharmamanuttamam |
viśeṣeṇa mahīpānāṃ hitāya ca na saṃśayaḥ || 4 ||
[Analyze grammar]

dānāni bahurūpāṇi nānāśāstroditāni ca |
godānādīni rājendra pradhānāni na saṃśayaḥ || 5 ||
[Analyze grammar]

kiṃ tu pradhānamekaṃ te dānaṃ vakṣyāmi bhārata |
vairocanāya yatsarvaṃ śukraḥ provāca bhārata || 6 ||
[Analyze grammar]

śukra uvāca |
śṛṇu daityapate dānaṃ sarvapāpapraṇāśanam |
ādhayo vyādhayaścaiva grahapīḍā sudāruṇāḥ || 7 ||
[Analyze grammar]

yena dattena naśyaṃti puṇyamāpnoti cottamam |
kārttikyāmayane caiva grahaṇe śaśisūryayoḥ || 8 ||
[Analyze grammar]

dānametatpradātavyaṃ viṣuve sūryasaṃkrame |
puṇyaṃ dinamathāsādya jitakrodho jiteṃdriyaḥ || 9 ||
[Analyze grammar]

saṃsthāpya dārujaṃ divyaṃ hemapaṭṭairalaṃkṛtam |
rathaṃ sucakrākṣadharaṃ yugayoktrasamanvitam || 10 ||
[Analyze grammar]

suvarṇadhvajasaṃyuktaṃ sitāsitapatākinam |
puṣpaprakarasaṃkīrṇe prāgudakpravaṇe śubhe || 11 ||
[Analyze grammar]

nadyāstīre'tha vā goṣṭhe vicitre vā gṛhāṃgaṇe |
rathasya pūrvabhāge tu kṛtvā vedīmanuttamām || 12 ||
[Analyze grammar]

purāṇavedavidyāvānvinayācārasaṃyutaḥ |
tasyāṃ saṃsthāpayeddevānbrahmādīnkathayāmi te || 13 ||
[Analyze grammar]

madhye brahmā pratiṣṭhāpyaḥ pūjayetpraṇavena tam |
viṣṇuruttarataḥ sthāpyaḥ pauruṣeṇa tamarcayet || 14 ||
[Analyze grammar]

sūktena rudraṃ raudreṇa dakṣiṇasyāṃ samarcayet |
grahānsūryamukhāṃścaiva vidhivatpūjayettathā |
puṣpairgaṃdhaiḥ phalairbhakṣyairdīpamālābhireva ca || 15 ||
[Analyze grammar]

pūjayedgaṃdhakusumaiḥ śvetavastraiḥ sacaṃdanaiḥ |
śaṃkhabherīmṛdaṃgānāṃ śabdaiḥ sarvatragāmibhiḥ || 16 ||
[Analyze grammar]

brahmaghoṣavimiśraiśca kārayeta mahotsavam |
kuṃḍaṃ kṛtvā vidhānena hastamātrapramāṇataḥ || 17 ||
[Analyze grammar]

āgneyyāṃ diśi rājeṃdra brāhmaṇāṃstatra pūjayet |
catuścāraṇikānviprānpūjitānbrahmabhūṣaṇaiḥ || 18 ||
[Analyze grammar]

caturoṣṭau mahārāja gurureko'thavā bhavet |
homopakaraṇaṃ sarvaṃ melayitvā tilānghṛtam || 19 ||
[Analyze grammar]

agnikāryaṃ tataḥ kuryādyathāvadvidhipūrvakam |
āghārāvājyabhāgau tu hutvā prāgvacca tau tataḥ || 20 ||
[Analyze grammar]

viṣṇave śitikaṇṭhāya maṃtraiḥ pūrvoditaiḥ śubhaiḥ |
grahayajñoditaiścaiva grahāṇāṃ homa iṣyate || 21 ||
[Analyze grammar]

evaṃ yajñavidhiṃ kṛtvā yajamāno dvijaiḥ saha |
yojayeta rathe dāṃtau gajau lakṣaṇasaṃyutau || 22 ||
[Analyze grammar]

vicitratanusaṃvītau śubhakakṣau sughaṃṭikī |
hemapaṭṭaiḥ sutilakaiḥ śobhitau śaṃkhacāmaraiḥ || 23 ||
[Analyze grammar]

divyamuktāparicchannau divyāṃkuśasamanvitau |
mahāmātrānvitau caiva sarvābharaṇabhūṣitau || 24 ||
[Analyze grammar]

evaṃ vidhiṃ tataḥ kṛtvā rathaṃ taṃ sagajaṃ naraḥ |
āropayettatastasminbrāhmaṇaṃ śaṃsitavratam || 25 ||
[Analyze grammar]

bhūṣitaṃ kaṇṭhakaṭakaiḥ karṇaveṣṭāṃgulīyakaiḥ |
āguptacolakacchatra vastrāyudhasamanvitam || 26 ||
[Analyze grammar]

baddhatūṇiṃ dhanuṣpāṇiṃ bahucarmavibhūṣitam |
khaḍgadhenukayā naddhaṃ hārālaṃkṛtavigraham || 27 ||
[Analyze grammar]

yajamānastataḥ prājñaḥ śuklāṃbaradharaḥ śuciḥ |
rathaṃ pradakṣiṇīkṛtya gṛhītakusumāṃjaliḥ || 28 ||
[Analyze grammar]

imamuccārayenmantraṃ sarvapāpapraṇāśanam |
kumudairāvaṇau padmaḥ puṣpadaṃto'tha vāmanaḥ |
supratīkoṃjanaḥ sārvabhaumo'ṣṭau devayonayaḥ || 29 ||
[Analyze grammar]

teṣāṃ vaṃśaprasūtau tu balarūpasamanvitau |
tadyuktarathadānena mama syātāṃ varapradau || 30 ||
[Analyze grammar]

ratho'yaṃ yajñapuruṣo brāhmaṇotra śivaḥ svayam |
mamebharathadānena prīyetāṃ śivakeśavau || 31 ||
[Analyze grammar]

ityuccārya mahābhāge pūjayitvā punaḥpunaḥ |
āropayettatastasminbrāhmaṇaṃ śaṃsitavratam || 32 ||
[Analyze grammar]

svadāranirataṃ śāṃtaṃ vedavedāṃgapāragam |
pañcāgnyabhimataṃ caiva avyaṃgaṃ vyādhivarjitam || 33 ||
[Analyze grammar]

punaḥ pradakṣiṇīkṛtya rathasthaṃ dvijasattamam |
ādvāramanugacchecca praṇipatya gṛhaṃ viśet || 34 ||
[Analyze grammar]

tato yajñāvasāne tu dīnāṃdhādīñjaḍānkṛśān |
pūjayedvividhairdānairvastragodānabhojanaiḥ || 35 ||
[Analyze grammar]

anenaiva vidhānena saṃkalpya rathamuttamam |
kuṇḍamaṃḍapasaṃbhārabhūṣaṇācchādanādikam || 36 ||
[Analyze grammar]

tadeva homadravyaṃ ca homamaṃtrāsta eva hi |
viśeṣo'śvarathe rājankathyamāno nibodhyatām || 37 ||
[Analyze grammar]

hayau lakṣaṇasaṃyuktau khalīnālaṃkṛtānanau |
vicitravastusaṃvītau kaṇṭhābharaṇabhūṣitau || 38 ||
[Analyze grammar]

supragrahayutau yojyau dātā tasminnathottame |
taṃ pradakṣiṇamāvṛttya maṃtrametamudīrayet || 39 ||
[Analyze grammar]

namostu te vedaturaṃgamāya trayīmayāya triguṇātmakāya |
sudurgamārge sukhapānapātre namo'stu te vājidharāya nityam || 40 ||
[Analyze grammar]

ratho'yaṃ savitā sākṣādvedāścāmī turaṃgamāḥ |
aruṇo brāhmaṇaścāyaṃ prayacchaṃtu sukhaṃ mama || 41 ||
[Analyze grammar]

ityuccārya tatastasminrathe brāhmaṇasattamam |
āropayedgṛhāddvāraṃ yāvadetamanuvrajet || 42 ||
[Analyze grammar]

anena vidhinā yastu dadyādvājirathaṃ budhaḥ |
tasmādvāharathaṃ rājyaṃ tasya puṇyaphalaṃ śṛṇu || 43 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ sarvāmayavivarjitaḥ |
manvaṃtaraśataṃ yāvatsarvabhogasamanvitaḥ || 44 ||
[Analyze grammar]

apsarogaṇasaṃkīrṇe vimāne sūryavarcase |
divyabhogānvitaḥ śrīmānkāmacārī vaseddivi || 45 ||
[Analyze grammar]

puṇyakṣayādihābhyetya rājā bhavati dhārmikaḥ |
putrapautrānvitaścaiva ciraṃjīvī priyātithiḥ || 46 ||
[Analyze grammar]

gajenaikena nirdiṣṭaḥ kaścidgajaratho nṛpa |
ekenāśvenāśvarathaḥ kathyate vedavādibhiḥ || 47 ||
[Analyze grammar]

dānamaṃtrāsta evoktāḥ phalaṃ tatra nigadyate || 48 ||
[Analyze grammar]

yacchaṃti ye rathavaraṃ sudhurākṣacakraṃ vikrāṃtavāraṇayutaṃ turagānvitaṃ vā |
sopaskaraṃ kanakapaṭṭavicitritāgaṃ te syaṃdanena surarājapuraṃ prayāṃti || 49 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde gajarathā śvarathadānavidhivarṇanaṃ nāmāśītyuttaraśatatamo'dhyāyaḥ || 180 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 180

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: