Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
prapādānasya māhātmyaṃ vada devakinaṃdana |
kathaṃ deyā kadā deyā dāne tasyāśca kiṃ phalam || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
atīte phālgune māsi prāpte caitre mahotsave |
puṇye'hni viprakathite grahacaṃdrabalānvite || 2 ||
[Analyze grammar]

maṃḍapaṃ kārayedvidvānghanacchāyaṃ manoramam |
purasya madhye pathi vā kāṃtāre toyavarjite || 3 ||
[Analyze grammar]

devatāyatane vāpi caityavṛkṣatale'pi vā |
suśītalaṃ ca ramyaṃ ca vicitrāsanasaṃyutam || 4 ||
[Analyze grammar]

kārayenmaṃḍapaṃ bhavyaṃ śītavātasahaṃ dṛḍham |
tanmadhye sthāpayedbhaktyā maṇīnkuṃbhāṃśca śobhanān || 5 ||
[Analyze grammar]

akālamūlānkarakānvastrairāveṣṭitānatha |
brāhmaṇaḥ śīlasaṃpanno vṛttiṃ dattvā yathocitām || 6 ||
[Analyze grammar]

prapāpālaḥ prakartavyo bahuputraparicchadaḥ |
pānīyapānenāśrāṃtānyaḥ kārayati mānavān || 7 ||
[Analyze grammar]

evaṃvidhāṃ prapāṃ kṛtvā śubhe'hni vidhipūrvakam |
yathāśaktyā naraśreṣṭha prāraṃbhe bhojayeddvijān || 8 ||
[Analyze grammar]

tataścotsarjayedviprānmaṃtreṇānena mānavaḥ |
prapeyaṃ sarvasāmānyā bhūtebhyaḥ pratipāditā || 9 ||
[Analyze grammar]

asyāḥ pradānātpitarastṛpyaṃtu ca pitāmahāḥ |
anivāryaṃ tato deyaṃ jalaṃ māsacatuṣṭayam || 10 ||
[Analyze grammar]

tripakṣaṃ vā mahārāja jīvānāṃ jīvanaṃ param |
gaṃdhāḍhyaṃ surasaṃ śītaṃ śobhane bhājane sthitam || 11 ||
[Analyze grammar]

pradadyādapratihataṃ mukhaṃ cānavalokayan |
pratyahaṃ kārayettasyāṃ śaktito dvijabhojanam || 12 ||
[Analyze grammar]

anena vidhinā yastu grīṣmoṣmaśoṣanāśanam |
pānīyamuttamaṃ dadyāttasya puṇyaphalaṃ śṛṇu || 13 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ sarvadāneṣu yatphalam |
tatpuṇyaphalamāpnoti sarvadevaiḥ supūjitaḥ || 14 ||
[Analyze grammar]

pūrṇacaṃdrapratīkāśaṃ vimānaṃ sodhiruhya ca |
yāti devendranagare pūjyamāno'psarogaṇaiḥ || 15 ||
[Analyze grammar]

viṃśatkoṭyo hi varṣāṇāṃ yakṣagandharvasevitaḥ |
puṇyakṣayādihāgatya caturvedī dvijo bhavet || 16 ||
[Analyze grammar]

tataḥ paraṃ padaṃ yāti punarāvṛttidurlabham |
prapādānāsamarthena viśeṣāddharmamīpsatā || 174 ||
[Analyze grammar]

pratyahaṃ dharmaghaṭakaḥ karpaṭāveṣṭitānanaḥ |
brāhmaṇasya gṛhe neyaḥ śītāmalajalaḥ śuciḥ || 18 ||
[Analyze grammar]

tasyaivodyāpanaṃ kāryaṃ māsimāsi narottama |
maṃḍakāveṣṭikābhiśca pakvānnaiḥ sārvakāmikaiḥ || 19 ||
[Analyze grammar]

uddiśya śaṃkaraṃ viṣṇuṃ brahmāṇaṃ kurunandana |
salilaṃ prokṣayitvā tu maṃtreṇānena mānavaḥ || 20 ||
[Analyze grammar]

eṣa dharmaghaṭo datto brahmaviṣṇuśivātmakaḥ |
asya pradānātsaphalā mama saṃtu manorathāḥ || 23 ||
[Analyze grammar]

anena vidhinā yastu dharmakuṃbhaṃ prayacchati |
prapādānaphalaṃ so'pi prāpnotīha na saṃśayaḥ || 22 ||
[Analyze grammar]

dharmakuṃbhapradāne'pi yadyaśaktaḥ pumānbhavet |
tenāśvatthatarormūlaṃ secyaṃ nityaṃ jitātmanā || 23 ||
[Analyze grammar]

aśvattharūpī bhagavānprīyatāṃ me janārdanaḥ |
ityuccārya namaskṛtya pratyahaṃ pāpanāśanam || 24 ||
[Analyze grammar]

yaḥ karoti tarormūle sekaṃ māsacatuṣṭayam |
sopi tatphalamāpnoti śrutireṣā sanātanī || 25 ||
[Analyze grammar]

susvāduśītasalilā klamanāśinī ca prāṃte purasya pathi pāṃthasamājabhūmau |
yasya prapā bhavati sarvajanopabhogyā dharmottaraḥ sa khalu jīvati jīvaloke || 26 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde prapādānavidhivarṇanaṃnāma dvisaptatyuttaraśatatamo'dhyāyaḥ || 172 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 172

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: