Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhūmidānaṃ kṣatriyāṇāṃ nānyeṣāmupapadyate |
te hyupārjayituṃ śaktā dātuṃ pālayituṃ yathā || 1 ||
[Analyze grammar]

bhūmidānasamaṃ kiṃcidanyatkathaya yādava |
saṃprāptavittairyacchakyaṃ saṃsārabhayabhīrubhiḥ || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sauvarṇāṃ vidhivatkṛtvā sādridrumavatīṃ śubhām |
mahīṃ prayaccha viprāṇāṃ tattulyā sā nigadyate || 3 ||
[Analyze grammar]

śṛṇuṣvaikamanā bhūtvā mahādānaṃ narottama |
savidhānaṃ pravakṣyāmi phalaṃ yatnena yadbhavet || 4 ||
[Analyze grammar]

caṃdrasūryoparāge ca janmarkṣe viṣuve tathā |
yugādiṣu ca dātavyamayane ca vidhānataḥ || 5 ||
[Analyze grammar]

anyeṣvapi ca kāleṣu praśaste dhanasaṃcaye |
pāpakṣayāya dātavyaṃ yaśo'rthe vā narairbhuvi || 6 ||
[Analyze grammar]

hemnaḥ palaśatenoktā tadardhenāpi śaktitaḥ |
kuryātpaṃcapalādūrdhvamasamartho'pi bhaktimān || 7 ||
[Analyze grammar]

kārayetpṛthivīṃ haimīṃ jaṃbudvīpānukāriṇīm |
maryādāparvatavatīṃ madhye merusamanvitām || 8 ||
[Analyze grammar]

lokapālāṣṭakopetāṃ brahmaviśveśasaṃyutām |
nānāparvatapūrṇāṃ ca ratnābharaṇabhūṣitām || 9 ||
[Analyze grammar]

sarvasasyavicitrāṃgīṃ sarvagaṃdhādhivāsitām |
īdṛśīṃ tu mahīṃ kṛtvā kārayenmaṃḍapaṃ tataḥ || 10 ||
[Analyze grammar]

daśadvādaśahastaṃ ca caturvaktra satoraṇam |
madhye ca vedikāṃ kuryāddhanurhastāṃ pramāṇataḥ || 11 ||
[Analyze grammar]

aiśānyāṃ surasaṃsthānamāgneyyāṃ kuṃḍameva ca |
patākābhiralaṃkṛtya devatāyatanānyatha || 12 ||
[Analyze grammar]

lokapālā grahāścaiva pūjyā mālyavilepanaiḥ |
homaṃ kuryurdvijāḥ śāṃtāścātuścaraṇikāḥ śubhāḥ || 13 ||
[Analyze grammar]

sālaṃkārā savastrāśca mālyacaṃdanabhūṣitāḥ |
agnisaṃsthāpanaṃ tatra kṛtvā pūrvaṃ tato mahīm || 14 ||
[Analyze grammar]

ānayeyurdvijā rājanbrahmaghoṣapuraḥsaram |
śaṃkhatūryaninādaiśca geyamaṃgalanisvanaiḥ || 15 ||
[Analyze grammar]

tilaiḥ pracchāditāṃ vediṃ kṛtvā tatrādhivāsayet |
athāṣṭādaśadhānyāni rasāṃśca lavaṇādikān || 16 ||
[Analyze grammar]

tathāṣṭau pūrṇakalaśānsamaṃtātsthāpayecchubhān |
vitānakaṃ ca kauśeyaṃ phalāni vividhāni ca || 17 ||
[Analyze grammar]

aṃśukāni vicitrāṇi śrīkhaṃḍaśakalāni ca |
ityevaṃ racayitvā tāmadhivāsanapūrvakam || 18 ||
[Analyze grammar]

tato homāvasāneṣu niṣpanne sarvaśāṃtike |
śuklamālyāṃbaradharo yajamānaḥ svayaṃ tataḥ || 19 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ pṛthvīṃ gṛhītvā kusumāṃjalim |
puṇyakālamathāsādya maṃtrānetānudīrayet || 20 ||
[Analyze grammar]

namaste sarvadevānāṃ tvameva bhavanaṃ yataḥ |
dhātrī tvamasi bhūtānāmataḥ pāhi vasuṃdhare || 21 ||
[Analyze grammar]

vasu dhārayase yasmātsarvasaukhyapradāyakam |
vasuṃdharā tato jātā tasmātpāhi bhayādalam || 22 ||
[Analyze grammar]

caturmukho'pi no gacchedyasmādaṃtaṃ tavācale |
anaṃtāyai namastubhyaṃ pāhi saṃsārakardamāt || 23 ||
[Analyze grammar]

tvameva lakṣmīrgovide śive gaurīti saṃsthitā |
gāyatrī brahmaṇaḥ pārśve jyotsnā caṃdre ravau prabhā || 24 ||
[Analyze grammar]

buddhirbṛhaspatau khyātā medhā muniṣu saṃsthitā |
viśvaṃ prāpya sthitā yasmāttato viśvaṃbharā matā || 25 ||
[Analyze grammar]

dhṛtiḥ kṣitiḥ kṣamā kṣoṇī pṛthivī vasudhā mahī |
etābhirmūrtibhiḥ pāhi devi saṃsārasāgarāt || 26 ||
[Analyze grammar]

evamuccārya tāṃ devīṃ brāhmaṇebhyo niveda yet |
dharārddhaṃ vā caturbhāgaṃ gurave pratipādayet || 27 ||
[Analyze grammar]

anena vidhinā yastu dadyāddevīṃ dharāṃ budhaḥ |
puṇyakāle ca saṃprāpte sa padaṃ yāti vaiṣṇavam || 28 ||
[Analyze grammar]

yadi kartuṃ na śaknoti puṇyehni bahuvistaram |
saṃsthāpya śobhane sthāne mahīmeva pradāpayet || 29 ||
[Analyze grammar]

vimānenārkavarṇena kiṃkiṇījāla mālinā |
nārāyaṇapuraṃ gatvā kalpatrayamathāvaset || 30 ||
[Analyze grammar]

kṣīṇapuṇya ihābhyetya rājā bhavati dhārmikaḥ |
vijayī śatrudamano bahubhṛtyaparicchadaḥ || 31 ||
[Analyze grammar]

śatakoṭyadhipaḥ śūraścakravartī mahābalaḥ |
sapta janmāni dānasya māhātmyādrājyamāpnuyāt || 32 ||
[Analyze grammar]

dvīpāvikarṣaviṣamāṃ vidhivadvidhāya haimīṃ mahīṃ suramahīmiva vindhyamadhyām |
lokeśaśaṃbhuśivakeśavasaṃyutāṃ ca prāyaccha pārtha tava kiṃ bahunoditena || 33 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde pṛthivīdānavidhivarṇanaṃ nāma paṃcaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 165 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 165

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: