Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
ghṛtadhenuṃ pravakṣyāmi tāṃ śṛṇuṣva narottama |
dīyate yena vidhinā yādṛgrūpāṃ ca kārayet || 1 ||
[Analyze grammar]

gavyasya sarpiṣaḥ kumbhāngaṃdhamālyavibhūṣitān |
kāṃsyopadohasaṃyuktānsitavastrāvaguṇṭhitān || 2 ||
[Analyze grammar]

ikṣuyaṣṭimayāḥ pādāḥ khurā raupyamayāstathā |
sauvarṇe cākṣiṇī kārye śṛṃge cāgurukāṣṭhake || 3 ||
[Analyze grammar]

saptadhānyamaye pārśve paṭorṇena ca kambalam |
kuryātturuṣkakarpūrairghrāṇaṃ phalamayānstanān || 4 ||
[Analyze grammar]

tadvaccharkarayā jihvāṃ guḍakṣīramayaṃ mukham |
kṣaumasūtreṇa lāṃgūlaṃ romāṇi sitasarṣapaiḥ || 5 ||
[Analyze grammar]

tāmrapātramayaṃ pṛṣṭhaṃ kuryācchraddhāsamanvitaḥ |
īdṛgrūpāṃ tu saṃkalpya ghṛtadhenuṃ narādhipa || 6 ||
[Analyze grammar]

tadvatkalpanayā dhenorvatsaṃ ca parikalpayet |
maṃtreṇānena rājendra tāṃ samabhyarcya buddhimān || 7 ||
[Analyze grammar]

ājyaṃ tejaḥ samuddiṣṭamājyaṃ pāpaharaṃ param |
ājyaṃ surāṇāmāhāraḥ sarvamājye pratiṣṭhitam || 8 ||
[Analyze grammar]

tvaṃ caivājyamayī devi kalpitāsi mayā kila |
sarvapāpāpanodāya sukhāya bhava bhāmini || 9 ||
[Analyze grammar]

taṃ ca vipraṃ mahābhāga manaseva ghṛtārciṣā |
kalpayitvā tatastasmai prayataḥ pratipādayet || 10 ||
[Analyze grammar]

dakṣiṇāsahitā dhenuḥ kalpitājyamayī śubhā |
etāṃ mamopakārāya gṛhāṇa tvaṃ dvijottama || 11 ||
[Analyze grammar]

ityudāhṛtya viprāya tāṃ gāṃ tu pratipādayet |
dattvaikarātraṃ sthitvā ca ghṛtāhāro yatavrataḥ || 12 ||
[Analyze grammar]

anena ca vidhānena navanītamayī śubhā |
dātavyā nṛpate dhenurnyūnādhikavivarjitā || 13 ||
[Analyze grammar]

śṛṇu pārtha mahābāho pradānaphalamuttamam |
ghṛtakṣīramahānadyo yatra pāyasakardamāḥ || 14 ||
[Analyze grammar]

ghṛtadhenupradā yāṃti tatra kāmaiḥ supūritāḥ |
piturūrdhvaṃ ca ye sapta puruṣāstasya ye'pyadhaḥ || 15 ||
[Analyze grammar]

tāṃsteṣu nṛpa lokeṣu sa nayatyastakalmaṣān |
sakāmānāmiyaṃ vyuṣṭiḥ kathitā nṛpasattama || 16 ||
[Analyze grammar]

niṣkilviṣaṃ padaṃ yāṃti niṣkāmā ghṛtadhenudāḥ |
ghṛtamagnirghṛtaṃ somastanmayāḥ sarvadevatāḥ || 17 ||
[Analyze grammar]

ghṛtaṃ prayacchatāṃ bhītā bhavaṃtyakhiladevatāḥ || 18 ||
[Analyze grammar]

māyājalaṃ sutakalatramahormimālaṃ lobhogranakraviṣamaṃ bahupuṇyabhājaḥ |
lagnā nimagnavapuṣo ghṛtadhenupucche saṃsārasāgaramapāramaho taraṃti || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 154

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: