Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhūtamāteti saṃhṛṣṭe grāmegrāme purepure |
gāyannṛtyanhasaṃllokaḥ sarvataḥ paridhāvati || 1 ||
[Analyze grammar]

unmattavatpralapati kṣitau patati mattavat |
kruddhavaddhāvati purānmattavatkarṣate bahiḥ || 2 ||
[Analyze grammar]

mukhāṃgabhaṃgānkurute loke vātagṛhītavat |
bhūtavadbhasmagātraṃ tu kardamānavagāhate || 3 ||
[Analyze grammar]

kimeṣa śāstranirdiṣṭo mārgaḥ kimuta laukikaḥ |
muhyate me manaḥ kṛṣṇa tvaṃ tu vaktumihārhasi || 4 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu pārtha pravakṣyāmi yatte kiñcinmanogatam |
āstikaḥ śraddadhānaśca bhavatīti matirmama || 5 ||
[Analyze grammar]

pārvatyā sahitaḥ pārtha mandare cārukandare |
krīḍannāste mudā yukto divyakrīḍanakairharaḥ || 6 ||
[Analyze grammar]

haṃsonnatagatiṃ cārukumbhabhrājikucadvayam |
siñjatsadraśanāṃ hṛṣṭāṃ dṛṣṭvā gaurīṃ jagadguruḥ || 7 ||
[Analyze grammar]

dagdhakāmo'pi ca haraḥ saṃdīptamadano'bhavat |
niḥsṛtāṃ kāmayāmāsa mahārhaśayane śivaḥ || 8 ||
[Analyze grammar]

ratasthayostayorjātaṃ divyavarṣaśataṃ yadā |
tadā devīsamucchrāyanirodhānnirgatā bahiḥ || 9 ||
[Analyze grammar]

mūtrodakātsamuttasthau nārī nirdāritodarā |
kṛṣṇā karālavadanā piṃgākṣā muktamūrddhajā || 10 ||
[Analyze grammar]

kapālamālābharaṇā baddhapiṃḍordhvapiṃḍikā |
khaṭvāṅgakaṃ kāladharā mudrāṅkitakarā śivā || 11 ||
[Analyze grammar]

vyāghracarmāṃbaradharā raṇatkiṃkiṇimekhalā |
ḍamaḍḍamaḍḍamarukā phūtkārāpūritāṃbarā || 12 ||
[Analyze grammar]

tasyāḥ pārśvānujāścānyā gītavādyalayānugāḥ |
uttālatālamabalā nṛtyaṃti ca hasaṃti ca || 13 ||
[Analyze grammar]

kapālakhaṭvāṅgadharā gajacarmāvaguṇṭhitāḥ |
tathaiva śaṃkarājjātastadrūpābharaṇaḥ pumān || 14 ||
[Analyze grammar]

anugamyamāno bahubhirbhūtairatibhayaṃkaraiḥ |
siṃhaśārdūlavadanai radanollikhitāṃbaraiḥ || 15 ||
[Analyze grammar]

ekībhūtaiḥ kṣaṇenaiva tau bhavānībhavodbhavau |
dṛṣṭvā hṛṣṭamanā devaḥ prāha devīṃ suvismitām || 16 ||
[Analyze grammar]

kalyāṇi paśya paśyaitau mattvadaṅgasamudbhavau |
bībhatsādbhutaśṛṃgāravarāyudhavidhāriṇau || 17 ||
[Analyze grammar]

bhrātṛbhāṃḍau yathā devi tadvadetau matau mama |
nṛnāryoraṃtaraṃ kiñcitsādṛśyātpratibhāsayet || 18 ||
[Analyze grammar]

bhrātṛbhāṃḍā bhūtamātā tathaivodakasevikā |
saṃjñātrayaṃ tayoḥ kṛtvā tataḥ prādādvaraṃ haraḥ || 19 ||
[Analyze grammar]

bhuktvārhopagatāṃ caitāṃ jarattarutale sthitām |
sevayiṣyaṃti ye bhaktyā jalasaṃpūrṇakaṃḍukaiḥ || 20 ||
[Analyze grammar]

candanena samālabhya puṣpadhūpairathārcya tām |
bhojayetkṣiprayā caiva kṛśarāpūpapāyasaiḥ || 21 ||
[Analyze grammar]

ya evaṃ kurute devi bhaktibhāvena bhāvitaḥ |
sa putrapaśuvṛddhiṃ ca śarīrārogyamāpnuyāt || 22 ||
[Analyze grammar]

na śākinyo gṛhe tasya na piśācā na rākṣasāḥ |
pīḍāṃ kurvaṃti śiśavo yāṃti vṛddhiṃ nirāmayāḥ || 23 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kadā pūjā prakartavyā bhūtamātuḥ sukhārthibhiḥ |
puruṣaiḥ puruṣavyāghra yattanme vaktumarhasi || 24 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sarvatraiṣā bhagavatī bālānāṃ hitakāriṇī |
nāmabhedaiḥ kriyābhedaiḥ kālabhedaiśca pūjyate || 25 ||
[Analyze grammar]

pratipatprabhṛti jyeṣṭhe yāvatpaṃcadaśī tithiḥ |
tāvatpūjā prakartavyā preraṇaiḥ prekṣaṇīyakaiḥ || 26 ||
[Analyze grammar]

vikarmaphalanirdeśaḥ pāṃḍavānāṃ viḍaṃbanam |
pradṛśyaṃte hāsyaparairnarairadbhutaceṣṭitaiḥ || 27 ||
[Analyze grammar]

viśvāsyadhanalobhena saṃdhyāyāṃ nihataḥ pathi |
ārohaṇaṃ ca śūlāgre na paśyaṃtaṃ hi paśyati || 28 ||
[Analyze grammar]

dṛṣṭo bhavadbhiḥ saṃhṛṣṭaḥ parapārāvamarśakaḥ |
chittvā svahastairyaddatto vibhunā mukhyamodakaḥ || 29 ||
[Analyze grammar]

śīrṇasūkṣmeṇa patreṇa bālā mālānumoditāḥ |
muṣkabhugrāsamārūḍho mukhaṃ kṛtvā ca paścime || 30 ||
[Analyze grammar]

he janāḥ kiṃ na paśyadhvaṃ svāmidrohakaraṃ param |
karapatrairvidāryaṃtamucchalacchoṇitacchaṭam || 31 ||
[Analyze grammar]

caraiḥ kilāsaiḥ saṃprāptaḥ sarvodvegakaraḥ param |
daṃḍaprahārābhihato nīyate daṃḍapāśikaiḥ || 32 ||
[Analyze grammar]

prekṣakairveṣṭitaḥ steno raṭatyeṣa vimohitaḥ |
saṃyamya nīyateyaṃ tu mūrkhaḥ krauryāvilekṣaṇaḥ || 33 ||
[Analyze grammar]

sitakeśaṃ sitaśmaśrusitāṃbaradharaṃ dvijam |
vaṭaceṣṭācapeṭābhirhanyamānaṃ na paśyata || 34 ||
[Analyze grammar]

gṛhānniṣkramyatāṃ raṃḍā vṛddho bhūtvāpyasau striyāḥ |
svasyā asau na kurute mūḍho bharaṇapoṣaṇam || 35 ||
[Analyze grammar]

bhairavābharaṇottālā vyālayajñopavītinaḥ |
pradattvātāṇḍavapadānpaśyadhvaṃ dhvāṃtadīpakān || 36 ||
[Analyze grammar]

nirvedako'sya hṛdaye na kiṃcidapi tiṣṭhati |
gṛhītaṃ yadanenedaṃ bālenāpi mahāvratam || 37 ||
[Analyze grammar]

raktadṛkkākakṛṣṇāṃgaṃ śabaraṃ kiṃ na paśyata |
tarukoṭarāṃtaragatāṃśchitvā ca śukaśāvakān || 38 ||
[Analyze grammar]

bahubhiḥ koṣṭhakīkṛtya śaraughaiḥ śakalīkṛtam |
vimuktaḍhakkāhaṃkārasuprahāraṃ nirīkṣata || 39 ||
[Analyze grammar]

imāṃ kṛṣṇārddhavadanāṃ gṛhītāṃ siṃdurārcitām |
vimuktakeśāṃ nṛtyaṃtīṃ paśyadhvaṃ yoginīmiva || 40 ||
[Analyze grammar]

gaṃbhīratūryadhvaninā prabuddhāṃ vṛttatāṃḍavām |
evaṃ prekṣaṇakaṃ kṛtvā nayetvṛkṣatale ca tām || 41 ||
[Analyze grammar]

evaṃ kṛte na dāridryaṃ na ca duḥkhaṃ bhavennṛṇām || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 136

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: