Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athānyadapi te vacmi saṃkrāṃtyudyāpane phalam |
yadakṣayaṃ paraṃ loke purāṇakavayo viduḥ || 1 ||
[Analyze grammar]

viṣuve ayane vāpi saṃkrātivratamārabhet |
pūrvedyurekabhaktena daṃtadhāvanapūrvakam || 2 ||
[Analyze grammar]

saṃkrāṃtivāsare prāpte tilaiḥ snānaṃ vidhīyate |
abhisaṃkramaṇaṃ bhūmau candanenāṣṭapatrakam || 3 ||
[Analyze grammar]

padmaṃ sakarṇikaṃ kuryāttasminnāvāhayedravim |
karṇikāyāṃ nyasetsūryamādityaṃ pūrvatastataḥ || 4 ||
[Analyze grammar]

namaḥ saptārciṣe'gneye yāmye ruṅmaṇḍalāya ca |
namaḥ savitre nairṛtye varuṇaṃ vāruṇe yajet || 5 ||
[Analyze grammar]

saptasaptiṃ ca vāyavye pūjayedbhāsvatāṃ patim |
mārtaṃḍamuttare viṣṇumīśāne vinyaseddale || 6 ||
[Analyze grammar]

gandhamālyaphalairbhakṣyaiḥ sthaṃḍile pūjayettataḥ |
candanodakapuṣpaistu dattvārghaṃ vinyasedbhuvi || 7 ||
[Analyze grammar]

namaste viśvarūpāya viśvadhātre svayaṃbhuve |
namonamaste varada ṛksāmayajuṣāṃ pate || 8 ||
[Analyze grammar]

anena vidhinā dattvā bhānave'rghyaṃ narottama |
dvijāya sodakaṃ kumbhaṃ ghṛtapātraṃ hiraṇmayam || 9 ||
[Analyze grammar]

kamalaṃ ca yathāśaktyā kārayitvā nivedayeta |
vidhinānena kartavyaṃ māsi māsi narottama || 10 ||
[Analyze grammar]

ekabhuktāśanaiḥ puṃbhiḥ sarvametadyathāvidhi |
ekasminnahni kartavyaṃ vatsarāṃtetha vā punaḥ || 11 ||
[Analyze grammar]

kauṃteya tasminghṛtapāyasena saṃpūjya vahniṃ dvijapuṃgavāya |
kumbhānpunardvādaśadhenuyuktāndaurgatyayuktaḥ kuśalāmathaikām || 12 ||
[Analyze grammar]

nivedayedbrāhmaṇapuṅgavāya haimīṃ ca dadyātpṛthivīṃ sasasyām |
śaktyātha raupyāmatha vāpi tāmrīṃ paiṣṭīmaśakto vasudhāṃ vidhāya || 13 ||
[Analyze grammar]

sauvarṇasūryeṇa samaṃ pradadyānna vittaśāṭhyaṃ purupo'tra kuryāt |
kurvannadho yāti narendracandrayāvanmahendra pramukhāḥ sureśāḥ || 14 ||
[Analyze grammar]

pṛthvī ca yāvatsakulācalā ca yāvacca sūryānilavahnicandrāḥ |
tāvatsa gandharvakulairaśeṣaiḥ saṃpūjyate bhārata nākapṛṣṭhe || 15 ||
[Analyze grammar]

tatastu karmakṣayamāpya saptadvīpādhipaḥ syātsukulaprasūtaḥ |
divyaiḥ mukhairyuktavapuḥ sabhāryaḥ prasūtaputrānvayabandhuvargaḥ || 16 ||
[Analyze grammar]

iti paṭhati śṛṇoti yo'tibhaktyā vidhimakhilaṃ ravisaṃkrameṣu puṇyam |
matimapi ca dadāti so'pi devairamarapatipramukhairmṛtastu pūjyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 116

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: