Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ |
paṇyastrīṇāṃ samācāraṃ śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

kā hyāsāṃ devatā kṛṣṇa kiṃ vrataṃ kimupoṣitam |
kena dharmeṇa caivetāḥ svargamāpsyaṃtyanuttamam || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
mama patnīsahasrāṇi saṃti pāṃḍava ṣoḍaśa |
rūpaudāryaguṇopetā manmathāyatanāḥ śubhāḥ || 3 ||
[Analyze grammar]

tābhirvasaṃtasamaye kokilālikulākule |
puṣpitopavanotphullakahlārasarasastaṭe |
nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛte || 4 ||
[Analyze grammar]

kuraṃganayanaḥ śrīmānmālatīkṛtaśekharaḥ |
gacchansamīpe mārgeṇa sāṃbaḥ parapuraṃjayaḥ || 5 ||
[Analyze grammar]

sākṣātkaṃdarparūpeṇa sarvābharaṇabhūṣitaḥ |
anaṃgaśarataptābhiḥ sābhilāṣamavekṣitaḥ || 6 ||
[Analyze grammar]

pravṛddho manmathastāsāṃ sarvāṅgakṣobhadāyakaḥ |
nirīkṣya tamahaṃ sarvaṃ vikāraṃ jñānacakṣuṣā || 7 ||
[Analyze grammar]

aśeṣe ruṣitaḥ sarvā hariṣyaṃtīha dasyavaḥ |
mayi svargamanuprāpte bhavatīḥ kāmamohitāḥ || 8 ||
[Analyze grammar]

etadvākyamupaśrutya bāṣparyākulekṣaṇāḥ |
māmūcurvada govinda kathametadbhaviṣyati || 9 ||
[Analyze grammar]

bhartāraṃ jagatāmīśaṃ bhavaṃtamaparā jitam |
divyānubhāvāṃ ca purīṃ ratnavaṃti gṛhāṇi ca || 10 ||
[Analyze grammar]

dvārikāvāsinaḥ sarvāndevarūpānkumārakān |
bhagavansarvalokasya kathaṃ bhogyā bhavāmahe || 11 ||
[Analyze grammar]

dāsabhāvamanuprāpya bhaviṣyāmaḥ kathaṃ punaḥ |
ko dharmaḥ kaḥ samācāraḥ kathaṃ vṛttirbhaviṣyati || 12 ||
[Analyze grammar]

tathā lālapyamānāstā vāṣpaparyākulekṣaṇāḥ |
mayā proktā yuvatyastāḥ saṃtāpastyajyatāmayam || 13 ||
[Analyze grammar]

jalakrīḍāvihāreṣu purā sarasi mānase |
bhavatīnāṃ sagarvāṇāṃ nārado'bhyāśamāgataḥ || 14 ||
[Analyze grammar]

hutāśanasutāḥ sarvā bhavatyo'psarasaḥ purā |
apraṇamyāvalepena paripṛṣṭaḥ sa yogavit || 15 ||
[Analyze grammar]

kathaṃ nārā yaṇo'smākaṃ bhartā syādityupādiśa |
tasmādvratapradānaṃ ca śāpadānamabhūtpurā || 16 ||
[Analyze grammar]

śayyādvayapradānena madhumādhavamāsayoḥ |
suvarṇopaskarotsargāddvādaśyāṃ śuklapakṣataḥ |
bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani || 17 ||
[Analyze grammar]

na kṛto yatpraṇāmo me rūpasaubhāgyamatsarāt |
paraṃ pṛṣṭo'smi tenāśu viyogo vo bhaviṣyati |
caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha || 18 ||
[Analyze grammar]

evaṃ nāradaśāpena macchāpena ca sāṃpratam |
na kāryaḥ saṃbhramaḥ kaściddāsītvaṃ vo bhaviṣyati || 19 ||
[Analyze grammar]

idānīmapi yadvakṣye tacchraṇudhvaṃ varānanāḥ |
purā devāsure yuddhe hateṣu śataśaḥ punaḥ |
dānavāsurasainyeṣu rākṣaseṣu tatastataḥ || 20 ||
[Analyze grammar]

teṣāṃ nārīsahasrāṇi śataśo'tha sahasraśaḥ |
pariṇītāni yāni syurbalādbhuktāni yāni vai || 21 ||
[Analyze grammar]

tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ |
veśyādharmeṇa vartadhvamadhunā nṛpamaṃdire || 22 ||
[Analyze grammar]

bhaktimatyo varārohāstadā devakuleṣu ca |
rājānaḥ svāminaḥ stutyā brāhmaṇāśca bahuśrutāḥ || 23 ||
[Analyze grammar]

teṣāṃ gṛheṣu tiṣṭhadhvaṃ sūtakaṃ cāpi tatsamam |
bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ || 24 ||
[Analyze grammar]

na caikasminratiḥ kāryā puruṣe dhanavarjite |
anumānyaḥ prasādyaśca śulkado devavatsadā || 25 ||
[Analyze grammar]

surūpo vā virūpo vā dravyaṃ tatra prayojanam |
na tadvyatikramaḥ kāryo brahmahatyāmavāpnuyāt |
na cāpi madyapābhiśca bhāvyaṃ kauṭilyabuddhibhiḥ || 26 ||
[Analyze grammar]

yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā |
niśchadmanaivāpahāryaṃ tatsarvaṃ daṃbhavarjitam || 27 ||
[Analyze grammar]

vyabhicāro na kartavyaḥ svāminā saha karhicit |
rūpayauvanadarpeṇa dhanalobhena vā punaḥ || 28 ||
[Analyze grammar]

dāsī bhūtvā ca yā kācidvyabhicāraṃ karoti ca |
patinā saha pāpiṣṭhā pāpiṣṭhāṃ yātyadhogatim || 29 ||
[Analyze grammar]

devatānāṃ pitṝṇāṃ ca puṇye'hni samupasthite |
gobhūhiraṇyadhānyāni pradeyāni ca śaktitaḥ || 30 ||
[Analyze grammar]

brāhmaṇebhyo varārohāḥ kāryāṇi vacanāni ca |
yaccāpyanyadvrataṃ samyagupadekṣyāmi tattvataḥ || 31 ||
[Analyze grammar]

avicāreṇa sarvābhiranuṣṭheyaṃ ca tatpunaḥ |
saṃsārottāraṇāyālametadvedavido viduḥ || 32 ||
[Analyze grammar]

yadā sūryadine prāpte puṣyo vā sa punarvasuḥ || 31 ||
[Analyze grammar]

bhavetsarvauṣadhisnānaṃ samyaṅnārī samācaret || 33 ||
[Analyze grammar]

tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati |
arcayetpuṇḍarīkākṣamanaṅgasyāpi kīrtanam || 34 ||
[Analyze grammar]

kāmāya pādau saṃpūjya jaṃghe vai mohakāriṇe |
meḍhraṃ kadarpanidhaye kaṭiṃ prītiyuje namaḥ || 35 ||
[Analyze grammar]

nābhiṃ saukhyasamudrāya vāmanāya tathodaram |
hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe || 36 ||
[Analyze grammar]

utkaṃṭhāyeti vai kaṃṭhamāsyamānandajāya ca |
vāmāṃsaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam || 37 ||
[Analyze grammar]

namo'nantāya vai mauliṃ vilolāyeti ca dhvajam |
sarvātmane śirastadvaddevasya pūjayet || 38 ||
[Analyze grammar]

namaḥ śrīpataye tārkṣyadhvajāṃkuśadharāya ca |
gadine pītavastrāya śaṃkhine cakriṇe namaḥ |
namo nārāyaṇāyeti kāmadevātmane namaḥ || 39 ||
[Analyze grammar]

namaḥ śāṃtyai namaḥ prītyai namo ratyai namaḥ śriye |
namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthadāya ca || 40 ||
[Analyze grammar]

evaṃ saṃpūjya govindamanaṃgātmakamīśvaram |
gaṃdhairmālyaistathā dhūpairnaivedyaiścaiva bhāminī || 41 ||
[Analyze grammar]

atra cāhūya dharmajñaṃ brāhmaṇaṃ vedapāragam |
avyaṃgāvayavaṃ pūjya gaṃdhapuṣpādibhistathā || 42 ||
[Analyze grammar]

śāleyataṃḍulaprasthaṃ ghṛtapātreṇa saṃyutam |
tasmai viprāya sā dadyān mādhavaḥ prīyatāmiti || 43 ||
[Analyze grammar]

yatheṣṭāhārabhuktaṃ ca tameva dvijasattamam |
ratyarthaṃ kāmadevo'yamiti citte'vadhārya ca || 44 ||
[Analyze grammar]

yadyadicchati viprendrastattatkuryādvilāsinī |
sarvabhāvena cātmānamarpayetsmitabhāṣiṇī || 45 ||
[Analyze grammar]

evamādityavāreṇa sadā tadvratamācaret |
taṃḍulaprasthadānaṃ ca yāvanmāsāṃstu dvādaśa || 46 ||
[Analyze grammar]

tatastrayodaśe māsi saṃprāpte tasya bhāminī |
viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām || 47 ||
[Analyze grammar]

sopadhānakaviśrāmāṃ svāstarāvaraṇāṃ śubhām |
dīpikopānahacchatrapādukāsanasaṃyutām || 48 ||
[Analyze grammar]

sapatnīkamalaṃkṛtya hemasūtrāṅgulīyakaiḥ |
sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ || 49 ||
[Analyze grammar]

kāmadevaṃ sapatnīkaṃ guḍakuṃbhopari sthitam |
tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam || 50 ||
[Analyze grammar]

sakāṃsyabhājanopetamikṣudaṇḍasamanvitam |
dadyādetena maṃtreṇa tathaikāṃ gāṃ payasvinīm || 51 ||
[Analyze grammar]

yathāṃtaraṃ na paśyāmi kāmakeśavayoḥ sadā |
tathaiva sarvakāmāptirastu viṣṇo sadā mama || 52 ||
[Analyze grammar]

yathā na kāminīdehātprayāti tava keśava |
tathāpi mama deveśa śarīrasthaṃ patiṃ kuru |
tathaiva kāñcanaṃ devaṃ prati gṛhṇandvijottamaḥ || 53 ||
[Analyze grammar]

ka idaṃ ko'dātkasmā adātkāmaḥ kāmāyādātkāmo dātā kāmaḥ pratigrahītā kāmaṃ samudramāviśamaitattaiti vaidikamantramīrayet |
ko'dāditi paṭhenmantraṃ dhyāyaṃścetasi mādhavam |
tataḥ pradakṣiṇīkṛtya visṛjeddvijapuṅgavam |
śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet || 54 ||
[Analyze grammar]

tataḥprabhṛti yo'nyopi ratyarthaṃ gṛhamāgataḥ |
sa samyaksūryavāreṇa samaṃ pūjyo yathecchayā || 55 ||
[Analyze grammar]

evamekaṃ dvijaṃ śāṃtaṃ purāṇajñaṃ vicakṣaṇam |
tamarcayeta ca sadā aparaṃ vā tadājñayā || 56 ||
[Analyze grammar]

na prāpnoti tadā vighnaṃ garbhasūtakajaṃ kvacit |
daivaṃ vā mānuṣaṃ vā syāduparāgeṇa vā tataḥ || 57 ||
[Analyze grammar]

sādhāranaṣṭapaśuvadyathāśaktyā samāpayet |
etadvaḥ kathitaṃ sarvaṃ veśyādharmamaśeṣataḥ || 58 ||
[Analyze grammar]

puruhūtena yatproktaṃ dānuvīṣu tato mayā |
tadidaṃ ca vrataṃ sarvaṃ bhavatīṣu prakāśitam || 59 ||
[Analyze grammar]

sarvapāpapraśamanamanaṃtaphaladāyakam |
kalyāṇinīnāṃ kathitaṃ kurudhvaṃ tadvarānanāḥ || 60 ||
[Analyze grammar]

etatpārtha mayā pūrvaṃ gopīnāṃ tu prakāśitam |
purāṇaṃ dharmasarvasvaṃ veśyājanasukhapradam || 61 ||
[Analyze grammar]

karoti yā'śeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā |
sā pūjitā devagaṇairaśeṣairānandakṛtsthānamupaiti viṣṇoḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 111

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: