Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhagavandurgasaṃsārasāgarottārakārakam |
kiñcidvrataṃ samācakṣva svargārogyasukhapradam || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yadā tu śuklasaptamyāmādi tyasya dinaṃ bhavet |
tadā sā tu mahāpuṇyā vijayā tu nigadyate || 2 ||
[Analyze grammar]

prātargavyena payasā snānamasyāṃ samācaret |
śuklāṃbaradharaḥ padmamakṣataiḥ parika lpayet || 3 ||
[Analyze grammar]

prāṅmukhoṣṭadalaṃ madhye tadvicitrāṃ ca karṇikām |
sarveṣvapi daleṣveva vinyasetpūrvataḥ kramāt || 4 ||
[Analyze grammar]

pūrveṇa tapanāyeti mārtaṇḍāyeti vai namaḥ |
yāmye divākarāyeti vidhātre nairṛtena ca || 5 ||
[Analyze grammar]

paścime varuṇāyeti bhāskarāyeti vānile |
saumye ca varuṇāyeti ravayetya'ṣṭame dale || 6 ||
[Analyze grammar]

ādāvaṃte ca tanmadhye namo'stu paramātmane |
maṃtrairevaṃ samabhyarcya namaskārāṃtadīpitaiḥ || 7 ||
[Analyze grammar]

śuklavastraphalairbhakṣyairdhūpamālyānulepanaiḥ |
sthaṃḍile pūjayedbhaktyā guḍena lavaṇena ca || 8 ||
[Analyze grammar]

tato vyāhṛtihomena vibhajya dvijapuṅgavān |
śaktitastarpayedbhaktyā guḍakṣīraghṛtādibhiḥ || 9 ||
[Analyze grammar]

tilapātraṃ hiraṇyaṃ ca gurave ca nivedayet |
evaṃ niyamakṛtsnātvā prātarutthāya mānavaḥ || 10 ||
[Analyze grammar]

kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam |
bhuktvā ca vedavidvadbhirbaiḍālavratava rjitaiḥ || 11 ||
[Analyze grammar]

evaṃ saṃvatsarasyāṃte kṛtvaitadakhilaṃ nṛpa |
udyāpayedyathāśakti bhāskaraṃ saṃsmaranhṛdi || 12 ||
[Analyze grammar]

ghṛtapātraṃ sakarakaṃ sodakumbhaṃ niveda yet |
vastrālaṃkārasaṃyuktāṃ suvarṇāsyāṃ payasvinīm || 13 ||
[Analyze grammar]

ekāmapi pradadyādgāṃ vittahīno vimatsaraḥ |
vittaśāṭhyaṃ na kurvīta tato mohātpata tyadhaḥ || 14 ||
[Analyze grammar]

anena vidhinā yastu kuryātkalyāṇasaptamīm |
śṛṇuyādvā paṭhedvāpi so'pi pāpaiḥ pramucyate || 15 ||
[Analyze grammar]

yaścāṣṭapatrakamalodarakarṇikāyāṃ saṃpūjayetkusumadhūpavilepanāyaiḥ |
ṣaṣṭhyāḥ parehani navārtiharaṃ dineśaṃ kalyāṇabhājanamasau bhavate hi jaṃtuḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 48

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: