Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athāvighnakaraṃ rājankathayāmi vrataṃ tava |
yena samyakṛteneha na vighnamupajāyate || 1 ||
[Analyze grammar]

caturthyāṃ phālgune māsi gṛhītavyaṃ vrataṃ tvidam |
naktāhāreṇa rājendra tilānnaṃ pāraṇaṃ smṛtam || 2 ||
[Analyze grammar]

tadeva vahnau hotavyaṃ brāhmaṇāya ca tadbhavet || 3 ||
[Analyze grammar]

śūrāya vīrāya gajānanāya laṃbodarāyaikaradāya caiva |
evaṃ tu saṃpūjya punaśca homaṃ kuryādvratī vighnavināśahetoḥ || 4 ||
[Analyze grammar]

cāturmāsyāṃ vrataṃ caiva kṛtvetthaṃ pañcame tathā |
sauvarṇaṃ gajavaktraṃ tu kṛtvā viprāya dāpayet || 5 ||
[Analyze grammar]

tāmrapātraiḥ pāyasabhṛtaiścaturbhiḥ sahitaṃ nṛpa |
pañcamena tilaiḥ sārddhaṃ gaṇeśādhiṣṭhitena ca || 6 ||
[Analyze grammar]

mṛnmayānyapi pātrāṇi vittahīnastu kārayet |
heraṃbaṃ rājataṃ tadvadvidhinānena dāpayet |
itthaṃ vratamidaṃ kṛtvā sarvavipraiḥ pramucyate || 7 ||
[Analyze grammar]

hayamedhasya vighne tu saṃjāte sagaraḥ purā |
etadeva vrataṃ cīrtvā punaraśvaṃ pralabdhavān || 8 ||
[Analyze grammar]

tathā rudreṇa devena tripuraṃ nighnatā purā |
etadeva kṛtaṃ yasmāttripurastena ghātitaḥ || 9 ||
[Analyze grammar]

mayā samudraṃ viśatāṃ etadeva vrataṃ kṛtam |
tenādridrumasaṃyuktā pṛthivī punaruddhṛtā || 10 ||
[Analyze grammar]

anyairapi mahīpālairetadeva kṛtaṃ purā |
tapo'rthibhiryajña siddhyai nirvighnaṃ syātparaṃtapa || 11 ||
[Analyze grammar]

anena kṛtamātreṇa sarvavipraiḥ pramucyate |
mṛto rudrapuraṃ yāti varāhavacanaṃ yathā || 12 ||
[Analyze grammar]

vighnāni tasya na bhavaṃti gṛhe kadāciddharmārthakāmasukhasiddhivighātakāni |
yaḥ saptamīnduśakalākṛtikāṃ tadaṃtaṃ vighneśamarcayati naktakṛtī caturthyām || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 33

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: