Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

bṛhaspatiruvāca |
purā tretāyuge śakra śakraśarmā dvijo hyabhūt |
ayodhyāyāṃ mahābhāgo devapūjanatatparaḥ || 1 ||
[Analyze grammar]

aśvinau ca tathā rudvānvasūnsūryānpṛthakpṛthak |
yajurvedamayairmaṃtrairarcayitvā prasannadhīḥ |
havyaiśca tarpayāmāsa devāṃstānpratyahaṃ dvijaḥ || 2 ||
[Analyze grammar]

tadbhāvatastrayastriṃśaddevāḥ kṣudragaṇairyutāḥ |
dudurmanorathaṃ tasmai durlabhaṃ sulabhīkṛtam || 3 ||
[Analyze grammar]

daśavarṣasahasrāṇi nirjaro nirupadravaḥ |
paścātkalevaraṃ tyaktvā paścātsūryo babhūva saḥ || 4 ||
[Analyze grammar]

lakṣābdaṃ maṇḍale tasminnadhikāraḥ kṛtastataḥ |
brahmalokaṃ yayau vipraḥ sarvadevaprasādataḥ || 5 ||
[Analyze grammar]

aṣṭavarṣasahasrāṇi divyāni padamuttamam |
vilokya maṃḍale prāptaṃ taṃ sūryaṃ japapūjanaiḥ || 6 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ mahendraḥ surasaṃyutaḥ |
āṣāḍhe bhāskaraṃ devaṃ pūjayāmāsa namradhīḥ || 7 ||
[Analyze grammar]

āṣāḍhapūrṇimāyāṃ ca sa devo jagatītale |
pratyakṣamagamattatra surānāha śṛṇuṣva tat || 8 ||
[Analyze grammar]

vṛndāvane mahāramye janayiṣye kalau bhaye |
sa dvijaḥ sūryarūpaśca devakāryaṃ kariṣyati || 9 ||
[Analyze grammar]

mādhavasya dvijasyaiva tanayaḥ sa bhaviṣyati |
madhurnāma mahābhāgo vedamārgaparāyaṇaḥ || 10 ||
[Analyze grammar]

sūta uvāca |
ityuktvā bhagavānsūryo devakāryārthamudyataḥ |
svāṃgāttu teja utpādya vṛṃdāvanamapre ṣayat || 11 ||
[Analyze grammar]

vimukhānmadhurālāpairvaśīkṛtya samantataḥ |
tebhyaśca vaiṣṇavīṃ śaktiṃ pradadau bhuktimuktidām |
madhvācārya iti khyātaḥ prasiddho'bhūnmahītale || 12 ||
[Analyze grammar]

jīva uvāca |
dvāpare ca dvijaśreṣṭho meghaśarmā babhūva ha |
jñānavānmatimāndharmī vedamārgaparāyaṇaḥ || 13 ||
[Analyze grammar]

kṛṣikṛtyaparo nityaṃ taddhanaiśca daśāṃśakaiḥ |
pratyahaṃ sakalāndevānarcayāmāsa bhaktimān || 14 ||
[Analyze grammar]

ekadā pañcavarṣābde śantanau ca mahīpatau |
saṃprāpte tasya vai deśe hyanāvṛṣṭirbabhūva ha || 15 ||
[Analyze grammar]

krośamātraṃ hi tatkṣetraṃ parjanyenaiva secitam |
dhānyānāṃ droṇamānaśca bhāvo'bhūdekamudrayā || 16 ||
[Analyze grammar]

meghaśarmā tadā tatra dhanadhānyayuto'bhavat |
anye tu pīḍitā lokā rājānaṃ śaraṇa yayuḥ || 17 ||
[Analyze grammar]

tadā tu duḥkhito rājā meghaśarmāṇamāhvayat |
dvijaśreṣṭha namastubhyaṃ gururbhava mama priyaḥ || 18 ||
[Analyze grammar]

anāvṛṣṭiryathā na syāttathā vipra samādiśa || 19 ||
[Analyze grammar]

ityevaṃvādinaṃ bhūpaṃ meghaśarmā vaco'bravīt |
śrāvaṇe māsi saṃprāpte viprānvedaparāyaṇān || 20 ||
[Analyze grammar]

dvādaśaiva samāhūya lakṣamātraṃ raveḥ svayam |
jāpayitvā sumanasā pūrṇimāyāṃ tu tadvratī |
sūryamantrāhutīrvahnau taddaśāṃśaṃ hi taddvijaiḥ || 21 ||
[Analyze grammar]

kārayitvā vidhānena kṛtakṛtyaḥ sukhī bhava |
iti śrutvā tathā kṛtvā bhojayāmāsa vedagān || 22 ||
[Analyze grammar]

prasannastu tadā sūryaḥ parjanyātmā samantataḥ |
bhūmimācchādya sa diśaṃ prabhurvṛṣṭimakārayat || 23 ||
[Analyze grammar]

śantanustu tadā rājā sūryavrataparāyaṇaḥ |
tadvratena mahāpuṇyo babhūva nṛpasattamaḥ || 24 ||
[Analyze grammar]

yaṃ yaṃ kareṇa spṛśati vṛddho bhavati vai yuvā |
sūryadevaprabhāvena meghaśarmā tathā hyabhūt || 25 ||
[Analyze grammar]

sa vai paṃcaśatāyuśca nirjaro nirupadravaḥ |
tyaktvā prāṇānravirbhūtvā sūryalokamupāgamat |
lakṣābda bhuvamāsādya brahmalokaṃ gamiṣyati || 26 ||
[Analyze grammar]

ityevaṃvādinaṃ jīvaṃ parjanyo bhagavānraviḥ |
svarūpaṃ darśayāmāsa prayāgaṃ prati cāgataḥ || 27 ||
[Analyze grammar]

murā nāha prasannātmā mleccharājye kalau yuge |
vṛndāvane samāgamya devakāryaṃ karomyaham || 28 ||
[Analyze grammar]

sūta uvāca |
ityuktvā bhagavānsūryo gatvā vṛndāvanaṃ śubham |
śrīdharo nāma vikhyātaḥ putrobhūdvedaśarmaṇaḥ || 29 ||
[Analyze grammar]

śrīmadbhāgavataṃ śāstraṃ samālokya viśāradaḥ |
cakāra viduṣāmarthe pradīptaṃ śrīdharaḥ śubham |
śrīmadbhāgavataṃ śāstraṃ purāṇopari tatkṛtam || 30 ||
[Analyze grammar]

jīva uvāca |
purā kalau yuge prāpte prāṃśuśarmā dvijo'bhavat |
vedaśāstraparo nityaṃ devatātithipūjakaḥ || 31 ||
[Analyze grammar]

satyavādī mahāsādhuḥ steyahiṃsāvivarjitaḥ |
bhikṣāvṛttiparo nityaṃ putradāraprapoṣakaḥ || 32 ||
[Analyze grammar]

ekadā pathi bhikṣārthaṃ gacchatastasya bhūpateḥ |
māyākṛtyakaro dhūrtaḥ kalistatrākṣigocaraḥ || 33 ||
[Analyze grammar]

babhūva vāṭikāṃ kṛtvā kalirdānamanoharām |
tamuvāca dvijo bhūtvā prāṃśuśarmanvacaḥ śṛṇu || 34 ||
[Analyze grammar]

mameyaṃ vāṭikā ramyā tatra gaccha sukhī bhava |
iti vipravacaḥ śrutvā vāṭikāṃ tāṃ samāgataḥ || 35 ||
[Analyze grammar]

kalistu vāṭikāmadhye gatvā ramyaphalāni ca |
troṭayitvā dadau tasmai bhojanārthaṃ mahākhalaḥ || 36 ||
[Analyze grammar]

prāṃjaliḥ praṇato bhūtvā prāṃśuśarmāṇamabravīt |
bhuṃkṣva vipra mayā sārddhaṃ kaliṃdasya phalaṃ śubham || 37 ||
[Analyze grammar]

ityuktaḥ sa tu taṃ prāha vihasya madhura svaram |
vṛkṣe bibhītake caiva kaliṃdasya phale tathā |
kaliḥ prāptaḥ smṛtaḥ prājñaistasmādgṛhṇāmyahaṃ na hi || 38 ||
[Analyze grammar]

yadi dattaṃ phalaṃ bhaktyā tvayādya dvijasevinā |
śālagrāmāya vai dattvā prasādaṃ tadbhajāmyaham |
śālagrāmaḥ svayaṃ brahma saccidānandavigrahaḥ || 39 ||
[Analyze grammar]

darśanāttasya cābhakṣyo bhakṣyo bhavati niścitaḥ |
iti śrutvā kalistatra lajjito'bhūnnirāśakaḥ |
dvijastu tatphalaṃ gṛhya bhūmigrāmamupāyayau || 40 ||
[Analyze grammar]

nṛpatistatra cāgatya dvijamāha prasannadhīḥ |
kiṃ gṛhītaṃ tvayā vipra darśayāśu priyaṃ kuru || 41 ||
[Analyze grammar]

iti śrutvā prāṃśuśarmā tatphalaṃ vatsamuṃḍavat |
gṛhītvā pradadau rājñe vismito dvijasattamaḥ || 42 ||
[Analyze grammar]

tadā tu sa kalirbhūpastaṃ vipraṃ tāḍya vetasaiḥ |
kārāgāre lohamaye kṛtavānnyāyamitrakaḥ || 43 ||
[Analyze grammar]

prātaḥkāle ravau prāpte prāṃśuśarmā suduḥkhitaḥ |
tuṣṭāva bhāskaraṃ devaṃ stotrairṛgvedasaṃbhavaiḥ || 44 ||
[Analyze grammar]

tadā prasanno bhagavānraviḥ sākṣātsanātanaḥ |
viprasya karṇayorvākyamuvāca nabhaseritam || 45 ||
[Analyze grammar]

śṛṇu vipra mahābhāga kālarūpo hariḥ svayam |
caturyugaṃ tena kṛtaṃ viśvapālādihetave || 46 ||
[Analyze grammar]

kalirviśvasamūhānāṃ mṛtyave racitastathā |
ato ghore kalau prāpte viṣṇumāyāvinirmitam |
kaliñjaraṃ ca nagaraṃ tatroṣya mudito bhava || 47 ||
[Analyze grammar]

ityuktvā rakṣaṇaṃ kṛtvā tasya viprasya bhāskaraḥ |
kaliñjare ca nagare preṣayāmāsa taṃ dvijam || 48 ||
[Analyze grammar]

sapādaśatavarṣaṃ ca dvijastatra vasanravim |
ārādhya putrapatnīko ravilokamupāyayau || 49 ||
[Analyze grammar]

sa vai bhādrapade māsi sūryo bhūtvāyutābdakam |
paścādbrahmapuraṃ prāpya paramānandamāptavān |
iti te kathitaṃ vipra yathā jīvastamabravīt || 50 ||
[Analyze grammar]

āgatya bhāskaro devaḥ pūrṇimāyāṃ tu bhādrake |
aṣṭāviṃśe kalau prāpte svayaṃ jātaḥ kaliñjare || 51 ||
[Analyze grammar]

śivadattasya tanayo viṣṇuśarmeti viśrutaḥ |
vedaśāstrakalābhijño vaiṣṇavo deva pūjakaḥ || 52 ||
[Analyze grammar]

caturvarṇānnarānvipra samāhūya harergṛhe |
vacanaṃ prāha dharmātmā viṣṇuḥ sarveśvaro hariḥ || 53 ||
[Analyze grammar]

śṛṇu tatkāraṇaṃ śiṣya viśvakāraṇa kārakaḥ |
bhagavānsaccidānandaścaturviśatitattvavān |
devānsasarja lokārthe tasmātsarveśvaro'bhavat || 54 ||
[Analyze grammar]

pūrvaṃ hi sakalāndevānpūjayitvā naraḥ śuciḥ |
paścācca pūjayedviṣṇuṃ yathā bhṛtyā nṛpaṃ punaḥ || 55 ||
[Analyze grammar]

iti śrutvā tu te sarve praśasya bahudhā hi tam |
viṣṇusvāmīti taṃ nāmnā kathāṃ cakruśca harṣitāḥ || 56 ||
[Analyze grammar]

iti te kathitaṃ vipra viṣṇusvāmī yathābhavat |
punaḥ śṛṇu kathāṃ ramyāṃ bṛhaspatimukheritām || 57 ||
[Analyze grammar]

jīva uvāca |
purā caitrarathe deśe bhagaśarmā dvijo'bhavat |
svarveśyā maṃjughoṣāyāṃ munimedhāvinā bhuvi || 58 ||
[Analyze grammar]

pitṛmātṛparityaktaḥ sa bālaḥ śraddhayānvitaḥ |
sūryamārādhayāmāsa tapasā śatavārṣikam || 99 ||
[Analyze grammar]

sūryamaṇḍalamadhyasthā sāvitrī nāma devatā |
sarvasūryasya jananī kanyā tanmaṇḍalasya vai || 60 ||
[Analyze grammar]

prasannā tapasā tasya prādurbhūtā sanātanī |
āśvine māsi rājānaṃ dvijaṃ cakre ca maṇḍale || 61 ||
[Analyze grammar]

lakṣavarṣasahasrāṇi māsi māsi tathāśvine |
prakāśaṃ kṛtavānvipraḥ pūjito lokavāsibhiḥ || 62 ||
[Analyze grammar]

tvaṃ sūryaṃ bhaja devendra sa te kāryaṃ kariṣyati |
iti śrutvāśvine māsi sa ravirdevapūjanāt || 63 ||
[Analyze grammar]

pratyakṣamagamattatra vacaḥ prāha surānprati |
kānyakubje śubhe deśe vāṇībhūṣaṇa ityaham |
bhavāmi satyadevasya viprasya tanayaḥ śubhaḥ || 64 ||
[Analyze grammar]

sūta uvāca |
ityuktvā bhagavānsūryo jātaḥ kānyapure śubhe |
jitvā pākhaṃḍino viprānmāṃsabhakṣaṇatatparān |
chaṃdograṃthaṃ svanāmnā vai kṛtavāndaivatapriyaḥ || 65 ||
[Analyze grammar]

matsyamāṃsāśanā viprā mṛgameṣājakāśanāḥ |
ekībhūya samāgamya cakruḥ śāstrārthamulbaṇam || 66 ||
[Analyze grammar]

kalinā'dharmamitreṇa rakṣitāste dvijātayaḥ |
taṃ dvijaṃ ca parājitya matsyaketuṃ ca tadgṛhe || 67 ||
[Analyze grammar]

balācca staṃbhanaṃ cakrustadā viṣṇupriyo dvijaḥ |
vaiṣṇavīṃ śaktimāgamya svamukhānmīnakhāditān || 68 ||
[Analyze grammar]

saṃjīvya darśayāmāsa te dṛṣṭvā vismitāstadā |
śiṣyabhūtāśca te tasya vaiṣṇavaṃ matamā gaman || 69 ||
[Analyze grammar]

jīva uvāca |
kadācitsarayūtīre devayājī dvijo'bhavat |
sarvadevaparo nityaṃ vedapāṭhaparāyaṇaḥ || 70 ||
[Analyze grammar]

tatsutastu mṛtiṃ prāpto janmamātre hi dāruṇe |
tadā tu sa dvijaḥ śrutvā sūryadevamatoṣayat || 71 ||
[Analyze grammar]

jijīva tatprasādena vivasvānnāma cābhavat |
ṣoḍaśābda vapurbhūtvā sarvavidyāviśāradaḥ || 72 ||
[Analyze grammar]

apatyavāndharmaparaḥ sūryavataparāyaṇaḥ |
śivarātridine prāpte tatpatnī bhūṣaṇapriyā || 73 ||
[Analyze grammar]

suśīlā nāma vikhyātā patisevārthamāgatā |
sa vratī rudradevasya dṛṣṭvā tāṃ madhurānanām || 74 ||
[Analyze grammar]

balādgṛhītvā tu niśi bubhuje smaravihvalaḥ |
maithunasyaiva doṣeṇa tasya kuṣṭho mahānabhūt || 75 ||
[Analyze grammar]

liṃgedriyaṃ ca patitaṃ gudabhraṣṭo mahāṃgaruk |
kena cidupadeśena ravivārasya vai vratam || 76 ||
[Analyze grammar]

sa cakre dvādaśaṃ premṇā nirāhāro yatendriyaḥ |
tena vrataprabhāveṇa sarvapīḍā layaṃ gatāḥ || 77 ||
[Analyze grammar]

tadā śraddhā ravau prāptā pratyahaṃ sa dvijottamaḥ |
āditya hṛdayaṃ japtvā kāmarūpo dvijo'bhavat || 78 ||
[Analyze grammar]

nārībhirbhartsitaḥ pūrvaṃ sotha kāminīyācitaḥ |
brahmacaryavrataṃ kṛtvā brahmadhyānaparo'bhavat || 79 ||
[Analyze grammar]

śatāyurbrāhmaṇo bhūtvā jñānavānrogavarjitaḥ |
tyaktvā prāṇānravirbhūtvā sūryamaṇḍalamadhyagāt || 80 ||
[Analyze grammar]

kārtike māsi lakṣābdaṃ prakāśaṃ kṛtavānnabhaḥ |
taṃ ca sūryaṃ mahendrastvaṃ pūjayāśu suraiḥ saha || 81 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā mahendrastu māsamātraṃ hi bhāskaram |
pūjayitvā vidhānena pūrṇimāyāṃ dadarśa ha || 82 ||
[Analyze grammar]

uvāca śakraṃ sa ravirdevakāryaṃ karomyaham |
bhaṭṭairvidyāmayairdhūrtaiḥ sūtrapāṭhaśca khaṃḍitaḥ || 83 ||
[Analyze grammar]

dhātupāṭho nyapaṭhito bhraṃśārthaḥ svaravarṇakaḥ |
jitvā tānbhaṭṭapāṣaṃḍānvedamuddhārayāmi bhoḥ || 84 ||
[Analyze grammar]

ityuktvā sa gataḥ kāśyāṃ gehe vai vedaśarmaṇaḥ |
dīkṣitānvayabhūtasya nāmnā kāryaguṇo'bhavat || 85 ||
[Analyze grammar]

dvādaśābdavapurbhūtvā sarvaśāstraviśāradaḥ |
śivamārādhayāmāsa viśvanāthaṃ śivāpriyam || 86 ||
[Analyze grammar]

trivarṣānte ca bhagavāṃstasmai jñānaṃ mahaddadau |
tasya jñānaprabhāveṇa vyaktamavyaktamuttamam || 87 ||
[Analyze grammar]

jñātaṃ kāryaguṇenaiva dīkṣitena tadā hṛdi |
avyakte yadā buddhiḥ sā vidyā dvādaśāṃginī || 88 ||
[Analyze grammar]

vyakte'haṃkārabhūte ca buddhirjñeyā budhairajā |
avidyā nāma vikhyātā ṣoḍaśāṃgasvarūpiṇī || 89 ||
[Analyze grammar]

avyaktaṃ tu paraṃ brahma vyaktaṃ śabdamayaṃ smṛtam |
ahaṃkāro lokakaro hi vyakto'ṣṭadaśāṃgakaḥ || 90 ||
[Analyze grammar]

vṛṣarūpadharo mukhyo nandiyānaḥ smṛto budhaiḥ |
śṛṅgāṇi tasya catvāri tripādo dviśirā vṛṣaḥ || 91 ||
[Analyze grammar]

saptahastastridhā baddho nityaśuddho mukhe sthitaḥ |
suvantaśca tiṅantaśca kṛdaṃtaścāvyayastathā || 92 ||
[Analyze grammar]

dvaudvau śṛṃgau ca śirasornaṃdiyānasya vai smṛtau |
bhūtaṃ bhavyaṃ bhavaccaiva trayaḥ pādā hi tasya vai || 93 ||
[Analyze grammar]

rūḍhiśca yogarūḍhiśca śabdau tasya śirodvayam |
kartā karma ca karaṇaṃ saṃpradānaṃ vibhāgataḥ || 94 ||
[Analyze grammar]

saṃvaṃdhaścādhikāraśca bhujāstasya vṛṣasya vai |
vākyaṃ svarānvitaṃ jñeyaṃ vibhattyaṃtaṃ padaṃ smṛtam || 95 ||
[Analyze grammar]

tābhyāṃ baddhaśca sa vṛṣo nandiyānātha te namaḥ |
tasyoparisthitaṃ nityamavyaktaṃ liṃgarūpi yat || 96 ||
[Analyze grammar]

jātaśca vṛṣaliṃgābhyāṃ so'haṃkāro hariḥ svayam |
nārāyaṇaḥ ṣoḍaśātmā bahumūrtiramūrtikaḥ || 97 ||
[Analyze grammar]

iti jñānaṃ hṛdi prāpya tadā siddhāntakaumudīm |
jitvā bhaṭṭāṃścakārāśu bhaṭṭojiḥ praśruto'bhavat || 98 ||
[Analyze grammar]

jīva uvāca |
purā kāṃcīpure ramye gaṇako brāhmaṇottamaḥ |
purodhāḥ satyadattasya rājño vedaparasya vai || 99 ||
[Analyze grammar]

ekadā gaṇako dhīmānsatyadattamuvāca ha |
muhūrto'bhijidākhyoyaṃ puṣyanakṣatrasaṃyutaḥ |
hāṭaṃ kuru mahārāja sāṃprataṃ bahuvṛttidam || 100 ||
[Analyze grammar]

iti śrutvā tathā kṛtvā ḍiṃḍimadhvaninā pure |
narānājñāpayāmāsa tacchṛṇuṣva surottama || 101 ||
[Analyze grammar]

akrītaṃ yasya vai vastu hāṭe'sminvaiśyakovidaiḥ |
mayā krītaṃ ca tajjñeyaṃ satyametadvaco mama || 102 ||
[Analyze grammar]

iti śrutvā śūdrajanāścakrurnānāvidhaṃ vasu |
vaiśyaissarvaṃ tadā krītaṃ mahānhāṭo hi so'bhavat || 103 ||
[Analyze grammar]

ekadā lohakāraśca dāridraṃ loharūpiṇam |
kṛtvā hāṭamupāgamya śatamudrāmayācata || 104 ||
[Analyze grammar]

akrītaṃ puruṣaṃ rājā jñātvā lohadaridrakam |
krītaṃ taṃ śatamudrābhirgṛhītvā gehamāgamat |
kośāgāre tadā rājñā sthāpitobhūddaridrakaḥ || 105 ||
[Analyze grammar]

niśīthe tama udbhūte karma dharmaśca mā tathā |
bhūpagehātsamāgatya paśyatastasya nirgatāḥ || 106 ||
[Analyze grammar]

tatpaścātsatyapuruṣo rājānamidamabravīt |
daridro yatra bhūpāla tatra karmaparo na hi |
karmaṇā rahito dharmo bhūtale na sthiro bhavet || 107 ||
[Analyze grammar]

dharmeṇa rahitā lakṣmīrna śobheta kadācana |
ahaṃ lakṣmyā vihīnaśca na tiṣṭhāmi kadācana || 108 ||
[Analyze grammar]

ityuktvā gantumicchaṃtaṃ gṛhītvā karayornṛpaḥ |
namrībhūto vacaḥ prāha śṛṇu satyaṃ mama priyam || 109 ||
[Analyze grammar]

na tyājyo hi mayā deva bhavānkiṅgantumarhati |
iti śrutvā tu vacanaṃ satyadevo gṛhegamat || 110 ||
[Analyze grammar]

tatpaścācca svayaṃ lakṣmīstadgehe gaṃtumudyatā |
tāmāha bhūpatirdhīro devi tvaṃ caṃcalā sadā || 111 ||
[Analyze grammar]

acalā bhava bho mātastarhi manmadiraṃ vraja |
iti śrutvā varaṃ dattvā nṛpagehaṃ yayau tadā || 112 ||
[Analyze grammar]

purodhasaṃ taṃ gaṇakaṃ samāhūya nṛpottamaḥ |
lakṣasvarṇaṃ dadau tasmai kathitvā sarvakāraṇam || 113 ||
[Analyze grammar]

putrajanmani kāle tu saṃprāptaṃ tena vai dhanam |
vyayaṃ kṛtvā dhanaṃ sarvaṃ poṣayāmāsa bālakam || 114 ||
[Analyze grammar]

pūṣā nāma tato jātaṃ mārgaśīrṣe śubhe dine |
sa tu sūryaṃ samārādhya jyotiḥśāstraparaḥ sutaḥ || 115 ||
[Analyze grammar]

sūrye tu mokṣamagamaddevadevaprasādataḥ |
tasmāttvaṃ mārgamāse vai raviṃ devendra pūjaya || 116 ||
[Analyze grammar]

sūta uvāca |
devendrapūjanātsūryassamāgamya tadā svayam |
pūṣā nāma vaco devānuvāca madhurasvaram || 117 ||
[Analyze grammar]

ujjayinyāmahaṃ devā yāsye rudrapaśorgṛhe |
nāmnā ca mihirācāryo jyotiśśāstrapravarttakaḥ || 118 ||
[Analyze grammar]

ityuktvā bhagavānpūṣā putro jāto dvijasya vai |
mūlagaḍāntaviṣaye'bhijidyoge śubhaṃkare || 119 ||
[Analyze grammar]

jātamātraṃ ca taṃ putraṃ pitā kāṣṭhakaṭāhake |
dhṛtvā kṣiptvā nadīmadhye niśīthe samavāhayat || 120 ||
[Analyze grammar]

samudramagamatputro rākṣasībhiśca rakṣitaḥ |
laṃkāmāgamya tatraiva jyotiḥśāstramadhīta vān || 121 ||
[Analyze grammar]

jātakaṃ phalitaṃ caiva mūkapraśnaṃ tathāditaḥ |
paṭhitvā rākṣaseṃdraṃ ca vibhīṣaṇamupāgatam || 122 ||
[Analyze grammar]

bhaktarāja namastubhyaṃ vibhīṣaṇa hari priya |
āhṛto rākṣasībhiśca tvāmahaṃ śaraṇaṃ gataḥ || 123 ||
[Analyze grammar]

iti śrutvā ca sa nṛpo vaiṣṇavaṃ dvijamuttamam |
matvā saṃpreṣayāmasa yatra tajjanmabhūmikā || 124 ||
[Analyze grammar]

mlecchairvināśitaṃ yattu vedāṃgaṃ jyotiṣāṃ gatiḥ |
punaruddhāritaṃ tena tridhābhūtaṃ sanātanam || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: