Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vedavyāsa uvāca |
evaṃ dvāparasaṃdhyāyā ante sūtena varṇitam |
sūryacaṃdrānvayākhyānaṃ tanmayā kathitaṃ tava || 1 ||
[Analyze grammar]

viśālāyāṃ punargatvā vaitālena vinirmitam |
kathayiṣyati sūtastamitihāsasamuccayam || 2 ||
[Analyze grammar]

tanmayā kathitaṃ sarvaṃ hṛṣīkottamapuṇyadam |
punarvikramabhūpena bhaviṣyati samāhvayaḥ || 3 ||
[Analyze grammar]

naimiṣāraṇyamāsādya śrāvayiṣyati vai kathām |
punaruktāni yānyeva purāṇāṣṭādaśāni vai || 4 ||
[Analyze grammar]

tāni copapurāṇāni bhaviṣyaṃti kalau yuge |
teṣāṃ copapurāṇānāṃ dvādaśādhyāyamuttamam || 5 ||
[Analyze grammar]

sārabhūtaśca kathitaṃ itihāsasamuccayaḥ |
yaste mayā ca kathito hṛṣīkottama te mudā || 6 ||
[Analyze grammar]

vikramākhyānakālāṃte'vatāraḥ kalayā hareḥ |
sa ca śaktyāvatāro hi rādhākṛṣṇasya bhūtale || 7 ||
[Analyze grammar]

tatkathāṃ bhagavānsūto naimiṣāraṇyamāsthitaḥ |
aṣṭāśītisahasrāṇi śrāvayiṣyati vai munīm || 8 ||
[Analyze grammar]

yattanmayā ca kathitaṃ haṣīkottama te mudā |
punaste śaunakādyāśca kṛtvā snānādikāḥ kriyāḥ || 9 ||
[Analyze grammar]

sūtapārśvaṃ gamiṣyaṃti naimiṣāraṇyavāsinaḥ |
tatpṛṣṭenaiva sūtena yaduktaṃ tacchṛṇuṣva bhoḥ || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śrutaṃ kṛṣṇasya caritaṃ bhagavanbhavatoditam |
idānīṃ śrotumicchāmi rājñāṃ teṣāṃ kramātkulam || 11 ||
[Analyze grammar]

caturṇāṃ vahnijātānāṃ paraṃ kautūhalaṃ hi naḥ |
sa haristriyugī proktaḥ kathaṃ jātaḥ kalau yuge || 12 ||
[Analyze grammar]

sūta uvāca |
kathayāmi muniśreṣṭhā yuṣmākaṃ praśnamuttamam |
agnivaṃśanṛpāṇāṃ ca caritraṃ śṛṇu vistarāt || 13 ||
[Analyze grammar]

pramaraśca mahīpālo dakṣiṇāṃ diśamāsthitaḥ |
ambayā racitāṃ divyāṃ pramarāya purīṃ śubhām || 14 ||
[Analyze grammar]

nivāsaṃ kṛtavānrājā sāmavedaparo balī |
ṣaḍvarṣāṇi kṛtaṃ rājyaṃ tasmājjāto mahāmaraḥ || 15 ||
[Analyze grammar]

trivarṣaṃ ca kṛtaṃ rājyaṃ devāpistanayo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ devadūtastato'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ śṛṇu tatkāraṇaṃ mune || 16 ||
[Analyze grammar]

aśoke nihate tasminbauddhabhūpe mahābale |
kalirbhāskaramārādhya tapasā dhyānatatparaḥ || 17 ||
[Analyze grammar]

paṃcavarṣāntare sūryastasmai ca kalaye mudā |
śakākhyaṃ nāma puruṣaṃ dadau tadbhaktitoṣitaḥ || 18 ||
[Analyze grammar]

tadā prasannaḥ sa kaliḥ śakāya ca mahātmane |
taittiraṃ nagaraṃ premṇā dadau harṣitamānasaḥ || 19 ||
[Analyze grammar]

tatra gopāndasyugaṇānvaśīkṛtya mahābalī |
āryadeśavināśāya kṛtvovodyogaṃ punaḥpunaḥ |
hatavānbhūpatīnbāṇaistasmātte svalpajīvinaḥ || 20 ||
[Analyze grammar]

gaṃdharvasenaśca nṛpo devadūtātmajo balī |
śatārddhābdaṃ padaṃ kṛtvā tapase punarāgataḥ || 21 ||
[Analyze grammar]

śivājñayā ca nṛpatirvikramastanayastataḥ |
śatavarṣakṛtaṃ rājyaṃ devabhaktastato'bhavat |
daśavarṣaṃ kṛtaṃ rājyaṃ śakairduṣṭairlayaṃ gataḥ || 22 ||
[Analyze grammar]

śālivāhana evāpi devabhaktasya cātmajaḥ |
jitvā śakānsa ṣaṣṭyabdaṃ rājyaṃ kṛtvā divaṃ gataḥ || 23 ||
[Analyze grammar]

śālihotrastasya suto rājyaṃ kṛtvā śatārddhakam |
svargalokaṃ tataḥ prāptastatsutaḥ śālivarddhanaḥ || 24 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ śakahantā tato'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ suhotrastanayo'bhavat || 25 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ havirhotrastato'bhavat |
pitustulyaṃ kṛtaṃ rājyamiṃdrapālastato'bhavat || 26 ||
[Analyze grammar]

purīmiṃdrāvatīṃ kṛtvā tatra rājyamakārayat |
pitustulyaṃ kṛtaṃ rājyaṃ mālyavānnāma tatsutaḥ |
purīṃ mālyavatīṃ kṛtvā pitustulyaṃ kṛtaṃ padam || 27 ||
[Analyze grammar]

anāvṛṣṭistataścāsīnmahatī caturabdikā |
tataḥ kṣudhāturo rājā śvaviṣṭhādhānyagarhitam || 28 ||
[Analyze grammar]

saṃskṛtya maṃdire rājā śālagrāmāya cārpayat |
tadā prasanno bhagavānvacanaṃ nabhaseritam || 29 ||
[Analyze grammar]

kṛtvā dadau varaṃ tasmai śṛṇu tanmunisattama |
kule yāvannṛpā bhāvyāstava bhūpatisattama |
anāvṛṣṭirna bhavitā tāvatte rāṣṭra uttame || 30 ||
[Analyze grammar]

suto mālyavataścāsīcchaṃbhudatto harapriyaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ bhaumarājastato'bhavat || 31 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ vatsarājastato'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ bhojarājastato'bhavat || 32 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ śaṃbhudattastato'bhavat |
daśahīnaṃ kṛtaṃ rājyaṃ bhojarājapitussamam || 33 ||
[Analyze grammar]

śaṃbhudattasya tanayo biṃdupālastato'bhavat |
biṃdukhaṇḍaṃ ca rāṣṭraṃ vai kṛtvā sa sukhito'bhavat |
tena rājyaṃ pitustulyaṃ kṛtaṃ vedavidā mune || 34 ||
[Analyze grammar]

biṃdupālasya tanayo rājapālastato'bhavat |
pitustulyakṛtaṃ rājyaṃ tasmājjāto mahīnaraḥ || 35 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ somavarmā nṛpo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ kāmavarmā suto'bhavat || 36 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ bhūmipālastato'bhavat |
bhūsarastena khanitaṃ puraṃ tatra śubhaṃ kṛtam || 37 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ raṃgapālastato'bhavat |
bhūmipālastu nṛpatirjitvā bhūpānanekaśaḥ || 38 ||
[Analyze grammar]

vīrasiṃhastato nāmnā vikhyāto'bhūnmahītale |
svarājye raṃgapālaṃ sa cābhiṣicya vanaṃ yayau |
tapaḥ kṛtvā divaṃ yāto devadevaprasādataḥ || 39 ||
[Analyze grammar]

kalpasiṃhastato jāto raṃgapālānnṛpottamāt |
anapatyo hi nṛpatiḥ pitustulyaṃ kṛtaṃ padam || 40 ||
[Analyze grammar]

ekadā jāhnavītoye snānārthaṃ mudito yayau |
dānaṃ dattvā dvijātibhyaḥ kalpakṣetramavāptavān || 41 ||
[Analyze grammar]

puṇyabhūmiṃ samālokya śūnyabhūtāṃ sthalīmapi |
nagaraṃ kārayāmāsa tatra sthāne mudānvitaḥ || 42 ||
[Analyze grammar]

kalāpanagaraṃ nāmnā prasiddhamabhavadbhuvi |
tatra rājyaṃ kṛtaṃ tena gaṃgāsiṃhastato'bhavat || 43 ||
[Analyze grammar]

navatyabdavapurbhūtvā so'napatyo raṇaṃ gataḥ |
tyaktvā prāṇānkurukṣetre svargalokamavāptavān |
samāptimagamadvipra pramarasya kulaṃ śubham || 44 ||
[Analyze grammar]

tadanvaye ca ye śeṣāḥ kṣatriyāstadanaṃtaram |
tannārīṣvamitovipra babhūva varṇasaṃkaraḥ || 45 ||
[Analyze grammar]

vaiśyavṛttikarāḥ sarve mlecchatulyā mahītale |
iti te kathitaṃ vipra kulaṃ dakṣiṇabhūpateḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: