Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
bhīṣmaḥ siṃhasthite gaṃgākūle śakraprapūjakaḥ |
śakraṃ sūryamayaṃ jñātvā tapasā samatoṣayat || 1 ||
[Analyze grammar]

māsāṃte bhagavāniṃdro jñātvā tadbhaktimuttamām |
varaṃ varaya ca prāha śrutvā śūrobravīdidam || 2 ||
[Analyze grammar]

dehi me vaḍavāṃ divyāṃ yadi tuṣṭo bhavānprabhuḥ |
iti śrutvā tadā tasmai vaḍavāṃ hariṇīṃ śubhām || 3 ||
[Analyze grammar]

dadau sa bhagavāniṃdrastatraivāntarhitobhavat || 4 ||
[Analyze grammar]

tasminkāle parimalaḥ pitṛśokaparāyaṇaḥ |
pārthivaiḥ pūjayāmāsa mahādevamumāpatim |
parīkṣārthaṃ śivaḥ sākṣātsarparogeṇa taṃ grasat || 5 ||
[Analyze grammar]

vyatīte paṃcame māse nṛpaḥ śaktivivarjitaḥ |
na tatyāja mahāpūjāṃ mahākleśasamanvitaḥ || 6 ||
[Analyze grammar]

maraṇāya yayau kāśīṃ svapatnyā sahito nṛpaḥ |
uvāsa vaṭamūlāṃte rātrau rogaprapīḍitaḥ || 7 ||
[Analyze grammar]

etasminnantare kaścitpannago mūlasaṃsthitaḥ |
śabdaṃ cakāra madhuraṃ śrutvā rudrāhirāyayau || 8 ||
[Analyze grammar]

rudrāhiṃ pannagaḥ prāha bhavānnirdaya mandadhīḥ |
śivabhaktaṃ nṛpamimaṃ pīḍayetpratyahaṃ khalaḥ || 9 ||
[Analyze grammar]

mūrkho'yaṃ bhūpatiḥ sākṣādāranālaṃ pibennahi |
iti śrutvā sa rudrāhirāha re pannagādhama || 10 ||
[Analyze grammar]

rājño dehe paraṃ harṣaṃ pratyahaṃ prāptavānaham |
svagehaṃ duḥkhatastyājyaṃ kathaṃ tyājyaṃ mayā śaṭha || 11 ||
[Analyze grammar]

mūrkhotra bhūpatiryo vai tailoṣṇaṃ yanna dattavān |
ityuktvāntargato dehe śrutvā sā malanā satī || 12 ||
[Analyze grammar]

cakāra pannagoktaṃ tadgatarogo nṛpo'bhavat |
tailoṣṇairbilamāpūrya cakhāna ca satī svayam || 13 ||
[Analyze grammar]

tato jātaṃ svayaṃ liṃgamaṃguṣṭhābhaṃ sanātanam |
jyotīrūpaṃ cidānaṃdaṃ sarvalakṣmasamanvitam || 14 ||
[Analyze grammar]

niśīthe tama udbhūte dikṣu sūryatvamāgatam |
dṛṣṭvā sa vismito rājā pūjayāmāsa śaṃkaram || 15 ||
[Analyze grammar]

mahimnastavapāṭhaiśca tuṣṭāva girijāpatim |
tadā prasanno bhagavānvaraṃ brūhi tamabravīt || 16 ||
[Analyze grammar]

śrutvāha nṛpatirdevaṃ yadi tuṣṭo maheśvara |
śrīpatirme gṛhaṃ prāpya vasenmatpriyakārakaḥ || 17 ||
[Analyze grammar]

tathetyuktvā mahādevo liṃgarūpatvamāgataḥ |
pratyahaṃ bhāramekaṃ ca suvarṇaṃ suṣuve tanoḥ || 18 ||
[Analyze grammar]

tadā malastu saṃtuṣṭaḥ prāpto gehaṃ mahāvatīm |
bhīmasiṃhena sahitaḥ paramānaṃdamāyayau || 19 ||
[Analyze grammar]

tataḥprabhṛti varṣāṃte jayacaṃdrapurīṃ yayau |
dṛṣṭvā parimalaṃ rājā kṛtakṛtyatvamāgataḥ || 20 ||
[Analyze grammar]

diṣṭyā te saṃkṣito rogo diṣṭyā te darśitaṃ mukham |
bhavānnijapurīṃ prāpya sukhī bhavatu mā ciram || 21 ||
[Analyze grammar]

yadā me vighna ābhūyāttadā tvaṃ māṃ samācara |
iti śrutvā parimalo gatvā sthānamavāsayat || 22 ||
[Analyze grammar]

tadā tu lakṣaṇo vīro bhagavantamuṣāpatim |
jagannāthamupāgamya samabhyarccāparo'bhavat || 23 ||
[Analyze grammar]

pakṣamātrāṃtare viṣṇurjagannātha uṣāpatiḥ |
varaṃ brūhi vacaśceti lakṣaṇaṃ prāha harṣataḥ || 24 ||
[Analyze grammar]

ityuktaḥ sa tu taṃ devaṃ natvovāca vinamradhīḥ |
dehi me vāhanaṃ divyaṃ sarvaśatruvināśanam || 25 ||
[Analyze grammar]

iti śrutvā jagannāthaḥ śaktimairāvatādgajāt |
samutpādya dadau tasmai divyāmairāvatīṃ mudā || 26 ||
[Analyze grammar]

āruhyairāvatīṃ rājā lakṣaṇo gehamāyayau |
sa vai parimalo rājā jagāma ca mahāvatīm || 27 ||
[Analyze grammar]

etasminnaṃtare vīrāstālanādyā madotkaṭāḥ |
mahāvatīṃ purīṃ prāpya dadṛśustaṃ mahīpatim || 28 ||
[Analyze grammar]

tena sārddhaṃ ca mahatīṃ prītiṃ kṛtvā nyavāsayan |
māsānte ca punaste vai rājāno vinayānvitāḥ || 29 ||
[Analyze grammar]

ūcustaṃ śṛṇu bhūpāla vayaṃ gacchāmahe purīḥ |
tadā rājāpi tānprāha sarvānkṣitipatī natha |
dattvādhikāraṃ putrebhyastadā'yāsyāmi vo'ntikam || 30 ||
[Analyze grammar]

tathetyuktāstu te rājñā svagehaṃ punarāyayuḥ |
sānujo deśarājastu dvijebhyaḥ svapuraṃ dadau || 31 ||
[Analyze grammar]

putrebhyastālano vīro dadau vārāṇasīṃ purīm |
alikollāmatiḥ kālaḥ patra puṣpodarī varī || 32 ||
[Analyze grammar]

karīnarī sulalitasteṣāṃ nāmāni vai kramāt |
dvau dvau putrau smṛtau teṣāṃ pitustulyaparākramau || 33 ||
[Analyze grammar]

sa vai putrājñayā śūrastālano rākṣasapriyaḥ |
yātudhānamayaṃ devaṃ tuṣṭāva mlecchapūjanaiḥ || 34 ||
[Analyze grammar]

tathā vasumataḥ putrau bhūpatīdeśavatsajau |
śakraṃ sūryyaṃ samārādhya kṛtakṛtyau babhūvatuḥ || 35 ||
[Analyze grammar]

siṃhinīnāma vaḍavāṃ yā tu dattā bhayānakā |
āruhya balavāñchūro gamanāya mano dadhau || 36 ||
[Analyze grammar]

paṃcaśabdaṃ mahānāgamindradattaṃ manoramam |
deśarājastamāruhya gamanāya mano dadhe || 37 ||
[Analyze grammar]

hayaṃ papīhakaṃ nāma sūryadattaṃ narasvaram |
vatsarājastamāruhya gamanāya mano dadhe || 38 ||
[Analyze grammar]

trayaḥ śūrāḥ samāgamya nagarīṃ te mahāvatīm |
ūṣustatra mahātmāno bahumānena satkṛtāḥ || 39 ||
[Analyze grammar]

senā ṣaṣṭisahasraṃ tatteṣāṃ svāmī sa tālanaḥ |
maṃtriṇau bhrātarau tau ca nṛpateścandravaṃśinaḥ || 40 ||
[Analyze grammar]

tairvīrai rakṣito rājā kṛtakṛtyatvamāgataḥ || 41 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāpara paryāye kaliyugīyetihāsasamuccaye saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: