Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
śrīparṇī śiṃśapā kṣīrī bilvaḥ khadira eva ca |
sruve praśastāstaravaḥ siddhidā yāgakarmaṇi || 1 ||
[Analyze grammar]

pratiṣṭhāyāṃ praśastāstu dhātrīkhadirakeśarāḥ |
saṃskāre śaśibhinnau ca dhātrī dhātrā vinirmitā || 2 ||
[Analyze grammar]

saṃprāśe yaḥ sruvaḥ proktaḥ saṃskāre yajñasādhane |
pratiṣṭhāyāṃ tu kathitāsta danye śāstravedibhiḥ || 3 ||
[Analyze grammar]

sruvaṃ srucamatho vakṣye yadadhīnaśca jāyate |
yajñe na sarvakaṃ dhāryamakṣareṇa ca vyatyayaḥ || 4 ||
[Analyze grammar]

tasyādau ca sruvaṃ vakṣye yacca mānaṃ yadāspadam |
kāṣṭhaṃ gṛhītvā bilvasya riktāditithivarjite || 5 ||
[Analyze grammar]

samupoṣya ca racayedāmiṣāṇi na ca smaret |
varjayedgrāmyadharmaṃ ca nirmāṇe sruksruvasya vai || 6 ||
[Analyze grammar]

kāṣṭhaṃ gṛhītvā vibhajedbhāgāṃstriṃśattathā punaḥ |
viṃśatyaṃgulamānaṃ tu kuṃḍavedisamodaram || 7 ||
[Analyze grammar]

kaṭāhākāranimnaṃ ca sruvaṃ kuryādvicakṣaṇaḥ |
dhātrīphalasamākāraṃ svadhānimnaṃ suśobhanam || 8 ||
[Analyze grammar]

vedīṃ śūrpākṛtiṃ kuryātkuṃḍāni parikalpayet |
haṃsavattriguṇā vāpi hastenā'numukhaṃ likhet || 9 ||
[Analyze grammar]

sruvaṃ caturviṃśatibhirbhāgaiśca racayeddhruvam |
dvitriṃśaṃ syātkuṃḍamānamadaive tasya kīrtitam || 10 ||
[Analyze grammar]

caturbhiraṃgairānāhaṃ karṣādyagraṃ tataḥ sruvam |
aṃgadvayena vilikhetpaṃke mṛgamadākṛtim || 11 ||
[Analyze grammar]

daṃḍamūlāśraye daṃḍī bhavetkaṃkaṇabhūṣitaḥ |
sauvarṇasya ca tāmrasya kāryā darvī pramāṇataḥ || 12 ||
[Analyze grammar]

śraivarṇikodbhavaṃ yacca iṃduvṛkṣasamudbhavam |
kṣīravṛkṣasamudbhūtaṃ dvādaśāṃgulasaṃmitam || 13 ||
[Analyze grammar]

dvayaṃgulaṃ maṃḍalaṃ tasya darvī sā yajñasādhane |
catvāriṃśattolikābhiriti tāmramayasya ca || 14 ||
[Analyze grammar]

paṃcāṃgulaṃ maṃḍalaṃ ca aṣṭahastaṃ ca daṃḍakam |
annādipāyasavidhau darvī yajñasya sādhane || 15 ||
[Analyze grammar]

daśatolakamānena sā ca darvī udāhṛtā |
ājyasaṃśodhanārthaṃ tu sā tu tāmramayasya ca || 16 ||
[Analyze grammar]

ṣoḍaśāṃgulamānena sarvābhāve ca paippalīm |
ājya sthālīṃ ghṛtamayīṃ mṛnmayīṃ ca samāśrayet || 17 ||
[Analyze grammar]

atha tāmramayī kāryā na ca tāṃ tatra yojayet || 18 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyama parvaṇi prathamabhāge sruvadarvīnirṇayo nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: