Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumantu ruvāca |
padminī ca tathānyā tu madhyamānāmanī tathā |
arkiṇī jvālinī caiva tejanī ca gabhastinī || 1 ||
[Analyze grammar]

śaṃkhamudrā ca daśamī sūrya vaktrā tathāparā |
sahasrakiraṇā caiva mudrā dvādaśa kīrtitāḥ || 2 ||
[Analyze grammar]

dadyādarghyaṃ tu padminyā vyoma baddhā japedbudhaḥ |
udayāśrayaḥ samākarṣe madhyamā vyādhināśinī || 3 ||
[Analyze grammar]

arkiṇyā paśyate sūryaṃ vidhisthastu bhavedyadi |
jvālinīmupasaṃgaṃtuṃ baddhvā sūryamukho japet || 4 ||
[Analyze grammar]

saptāhādvīkṣate sūryaṃ sidhyate ca tataḥ svayam |
avatīrya padmakhaṃḍaṃ sūryādabhimukho naraḥ || 5 ||
[Analyze grammar]

japañchatasahasraṃ hi akṣayaṃ labhate nidhim |
śaṃkhamudrādibhirimaṃ sūrya cakravidhiṃ śṛṇu || 6 ||
[Analyze grammar]

ahorātroṣito bhūtvā baddhvā sūryamukho naraḥ |
sthitaḥ padmāsane rājañjapaṃścāpyayutaṃ manum || 7 ||
[Analyze grammar]

paśyate tu tryahātsūryaṃ bhavetsiddhiśca mānasī |
sahasrakiraṇaṃ baddhvā nābhimātrajale sthitaḥ || 8 ||
[Analyze grammar]

japedayutamātraṃ tu bhavettadgatamānasaḥ |
sahasrakiraṇaṃ devaṃ paraṃ raśmibhirāvṛtam || 9 ||
[Analyze grammar]

sa paśyati paraṃ dhāma bhavetsiddhiśca puṣkalā |
śāpānugrahakartāsau sarveṣāṃ prāṇināṃ bhavet || 10 ||
[Analyze grammar]

sarvataḥ kañcukaṃ muktvā bhavedvai vigata jvaraḥ || 11 ||
[Analyze grammar]

parau gulphau karau kṛtvā saṃlagnau ca parasparam |
vāmānāmikayākramya dakṣiṇāṃ tu kanīyasīm || 12 ||
[Analyze grammar]

vāmā dakṣiṇayā caiva dakṣiṇā vāmayā tathā |
mudraiṣā hi mahāpuṇyā vyomamudrā prakīrtitā || 13 ||
[Analyze grammar]

baddhayā cānayā sadyo hīyaṃte vyādhayo nṛṇām |
nānayā rahitaḥ kaścitsiddhiṃ prāpnoti sādhakaḥ || 14 ||
[Analyze grammar]

sarvatraivottamā hyeṣā maṃtramuṣṭiriti smṛtā |
sūryasya hṛdayaṃ seyamarkamudreti viśrutā || 15 ||
[Analyze grammar]

badhnīyātsatataṃ mantrairāyurārogyavṛddhaye |
sūryamaṃḍala abhyagre mantrī sūryodaye sthitaḥ || 16 ||
[Analyze grammar]

sa sūryābhimukho bhūtvā japenmaṃtraṃ tu sādhakaḥ |
dinatrayeṇa vīkṣeta dhyānī japaparāyaṇaḥ || 17 ||
[Analyze grammar]

taṃ dṛṣṭvā nāśnute mṛtyuṃ duḥkhī na ca na saṃśayaḥ |
prāpnoti ca paraṃ sthānaṃ yatra devo divākaraḥ || 18 ||
[Analyze grammar]

uttānau tu karau kṛtvā pṛṣṭhalagnau parasparam |
baddhvā tvaṃgulayaḥ sarvāḥ suprakīrṇā na saṃśayaḥ || 19 ||
[Analyze grammar]

ākramya cāṃgulīmūlamaṃguṣṭhābhyāṃ yathākramam |
udayā nāma mudraiṣā badhnīyādudaye raveḥ || 20 ||
[Analyze grammar]

dvādaśādvīkṣate sūryaṃ dinātsa hi na saṃśayaḥ |
sarvapāpaharā caiva sarvapāpavināśinī || 21 ||
[Analyze grammar]

udayā ca vinā vāmaṃ madhyataścaiva taṃ kṣipet |
madhyamā nāma vikhyātā madhyasū्rye tu cintayet || 22 ||
[Analyze grammar]

madhyamā vidhinā tena baddhvā mudrāṃ tu sādhakaḥ |
aṃgulyoḥ paramaṃguṣṭhau vidhinā tāvubhau grathet || 23 ||
[Analyze grammar]

mudrā sāstamanī hyeṣā sarvatantreśvarī śubhā |
sūryasyāstamane mudrā baddhvā japtaṃ samārabhet || 24 ||
[Analyze grammar]

sahasraṃ hi śataṃ vāpi mudrāṃ baddhvā japedbudhaḥ |
sarvapātakasaṃyuktaḥ saptāhādanuśobhanam || 25 ||
[Analyze grammar]

karau parasparaṃ lagnāvaṃguṣṭhau cordhvasaṃsthitau |
ubhau cāṃguṣṭhakau cordhvau saṃlagnau mūrdhni saṃsthitau || 26 ||
[Analyze grammar]

mudrā nu mālinī caiva nirdahetpāpapañjaram |
brahmahatyādi yatpāpaṃ yojitā sā tu mūrdhani || 27 ||
[Analyze grammar]

vidarbhyāṃgulayaḥ sarvā īṣanmadhyastathāgrataḥ |
ūrdhvasthitau taṣāṃguṣṭhau mudreyaṃ tarjanī smṛtā || 28 ||
[Analyze grammar]

sarvavyādhiharā devī sarva śatruvināśinī |
etāṃ baddhvā mahāpuṇyāṃ sarvānstaṃmbhayate ripūn || 29 ||
[Analyze grammar]

ubhau prasārya vai hastau madhye sārdhena saṃsthitau |
śeṣānāmyā tataścaiva aṃguṣṭhāgraṃ tathā kramāt || 30 ||
[Analyze grammar]

mudrā gabhastinī nāma sūryasya hṛdayaṃ param |
mṛtyuṃ nāśayate hyeṣā baddhvā sūryodaye śubhā || 31 ||
[Analyze grammar]

arghyakāle tu badhnīyādarcayāgniṃ prapūjayet |
japakāle ca badhnīyānmaṃtrāṇāṃ nātra saṃśayaḥ || 32 ||
[Analyze grammar]

vidakṣiṇakaniṣṭhikyāṃ tarjanībhyāṃ tathā bhavet |
tarjanībhyāṃ tathāṃguṣṭhau saṃlagnau tu parasparam |
japaṃ yaḥ kurute nityaṃ tribhirmāsairviśudyati || 33 ||
[Analyze grammar]

karau tu saṃpuṭau kṛtvā tarjanyau dve ca kuñcayet || 34 ||
[Analyze grammar]

sahasrakiraṇā hyeṣā sarvamudreśvareśvarī |
trisaṃdhyametāṃ badhnīyātsādhako maṃtramūrdhani |
nāśayetsarvapāpāni tamorāśimivāṃśumān || 35 ||
[Analyze grammar]

mudrā mudrakakuṃbheti baddhvā paścāttu maṃtrayet |
māsena nāśayetkuṣṭhaṃ tribhirmāsairna saṃśayaḥ |
iti mudrāṃgasahitaṃ sūryaṃ pūjayate tu yaḥ || 36 ||
[Analyze grammar]

anena vidhinā rājanbrahmā pūjayate ravim |
tasmāttvamapi rājeṃdra pūjayānena bhāskaram || 37 ||
[Analyze grammar]

tataḥ sūryamavāpyeha sūryalokaṃ sa gacchati |
anena vidhinā yastu pūjayetsata taṃ ravim || 38 ||
[Analyze grammar]

sa yāti paramaṃ sthānaṃ yatra devo divākaraḥ |
itthaṃ pūjya ca deveśamanena vidhinā nṛpa || 39 ||
[Analyze grammar]

bhojayitvā yathāśakti brāhmaṇāṃśca vidhānataḥ |
saptamyāṃ prāśayedvāpi maricaṃ maṃtratastathā || 40 ||
[Analyze grammar]

ekaṃ gṛhītvā maricamavraṇaṃ ca dṛḍhaṃ param |
sajalaṃ prāśayedrājanmantreṇānena vā smṛtam || 41 ||
[Analyze grammar]

yathoktena vidhānena pūjayitvā divākaram |
iti saṃprāśya maricaṃ tato bhuṃjīta vāgyataḥ || 42 ||
[Analyze grammar]

priyasaṃgamavāpnoti tatkṣaṇādeva nānyathā |
itīyaṃ saptamī puṇyā priyasaṃgamadāyinī || 43 ||
[Analyze grammar]

kuryādekena kāmāṃstu vatsareṇa sa gacchati |
putrādibhirnaraśreṣṭha punaḥ saṃgamamṛcchati || 44 ||
[Analyze grammar]

kuru tasmānmahābāho tvameva priyadāyinīm |
upoṣya iṃdro vidhivatsurāmaricasaptamīm || 45 ||
[Analyze grammar]

saṃyogaṃ kṛtavānvīra saha śacyā vidhānataḥ |
upoṣyaināṃ nalaścāpi damayantyā mahābalaḥ || 46 ||
[Analyze grammar]

rāmo'gātsītayā sārdhamupoṣyaināṃ narādhipa || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 214

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: