Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

bhīṣma uvāca |
maṃtroddhāraṃ paraṃ brūhi mudrāśaktisamanvitam |
rūpavarṇa samaṃ caiva paurāṇikamanuttamam || 1 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇu bhīṣma mahābāho yathā vakṣyāmi tenagha |
paurāṇikānāṃ maṃtrāṇāmuddhāraṃ vaidikādṛte || 2 ||
[Analyze grammar]

varṇarephasamāyuktaṃ vidrumenaiva bhūṣitam |
aṃtasthānāṃ hi aṃtyaṃ vai brahmadaivatyamucyate || 3 ||
[Analyze grammar]

biṃdurephasamāyuktaṃ dīrghayā mātrayā tathā |
dīkṣākṣaraṃ samuddiṣṭaṃ dvitīyaṃ viṣṇudaivatam || 4 ||
[Analyze grammar]

tṛtīyaṃ tu tathā proktaṃ savisargaṃ janādhipa |
sa tṛtīyo budhaiḥ prokto rudradaivata eva hi || 5 ||
[Analyze grammar]

bhāskaroyaṃ mahānsākṣānmaṃtramūrtistrirakṣaraḥ |
durlabhaḥ paramo guhyastridevo devapūjitaḥ || 6 ||
[Analyze grammar]

yastvidaṃ japate bhaktyā sa yāti paramāṃ gatim |
tataśca mudrāṃ vakṣyāmi sānnidhya kāraṇaṃ param || 7 ||
[Analyze grammar]

padmākārau karau kṛtvā madhye śliṣṭe tu madhyame |
aṃguliṃ kṣārayettasminvimudreti ca socyate || 8 ||
[Analyze grammar]

anayā baddhayā rājanbhāskarasya priyo bhavet |
mahābhayeṣu sarveṣu mātṛvatparirakṣati || 9 ||
[Analyze grammar]

hṛdayaṃ tasya vijñeyaṃ yadakṣaravaraṃ smṛtam |
vidrumopari saṃchannaṃ hṛdgataṃ tadgataṃ sadā || 10 ||
[Analyze grammar]

śirasyarkamiti proktaṃ devadevasya bhārata |
mahāvyāhṛtayastisrastathārajvālinī śikhā || 11 ||
[Analyze grammar]

aṣṭākṣarā tu vidyeyamādityasya mahātmanaḥ |
yaḥ smaretsādhakastvenaṃ nāsau kenāpi bādhyate || 12 ||
[Analyze grammar]

akāreṇa samāyuktaṃ biṃdurephasamanvitam |
hakāramagnidaivatyaṃ kavacaṃ bhāskarapriyam || 13 ||
[Analyze grammar]

ekākṣaramidaṃ proktamabhedyaṃ yaḥ smaredidam |
duṣṭānāṃ caiva vighnānāṃ nāśanaṃ nātra saṃśayaḥ || 14 ||
[Analyze grammar]

savisargo repha iti astramekākṣaraṃ smṛtam |
nāśayedduṣṭakarmāṇi sādhakasya na saṃśayaḥ || 15 ||
[Analyze grammar]

saṃmukhau tau karau kṛtvā śliṣṭau tu grathitāṃgulī |
kaniṣṭhenāmike yojye tarjanyau madhyame tathā || 16 ||
[Analyze grammar]

hṛcchiraḥ saśikhā carmā mudreyaṃ vyomasaṃjñitā |
muṣṭivakrocchritaṃ kuryātsavyahastasya tarjanīm || 17 ||
[Analyze grammar]

mālaśabdakṛtādistu mudrā hyastrasya kīrtitā |
trāsanī nāma vikhyātā sarvaviprabhayaṃkarī || 18 ||
[Analyze grammar]

karṇabiṃdusamāyuktaṃ yaṃ caturthaṃ mahāmate |
bhāskarasya tvidaṃ netramagridaivatamucyate || 19 ||
[Analyze grammar]

smaraḥ syātsādhakeṃdrāṇāṃ duraṃto nāśane dhruvam |
madhyamā tarjanī caiva savyahastasya cocchritam || 20 ||
[Analyze grammar]

kaniṣṭhānāmike kuṃcya aṃguṣṭhena tataḥ kramet |
netrābhyāṃ sparśayedenāṃ netramudrā prakīrtitā || 21 ||
[Analyze grammar]

govṛṣā nāma vikhyātā darśayeddivyagocaram |
rāṃ dīptāriṃ tataḥ sūkṣmārīṃ jayā bhīṣma ucyate || 22 ||
[Analyze grammar]

ubhāhvārūṃ vibhūtiśca vimalā reṃ prakīrtitā |
aghahā ca mahābāho vidyutā rauṃ prakīrtitā || 23 ||
[Analyze grammar]

govṛṣā nāma raṃ sarvaṃ vīrabhadrakarī tathā |
ityetā bījarūpāstu kathitāścaiva śaktayaḥ || 24 ||
[Analyze grammar]

uttānau tu karau kṛtvā savyākuṃcya tatoṃgulīḥ |
kuryādupari cāṃguṣṭhau cālayeta punaḥpunaḥ || 25 ||
[Analyze grammar]

sarvāsāṃ caiva śaktīnāmetā mudrāḥ pradarśayet |
nāmnā ca vidyutā caiva navamī sarvatomukhī || 26 ||
[Analyze grammar]

nāmānyetāni śaktīnāṃ samāsātkathitāni tu |
sabījāni mahābāho mayā snehena bhārata || 27 ||
[Analyze grammar]

grahāṇāṃ śṛṇu bījāni rūpaṃ ca gadato mama |
sarvatra bhaṃ tathā khaṃ ca kaṃjakūtuhalodvaha || 28 ||
[Analyze grammar]

oṃkārā dīpitāḥ sarve namaskārāṃtayojitāḥ |
pūjākāle prayoktavyā japakāle tathaiva ca || 29 ||
[Analyze grammar]

homakāle tu svāhāṃtaṃ maṃtraṃ ṣaṭkārasaṃyutam |
sarve biṃduyutā bhīṣma śikhā biṃduvibhūṣitāḥ || 30 ||
[Analyze grammar]

somādyāḥ ketuparyaṃtā grahā hyevaṃ prakīrtitāḥ |
etā mudrāḥ pravakṣyāmi sarvasiddhipradāyikāḥ || 31 ||
[Analyze grammar]

sumukhau tu karau kṛtvā śliṣṭau caiva prasāritau |
iyaṃ mudrā namaskāre grahasānnidhyakārikā || 32 ||
[Analyze grammar]

maṃtroddhārastavākhyāto rahasyo durlabho nṛpa |
śṛṇuṣva rūpaṃ devānāṃ dhyānakāle hyupasthite || 33 ||
[Analyze grammar]

japāvarṇaṃ mahātejaṃ śvetapadmopari sthitam |
sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam || 34 ||
[Analyze grammar]

tathaikavaktraṃ dvibhujaṃ somapaṃkajakaṃdharam |
maṃḍalena ca rūpaṃ tu madhyasthaṃ raktavāsasam || 35 ||
[Analyze grammar]

mārtaṃḍasya idaṃ rūpaṃ śuciḥ snāto jiteṃdriyaḥ |
trikālaṃ yaḥ smaredbhīma ekacitto vyavasthitaḥ || 36 ||
[Analyze grammar]

so'cirādbhavate loke vittena dhanadopamaḥ |
mucyate sarvabhogaistu tejasvī balavānbhavet || 37 ||
[Analyze grammar]

hṛdayaṃ cottamāṃgaṃ ca śikhā vai vaktrameva ca |
raktavarṇā ime śyāmāḥ sarvābharaṇabhūṣitāḥ || 38 ||
[Analyze grammar]

varadā'bhayahastāśca dhyātavyā sādhakena tu |
taḍitpuṃjanibhaṃ śastraṃ raudraṃ caṃdrakarālinam || 39 ||
[Analyze grammar]

viśeṣaḥ kathito hyeṣa kāmarūpaḥ svabhāvataḥ |
dīptā dīptaśikhākārā dhyātavyā mama śaktayaḥ || 40 ||
[Analyze grammar]

śvetavarṇaṃ smaretsomaṃ raktavarṇaṃ kujaṃ smaret |
saumyamaṣṭāpadābhaṃ ca guruṃ ca pītavarṇakam || 41 ||
[Analyze grammar]

śaṃkhakṣīranibhaṃ śvetaṃ kāṇaṃ cāṃjanasaṃnibham |
rajāvartanibhaṃ rāhuṃ dhūmraṃ ca vikacaṃ smaret || 42 ||
[Analyze grammar]

vāmahastau kaṭinyastau dakṣiṇau cābhayapradau |
raktabhrūraktanetrāsya ardhakāyakṛtāṃjaliḥ || 43 ||
[Analyze grammar]

iti bhānuṃ grahaiḥ sārdhaṃ ye dhyāyaṃti nṛpottama |
labhaṃte te mahāsiddhimacirānnātra saṃśayaḥ || 44 ||
[Analyze grammar]

tavākhyātamidaṃ vaktraṃ grahāṇāṃ bhīṣma kṛtsnaśaḥ |
yacchrutvā sarvapāpebhyo mucyaṃte bhuvi mānavāḥ || 45 ||
[Analyze grammar]

anena vidhinā bhīṣma sadā devaṃ divākaram |
trikālaṃ pūjayedbhaktyā vīra śraddhāsamanvitaḥ || 46 ||
[Analyze grammar]

itthaṃ pūjayamānastu sarvadevaṃ divākaram |
brahmahatyāvinirmukto mahādevatvamāpnuyāt || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 206

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: