Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumaṃturuvāca |
dakṣaḥ prajāpatiścaiva namaskāraṃ cakāra ha |
vidyotamāno vapuṣā sarvābharaṇabhūṣitaḥ || 1 ||
[Analyze grammar]

upātiṣṭhata deveśaṃ bhānuṃ carṣigaṇaiḥ saha |
tato gaṃdharvamukhyeṣu praṇadatsu vihā yasi |
bahubhiḥ saha gaṃdharvaiḥ pragāyatsu mahīpate || 2 ||
[Analyze grammar]

evaṃ te devagaṃdharvā upāgāyaṃta bhaktitaḥ |
utpannaṃ dvādaśātmānaṃ bhāskaraṃ vāritaskaram || 3 ||
[Analyze grammar]

indro vivasvānpūṣā ca tvaṣṭā ca savitā tathā |
bhargoṃ'śumānaryamārkaḥ pṛśnirmārtaṃḍa eva ca |
ityekādaśa evaite dvādaśo viṣṇurucyate || 4 ||
[Analyze grammar]

evaṃ dvādaśadhā jātamaṃśumaṃtaṃ mahādbhutam |
stuvanti devatāḥ sarve gatāśca tarasā mahīm || 5 ||
[Analyze grammar]

mṛgavyādhaśca śarvaśca mṛgāṃkāṃko mahāyaśāḥ |
ajaikapādahirbudhnyaḥ patiḥ kācaḥ paraṃtapaḥ || 6 ||
[Analyze grammar]

damanaśceśvaraścaiva kapālī ca viśāṃpate |
sthāṇurbhagaśca bhagavānrudrāścaite'vatasthire || 7 ||
[Analyze grammar]

aśvinau vasavaścāṣṭau garuḍaśca mahābalaḥ |
viśvedevāśca sādhyāśca tasthuḥ prāṃjalayo nṛpa || 8 ||
[Analyze grammar]

nāgarājo mahārāja vāsukiḥ prāṃjaliḥ sthitaḥ |
anye ca bahavo nāgā rākṣasāśca mahābalāḥ || 9 ||
[Analyze grammar]

tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ |
aruṇaścāruṇiścaiva tatra prāṃjalayaḥ sthitāḥ || 10 ||
[Analyze grammar]

pitāmahaśca bhagavānsvayamāgamya lokakṛt |
prāha devaguruḥ śrīmāntsuraiḥ sarvairmaharṣibhiḥ || 11 ||
[Analyze grammar]

yasmātprekṣayate sarvaṃ prabhaviṣṇuḥ sanātanaḥ |
tasmāllokeśvaraḥ śrīmānvivasvāṃśca bhavatviti || 12 ||
[Analyze grammar]

devadānavayakṣāṇāṃ gaṃdharvoragarakṣasām |
yasmādayamādidevastasmādāditya eva hi || 13 ||
[Analyze grammar]

evamuktvā tu bhagavānsārdhaṃ devarṣibhiḥ prabhuḥ |
namaskṛtvā susaṃpūjya yayau tatsadanaṃ prati || 14 ||
[Analyze grammar]

yā gatiryajñaśīlānāṃ yā gatiḥ puṇyakarmaṇām |
yā gatiḥ siddhayogānāṃ yā gatiśca mahātmanām || 15 ||
[Analyze grammar]

yasyāṣṭaguṇamaiśvaryaṃ samabhūddevasattamam |
yaṃ prāpya śāśvataṃ viprā nāvartaṃte bhavārṇave || 16 ||
[Analyze grammar]

vālakhilyādayo ye ca sarvāśramanivāsinaḥ |
sevaṃte yaṃ yatātmāno duścaraṃ vratamāsthitāḥ || 17 ||
[Analyze grammar]

yo'naṃta iva nāgeṣu yasya te sarvayoginaḥ |
sahasramūrdhā raktākṣaḥ śeṣādibhiranuttamaiḥ || 16 ||
[Analyze grammar]

yo yajña iti vipreṃdrairarcyate sukhamīpsubhiḥ |
sarve ca yaṃ yataprāṇā dhyāyanti brahmarūpiṇam || 19 ||
[Analyze grammar]

yaṃ vedavido gāyaṃti vettāraṃ yajñadāyi nam |
taṃ putraṃ dvādaśātmānaṃ kaśyapaḥ prāpya sattamam || 20 ||
[Analyze grammar]

mudaṃ lebhe sahādityā sukhaṃ ca paramaṃ vibho |
lokaśca mumude sarvo rākṣasā bhayamāpnu van || 21 ||
[Analyze grammar]

madhupiṃgalo mahābāhuḥ kaṃbugrīvo hasanniva |
iṃgudībaddhamukuṭo diśaḥ prajvalayanniva || 22 ||
[Analyze grammar]

sa uvāca mahātejāḥ kaśyapaṃ carṣisatta mam |
eṣohaṃ tava putratvaṃ gato garbhasya siddhaye || 23 ||
[Analyze grammar]

dattvā varaṃ purā vipra viraṃcasya mahātmanaḥ |
tasmāttvamṛṣiśārdūla kuru sṛṣṭimanaupamām || 24 ||
[Analyze grammar]

evamārādhya deveśaṃ brahmā sṛṣṭimavāptavān |
ārādhya kaśyapaścāpi bhāskaraṃ sutamāptavān || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 159

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: