Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
itthaṃ dattvā varaṃ bhānurīśvarāya viśāṃ pate |
śālagrāmaṃ jagāmāśu varaṃ dātuṃ harernṛpa || 1 ||
[Analyze grammar]

dadarśa sa hariṃ tatra tapantaṃ paramaṃ tapaḥ |
kṛṣṇājinadharaṃ śāntaṃ prajvalantaṃ svatejasā || 2 ||
[Analyze grammar]

pūjayantaṃ mahadvyoma cakrākāramanaupamam |
gandhamālyopahāraiśca nṛtyagītapravāditaiḥ || 3 ||
[Analyze grammar]

evaṃ saṃpūjya tadvyoma bhaktyā śraddhāsamanvitaḥ |
jagāma śirasā bhūmiṃ hṛdi dhyāyandivākaram || 4 ||
[Analyze grammar]

viṣṇuṃ taṃ praṇataṃ dṛṣṭvā tuṣṭo devo vibhāvasuḥ |
uvāca viṣṇumāmaṃtrya paśya māmāgataṃ hare || 5 ||
[Analyze grammar]

tadvākyaṃ keśavaḥ śrutvā śirasā ca mahīṃ gataḥ |
namaste sarvadeveśa namaste gaganecara || 6 ||
[Analyze grammar]

jagatpate namaste'stu grahāṇāṃ pataye namaḥ |
dāridryavyādhiduḥkhaghna namaste bhavanāśana || 7 ||
[Analyze grammar]

ādityārka rave bhāno bhaga pūrṇa divākara |
namaste sarvatattvajña sarvapāpavitarjita || 8 ||
[Analyze grammar]

prasīda me jagannātha haṃsānagha divaspate |
saṃsārārṇavamagnānāṃ trāhi deva vṛṣadhvaja || 9 ||
[Analyze grammar]

putro'haṃ tava deveśa dvitīyo brāhmaṇo'nagha |
piteva putrasya rave dehi kāmāñjagatpate || 10 ||
[Analyze grammar]

viṣṇorvacanamākarṇya harṣaṃ prāpya divākaraḥ |
uvāca kuruśārdūla harṣagadgadayā girā || 11 ||
[Analyze grammar]

sādhu kṛṣṇa mahābāho tuṣṭohaṃ tava keśava |
niśamya te parāṃ bhaktiṃ śraddhāṃ ca puruṣottama || 12 ||
[Analyze grammar]

varaṃ varaya tasmāttvaṃ vatsa yaṃ manasecchasi |
varado' hamanuprāpto bhaktyākrāṃtastavānagha || 13 ||
[Analyze grammar]

niśamya vacanaṃ bhānorviṣṇurbhaktyā samanvitaḥ |
kṛtāṃjalipuṭo bhūtvā idaṃ vacanamabravīt || 14 ||
[Analyze grammar]

kṛtakṛtyo'smi deveśa nāsti dhanyataro mama |
yasya me bhagavaṃstuṣṭo varadastvaṃ gataḥ svayam || 15 ||
[Analyze grammar]

yadi tuṣṭo mama vibhurbhaktyā krīto mayā yadi |
prayaccha tvacalāṃ bhaktiṃ yathā śatruṃ parājaye |
tathā mama varaṃ dehi sarvārāti vināśanam || 16 ||
[Analyze grammar]

mama sthānaṃ ca paramaṃ sarvalokanamaskṛtam |
lokānāṃ pālane yuktiṃ balaṃ vīryaṃ yaśaḥ sukham || 17 ||
[Analyze grammar]

evamukto ravirbhaktyā viṣṇunā vākyamuttamam |
uvāca kuruśārdūla gajatsannādayanniva || 18 ||
[Analyze grammar]

sādhu sādhu mahābāho brahmaṇastvaṃ jaghanyajaḥ |
harasya agrajaścāpi sarvadevanamaskṛtaḥ || 19 ||
[Analyze grammar]

bhaktaścāpi mamātyaṃtaṃ brahmaṇyaśca sadānagha |
tasmāttavācalā bhaktirbhaviṣyati mamopari || 20 ||
[Analyze grammar]

etadeva mahadvyoma cakraṃ te prabhaviṣyati |
sarvāyudhavaraṃ vīra sarvārātivināśanam |
tathā sthānaṃ ca paramaṃ sarvalokanamaskṛtam || 21 ||
[Analyze grammar]

itthaṃ bhānorvaraṃ prāpya harirdevo jagatpatiḥ |
mahāprasādamityuktvā jagāma śirasā mahīm || 22 ||
[Analyze grammar]

bhāskaro'pi varaṃ dattvā keśavāyāmitaujase |
jagāmāśu mahārāja svapuraṃ vibudhādhipaḥ || 23 ||
[Analyze grammar]

lokānāṃ pālane śaktiṃ balaṃ vīryaṃ yaśaḥ sukham |
dattvā kṛṣṇāya deveśastathānyadapi kāṃkṣitam || 24 ||
[Analyze grammar]

evaṃ brahmādayo devāḥ pūjayitvā divākaram |
śaktimaṃto babhūvuste sargādīnāṃ pravartane || 25 ||
[Analyze grammar]

iti te kathitaṃ puṇyamākhyānaṃ pāpanāśanam |
tridaivatyamupākhyānaṃ traisuraṃ lokapūjitam || 26 ||
[Analyze grammar]

stotratrayasamāyuktaṃ dharmakāmārthasādhanam |
dharmyaṃ svargyaṃ tathā puṇyamārogyadhanadhānyadam || 27 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ paṭhetstotratrayaṃ ca yaḥ |
so'gneyaṃ yānamārūḍho yāti bhānoḥ para padam || 28 ||
[Analyze grammar]

aputro labhate putramadhano dhanamaśnute |
vidyārthī labhate vidyāṃ prasādādbhāskarasya tu || 29 ||
[Analyze grammar]

tejasā ravisaṃkāśaḥ prabhayā pṛśnisannibhaḥ |
modate suciraṃ kālaṃ jñānināmuttamo bhavet || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 156

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: