Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
sūre ca durlabhā bhaktirdurlabhaṃ surapūjanam |
sūrāya durlabhaṃ dānaṃ sūrahomaśca durlabhaḥ || 1 ||
[Analyze grammar]

sudurlabhaṃ raverjñānaṃ tadabhyāso'pi durlabha |
sudurlabhataraṃ jñeyaṃ khaṣolkajñānamuttamam || 2 ||
[Analyze grammar]

sudurlabhataraṃ jñānaṃ sadā vai bhāskarasya tu |
pradakṣiṇāṃ cakraturvai pādau bhaktyā'rkamandire || 3 ||
[Analyze grammar]

tau karau ślāghyatāṃ prāptau yau pūjāṃ cakratū raveḥ |
saivaikā rasanā dhanyā stotraṃ yā kurute raveḥ || 4 ||
[Analyze grammar]

tanmanaḥ puṇyatāṃ prāptaṃ yaddhitvā viṣayaṃ nṛpa |
niścalā ca raverlīlā nirbhīkā krodhavarjitā || 5 ||
[Analyze grammar]

śatānīka uvāca |
sūryārcanavidhiṃ kurvañchrotumicchāmi tattvataḥ |
tvatprasādāddvijaśreṣṭha kautūhalamatīva me || 6 ||
[Analyze grammar]

yatpuṇyaṃ sthāpite sūrye kṛte sūryālaye ca yat |
sammārjane ca yatpuṇyaṃ yatpuṇyamupalepane || 7 ||
[Analyze grammar]

sthāne kṛte ca yatpuṇyaṃ tathā nīrājane kṛte |
nīlauṣadhipravāpena nṛtyamaṅgalavāditaiḥ || 8 ||
[Analyze grammar]

arghyadānena yatpuṇyaṃ toyasnānena yadbhavet |
pañcāmṛtamayasnāne dadhisnāne ca yatphalam || 9 ||
[Analyze grammar]

cakrābhyaṅge ca yatproktaṃ vajrasnāne ca yatphalam |
madhusnāne payaḥsnāne snāna ikṣurasasya tu || 10 ||
[Analyze grammar]

udvartanaṃ śucisthāne kuśapuṣpodakena tu |
suvarṇaratnatoyaiśca gandhacandanavāribhiḥ || 11 ||
[Analyze grammar]

karpūrāgurutoyena svacchato yena yatphalam |
vilepanaiśca gandhāḍhyairvilepanaphalaṃ labhet || 12 ||
[Analyze grammar]

tālapatrapradāne tu pradāne cāmarasya tu |
raktapuṣpārcane yacca dāmabhiḥ pūjanena ca || 13 ||
[Analyze grammar]

sumānāṃ maṇḍape yacca puṣpamālāvalambanāt |
pūjābhaktiviśeṣaiśca gṛhamālāvalambane || 14 ||
[Analyze grammar]

puṣpadānaviśeṣeṇa dhūpadīpaiśca yatphalam |
vastrālaṅkāradāne tu puṇyaśravaṇakīrtane || 15 ||
[Analyze grammar]

brahmaśravasya dāne tu avyaṅgasya ca gopate |
magānāṃ matprasādena abhivādanapūjane || 16 ||
[Analyze grammar]

vyomapūjāphalaṃ yacca aruṇasya ca pūjanam |
tathānyadapi yatproktamajñānādbrāhmaṇottama || 17 ||
[Analyze grammar]

tatsarvaṃ brūhi me brahmanbhaktānāmanukampayā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 152

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: