Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sāmba uvāca |
bhojakānāṃ yattvayoktamavyaṅgo dehaśodhakaḥ |
vratabandhastvasau proktasteṣāṃ jātiśca kā smṛtā || 1 ||
[Analyze grammar]

vyāsa uvāca |
te pṛṣṭā bhavatā sarve bhojakānāṃ kumārakāḥ |
kimākhyātaṃ tatastaistu tadevācakṣva kṛtsnaśaḥ || 2 ||
[Analyze grammar]

sāmba uvāca |
sanniveṣā mayā proktā bhojakānāṃ samantataḥ |
mamaiva brūta tattvaṃ tadvarṇaḥ ko'tra kathaṃ sthitaḥ || 3 ||
[Analyze grammar]

tatastu bhagavānprāha vākyaṃ vākyaviśāradaḥ |
ye tvayoktā śrutāḥ sāmba bhojakānāṃ kumārakāḥ || 4 ||
[Analyze grammar]

mamaivaite magā jñeyā aṣṭau śūdrā madaṅgajāḥ |
etadbuddhvā tu vacanaṃ praṇamya śirasā ravim || 5 ||
[Analyze grammar]

dattā bhojakulotpannā daśabhyo daśakanyakāḥ |
tatastu mandakebhyo'pi dattāścāṣṭau hi kanyakāḥ || 6 ||
[Analyze grammar]

tato niveśitaṃ teṣāṃ mayā sāmba puraṃ smara |
dāsakanyāstu yāścāṣṭau bhojakanyāśca yā daśa || 7 ||
[Analyze grammar]

etāsteṣāṃ kumārāṇāṃ jñeyāstā daśa cāṣṭa ca |
tatra te bhojakanyāsu dvijairutpāditāḥ sutāḥ || 8 ||
[Analyze grammar]

bhojakāstāngaṇānprāhurbrāhmaṇāndivyasaṃjñitān |
dāsakanyāsu ye jātā mandagairantyasaṃjñitaiḥ || 9 ||
[Analyze grammar]

madaṅgā nāma te jñeyāḥ savituḥ paricārakāḥ |
te ca viprapure tasminputradāraśubhairvṛtāḥ || 10 ||
[Analyze grammar]

svadharmairyaṣṭumārabdhaiḥ śākadvīpe'rcito raviḥ |
nānāvidhairvaidikaistu mantrairmunivarottamāḥ || 11 ||
[Analyze grammar]

avyaṅgadhāriṇo martyāḥ pūjayante divaspatim |
dṛṣṭvā vyaṅgaṃ tu vai teṣāṃ kautūhalasamanvitaḥ || 12 ||
[Analyze grammar]

sāmbaḥ prāha namaskṛtya bhūyaḥ satyavatīsutam |
kathaṃ varo'yamavyaṅgaḥ kathito munisattama || 13 ||
[Analyze grammar]

kuta eṣa samutpannaḥ kasmācca sa śuciḥ smṛtaḥ |
bandhanīyaḥ kadā cāyaṃ kimarthaṃ caiva dhāryate |
kiṃ pramāṇaṃ ca bhagavanvyaṅgaścāyaṃ kimucyate || 14 ||
[Analyze grammar]

sumanturuvāca |
śrutvaivaṃ vacanaṃ vyāso jāmbavatyāḥ sutasya ca || 15 ||
[Analyze grammar]

uvāca kuruśārdūla sāmbaṃ kālīsutaḥ sa tu |
vyāsa uvāca |
etacca me yathoktastvaṃ jātireṣāṃ na saṃśayaḥ || 16 ||
[Analyze grammar]

avyaṅgasyāpi te vacmi lakṣaṇaṃ gadataḥ śṛṇu || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 141

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: