Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
astāvīcca tata sāmbaḥ kṛśo dhamanisantataḥ |
rājannāmasahasreṇa sahasrāṃśuṃ divākaram || 1 ||
[Analyze grammar]

khidyamānaṃ tato dṛṣṭvā sūryaḥ kṛṣṇātmajaṃ tadā |
svapne'smai darśanaṃ dattvā punarvacanamabravīt || 2 ||
[Analyze grammar]

śrīsūrya uvāca |
sāmba sāmba mahāvāho śṛṇu jāmbavatīsuta |
alaṃ nāmasahasreṇa paṭha cemaṃ śubhaṃ stavam || 3 ||
[Analyze grammar]

yāni guhyāni nāmāni pavitrāṇi śubhāni ca |
tāni te kīrtiyiṣyāmi prayatnādavadhāraya || 4 ||
[Analyze grammar]

vaikartano vivasvāṃśca mārtaṇḍo bhāskaro raviḥ |
lokaprakāśakaḥ śrīmāṃllokacakṣurgraheśvaraḥ || 5 ||
[Analyze grammar]

lokasākṣī trilokeśaḥ kartā hartā tamisrahā |
tapanastāpanaścaiva śuciḥ saptāśvavāhanaḥ || 6 ||
[Analyze grammar]

gabhastihasto brahmā ca sarvadevanamaskṛtaḥ |
ekarviśatirityeṣa stava iṣṭassadā mama || 7 ||
[Analyze grammar]

śarīrārogyadaścaiva dhanavṛddhiyaśaskaraḥ |
stavarāja iti khyātastriṣu lokeṣu viśrutaḥ || 8 ||
[Analyze grammar]

ya etena mahābāho dve sandhye'stamanodaye |
stauti māṃ praṇato bhūtvā sarvapāpaiḥ pramucyate || 9 ||
[Analyze grammar]

mānasaṃ vācikaṃ vāpi kāyikaṃ yacca duṣkṛtam |
ekajāpyena tatsarvaṃ praṇaśyati mamāgrataḥ || 10 ||
[Analyze grammar]

eṣa japyaśca homaśca sandhyopāsanameva ca |
balimantro'rghyamantro'tha dhūpamantrastathaiva ca || 11 ||
[Analyze grammar]

annapradāne snāne ca praṇipāte pradakṣiṇe |
pūjito'yaṃ mahāmantraḥ sarvapāpaharaḥ śubhaḥ || 12 ||
[Analyze grammar]

evamuktvā sa bhagavānbhāskaro jagatāṃ patiḥ |
āmantrya kṛṣṇatanayaṃ tatraivāntarhito'bhavat || 13 ||
[Analyze grammar]

sāmbo'pi stavarājena stutvā saptāśvavāhanam |
prītātmā nīrujaḥ śrīmāṃstasmādrogādvimuktavān || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 128

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: