Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
sthāpito yadi sāmbena sūryaścandrasarittaṭe |
tasmānnadyamidaṃ sthānaṃ yathaitadbhāṣate bhavān || 1 ||
[Analyze grammar]

sumanturuvāca |
ādyaṃ sthānamidaṃ bhānoḥ paścātsāmbena bhārata |
vistareṇāsya cādyasya kathyamānaṃ nibodha me || 2 ||
[Analyze grammar]

atrādyo lokanātho'sau raśmimālī jagatpatiḥ |
mitratve ca sthito devastapastepe purā nṛpa || 3 ||
[Analyze grammar]

anādinidhano brahmā nityaścākṣaya eva ca |
sṛṣṭvā prajāpatīnbrahmā sṛṣṭvā ca vividhāḥ prajāḥ || 4 ||
[Analyze grammar]

sasarja mukhato devaṃ pūrvamambujasannibham |
kañjajastaṃ tato devaṃ vakṣasto nirmame nṛpa || 5 ||
[Analyze grammar]

lalāṭātkuruśārdūla nīrajākṣaṃ digambaram || 1 ||
[Analyze grammar]

ṛbhavaḥ pādataḥ sarve sṛṣṭāstena mahātmanā || 6 ||
[Analyze grammar]

tataḥ śatasahasrāṃśuravyaktaḥ puruṣaḥ svayam |
kṛtvā dvādaśadhātmānamadityāmudapadyata || 7 ||
[Analyze grammar]

indro dhātā ca parjanyaḥ pūṣā tvaṣṭāryamā bhagaḥ |
vivasvānaṃśurviṣṇuśca varuṇo mitra eva ca || 8 ||
[Analyze grammar]

ebhirdvādaśabhistena ādityena mahātmanā |
kṛtsnaṃ jagadidaṃ vyāptaṃ mūrtibhistu narādhipa || 9 ||
[Analyze grammar]

tasya yā prathamā mūrtirādityasyendrasaṃjñitā |
sthitā sā devarājatve dānavāsuranāśinī || 10 ||
[Analyze grammar]

dvitīyā cāsya yā mūrtirnāmnā dhāteti kīrtitā |
sthitā prajāpatitve sā vidhātrī sṛjate prajāḥ || 11 ||
[Analyze grammar]

tṛtīyā tasya yā mūrtiḥ parjanya iti viśrutā |
kareṣveva sthitā sā tu varṣatyamṛtameva hi || 12 ||
[Analyze grammar]

caturthī tasya yā mūrtirnāmnā pūṣeti viśrutā || 2 ||
[Analyze grammar]

mantreṣvavasthitā sā tu prajāḥ puṣṇāti bhārata || 13 ||
[Analyze grammar]

mūrtiryā pañcamī tasya nāmnā tvaṣṭeti viśrutā |
vanaspatiṣu sā nityamoṣadhīṣu ca vai sthitā || 14 ||
[Analyze grammar]

ṣaṣṭhī mūrtistu yā tasya aryameti ca viśrutā |
prajāsamvaraṇārthaṃ sā pureṣveva sthitā sadā || 15 ||
[Analyze grammar]

bhānoryā saptamī mūrtirnāmnā bhaga iti smṛtā |
bhūmau vyavasthitā sā tu kṣmādhareṣu ca bhārata || 16 ||
[Analyze grammar]

aṣṭamī cāsya yā mūrtirvivasvāniti saṃjñitā |
agnau vyavasthitā sā tu 4 pacate'nnaṃ śarīriṇām || 17 ||
[Analyze grammar]

navamī citrabhānoryā mūrtirañśuriti smṛtā |
vīra candre sthitā sā tu āpyāyayati vai jagat || 18 ||
[Analyze grammar]

mūrtiryā daśamī tasya viṣṇurityabhidhīyate |
prādurbhavati sā nityaṃ gīrvāṇārivināśinī || 19 ||
[Analyze grammar]

mūrtistvekādaśī yā tu bhānorvaruṇasaṃjñitā |
jīvāyayati sā kṛtsnaṃ jagaddhi samupāśritā || 20 ||
[Analyze grammar]

apāṃ sthānaṃ samudrastu varuṇo'tra pratiṣṭhitaḥ |
tasmādvai procyate vīra sāgaro varuṇālayaḥ || 21 ||
[Analyze grammar]

mūrtiryā dvādaśī bhānornāmato mitrasaṃjñitā |
lokānāṃ sā hitārthaṃ tu sthitā candrasarittaṭe || 22 ||
[Analyze grammar]

vāyubhakṣā tapastepe yuktā maitreṇa cakṣuṣā |
anugṛhṇansadā bhaktānvarairnānāvidhaiḥ sadā || 23 ||
[Analyze grammar]

evamādyamidaṃ sthānaṃ puṇyaṃ mitrapadaṃ smṛtam |
tatra mitraḥ sthito yasmāttasmānmitrapadaṃ smṛtam || 24 ||
[Analyze grammar]

tayārādhya mahābāho sāmbenāmitatejasā |
tatprasādāttadādeśātpratiṣṭhā tasya vai kṛtā || 25 ||
[Analyze grammar]

ābhirdvādaśabhistena bhāskareṇa mahātmanā |
kṛtsnaṃ jagadidaṃ vyāptaṃ mūrtibhistu narādhipa || 26 ||
[Analyze grammar]

tasmādvandyo namasyaśca dvādaśasvapi mūrtiṣu |
ye namasyanti cādityaṃ narā bhaktisamanvitāḥ || 27 ||
[Analyze grammar]

te yāsyanti paraṃ sthāna 1 tiṣṭhedyatrāmbujeśvaraḥ |
ityevaṃ dvādaśātmānamādityaṃ pūjayettu yaḥ || 28 ||
[Analyze grammar]

sa muktaḥ sarvapāpebhyo yāti helisalokatām || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 74

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: