Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
tamekamakṣaraṃ dhāma paraṃ sadasatormahat |
bhedābhedasvarūpasthaṃ praṇipatya raviṃ nṛpa || 1 ||
[Analyze grammar]

pravakṣyāmi yathāpūrvaṃ viriñcena mahātmanā |
ṛṣīṇāṃ kathitaṃ pūrvaṃ taṃ nibodha narādhipa || 2 ||
[Analyze grammar]

ārādhanāya saviturmahātmā padmasaṃbhavaḥ |
yogaṃ brahmaparaṃ prāha maharṣīṇāṃ yathā prabhuḥ || 3 ||
[Analyze grammar]

samastavṛttisaṃrodhātkaivalyapratipādakam |
tadā jagatpatirbrahmā praṇipatya maharṣibhiḥ || 4 ||
[Analyze grammar]

sarvaiḥ kilokto bhagavānātmayoniḥ prajāhitam |
yoyaṃ yogo bhagavatā prokto vṛttinirodhajaḥ || 5 ||
[Analyze grammar]

prāptuṃ śakyaḥ sa tvanekairjanmabhirjagataḥ pate |
viṣayā durjayā nṝṇāmindriyākarṣiṇaḥ prabho || 6 ||
[Analyze grammar]

vṛttayaścetasaścāpi cañcalasyāpi durdharā |
rāgādayaḥ kathaṃ jetuṃ śakyā varṣaśatairapi || 7 ||
[Analyze grammar]

na yogayogyaṃ bhavati mana ebhiranirjitaiḥ |
alpāyuṣaśca puruṣā brahmankṛtayugepyamī || 8 ||
[Analyze grammar]

tretāyāṃ dvāpare caiva kimu prāpte kalau yuge |
bhagavaṃstvāmupāsīnānprasanno vaktumarhasi || 9 ||
[Analyze grammar]

anāyāsena yenaiva uttarema bhavārṇavam |
duḥkhāmbumagnāḥ puruṣāḥ prāpya brahmanmahāplavam || 10 ||
[Analyze grammar]

uttarema bhavāmbhodhiṃ tathā tvamanuciṃtaya |
evamuktastadā brahmākriyāyogaṃ mahātmanām || 11 ||
[Analyze grammar]

teṣāmṛṣīṇāmācaṣṭa narāṇāṃ hitakāmyayā |
ārādhayata viśveśaṃ divākaramatandritāḥ || 12 ||
[Analyze grammar]

bāhyālambanasāpekṣāstamajaṃ jagataḥ patim |
ijyāpūjānamaskāraśuśrūṣābhiraharniśam || 13 ||
[Analyze grammar]

vratopavāsairvividhairbrāhmaṇānāṃ ca tarpaṇaṃ |
taistaiścābhimataiḥ kāmairye ca cetasi tuṣṭidāḥ || 14 ||
[Analyze grammar]

aparicchedyamāhātmyamārādhayata bhāskaram |
tanniṣṭhāstadgatadhiyastatkarmāṇastadāśrayāḥ || 15 ||
[Analyze grammar]

taddṛṣṭayastanmanasaḥ sarvasmintsa1 iti sthitāḥ |
samastānyatha karmāṇi tatra sarvātmanātmani || 16 ||
[Analyze grammar]

saṃnyasadhvaṃ sa vaḥ karttā samastāvaraṇakṣayam |
etattadakṣaraṃ brahma pradhānapuruṣāvubhau || 17 ||
[Analyze grammar]

2 yato yasminyathā cobhau sarvayyāpinyavasthitau |
paraḥ parāṇāṃ paramaḥ saikaḥ sumanasāṃ paraḥ || 18 ||
[Analyze grammar]

yasmādbhinnamidaṃ sarvaṃ 3 yaccedaṃ yacca neṅgati |
mokṣakāraṇamavyaktamacintyamaparigraham |
samārādhya jagannāthaṃ kriyāyogena mucyate || 19 ||
[Analyze grammar]

iti te brahmaṇaḥ śrutvā rahasyamṛṣisattamāḥ || 20 ||
[Analyze grammar]

narāṇāmupakārāya yogaśāstrāṇi cakrire |
kriyāyogaparāṇīha muktikārīṇyanekaśaḥ || 21 ||
[Analyze grammar]

ārādhyate jagannāthastadanuṣṭhānatatparaiḥ |
paramātmā sa mārtaṇḍaḥ sarveśaḥ sarvabhāvanaḥ || 22 ||
[Analyze grammar]

yānyuktāni purā tena brahmaṇā kurunandana |
tāni te kuruśārdūla sarvapāpaharāṇyaham || 23 ||
[Analyze grammar]

vakṣyāmi śrūyatāmadya rahasyamidamuttamam |
saṃsārārṇavamagnānāṃ viṣayākrāṃtacetasām || 24 ||
[Analyze grammar]

haṃsapotaṃ vinā nānyatkiṃcidasti parāyaṇam |
uttiṣṭhaṃściṃtaya raviṃ vrajaṃściṃtaya gopatim || 25 ||
[Analyze grammar]

bhuñjaṃściṃtaya mārtaṃḍaṃ svapāṃściṃtaya bhāskaram |
evamekāgracittastvaṃ saṃśritaḥ satataṃ ravim || 26 ||
[Analyze grammar]

janmamṛtyumahāgrāhaṃ saṃsārāmbhastariṣyasi || 27 ||
[Analyze grammar]

graheśamīśaṃ varadaṃ purāṇaṃ jagadvidhātāramajaṃ ca nityam |
samāśritā ye ravimīśitāraṃ teṣāṃ bhavo nāsti vimuktibhājām || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 61

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: