Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
māghe māsi tathā deva site pakṣe jitendriyaḥ |
ṣaṣṭhyāmupoṣito bhūtvā gandhapuṣpopahārataḥ || 1 ||
[Analyze grammar]

pūjayitvā dinakaraṃ rātrau tasyāgrataḥ svapet |
vibuddhastvatha saptamyāṃ bhaktyā bhānuṃ samarcayet || 2 ||
[Analyze grammar]

brāhmaṇānbhojayetpaścādvittaśāṭhyaṃ1 vivarjayet |
khaṇḍaveṣṭairmodakaiśca tathekṣuguḍapūpakaiḥ || 3 ||
[Analyze grammar]

atha saṃvatsare pūrṇe saptamyāṃ kārayedbudhaḥ |
devadevasya vai yātrāṃ pūrvoktavidhinā hara || 4 ||
[Analyze grammar]

kṛṣṇapakṣe tu yaḥ kṛtvā rathamārohitaṃ ravim |
paśyedbhaktyā jagannāthaṃ sa yāti paramāṃ gatim || 5 ||
[Analyze grammar]

tṛtīyāyāmaikabhaktaṃ caturthyāṃ naktamucyate |
pañcamyāmayācitaṃ syātṣaṣṭhyāṃ caivamupoṣaṇam || 6 ||
[Analyze grammar]

saptamyāṃ pāraṇaṃ kuryāddṛṣṭvā devaṃ rathe sthitam |
pūjayitvā ca vidhinā śaktyā bhaktyā trilocana || 7 ||
[Analyze grammar]

sauvarṇaṃ tu rathaṃ kṛtvā tāmrapātropari sthitam |
rathamadhye nyasedvyoma pūjitaṃ maṇibhirhara || 8 ||
[Analyze grammar]

padmarāgaṃ nyasenmadhye mauktikaṃ pūrvato nyaset |
iṃdranīlamatho yāmyāṃ vāruṇyāṃ marakataṃ hara || 9 ||
[Analyze grammar]

pravālamuttare rudra savajraṃ vinyased budhaḥ |
śvetaṃ pītāsitaṃ cāpi raktaṃ cāndhakasūdana || 10 ||
[Analyze grammar]

etāni tāta vastrāṇi dikṣu sarvāsu vinyaset |
patākākārasaṃsthānaṃ ghaṇṭābharaṇabhūṣitam || 11 ||
[Analyze grammar]

puṣpairdāmairalaṃkṛtya rathaṃ rudra samantataḥ |
yathānyāyaṃ pūjayitvā bhāskarāya nivedayet || 12 ||
[Analyze grammar]

bhojayitvātha vā viprānācāryāya nivedayet |
yo'dhīte saptamīkalpaṃ sopākhyānaṃ ca bhārata || 13 ||
[Analyze grammar]

ācāryaḥ sa dvijo jñeyo varṇānāmanupūrvaśaḥ |
saurāṇāṃ vaiṣṇavānāṃ tu śaivānāṃ pārvatīpriya || 14 ||
[Analyze grammar]

alābhe tu suvarṇasya rathaṃ rājatamādiśet |
tadalābhe tāmramayaṃ rathaṃ vyoma ca kārayet || 15 ||
[Analyze grammar]

abhāve cāpi tāmrasya rathaḥ piṣṭamayaḥ smṛtaḥ |
sahiraṇyo 1 mahādeva tāmrabhājanamāśritaḥ || 16 ||
[Analyze grammar]

2 kauśeyayugmasahitaṃ brāhmaṇāya nivedayet |
pūrvoktāya mahādeva vācakāya mahātmane || 17 ||
[Analyze grammar]

pañcaratnasamāyuktaṃ gubhagandhādhivāsitam |
svaśaktyā tu virūpākṣa vittaśāṭhyaṃ vivarjayet || 18 ||
[Analyze grammar]

eṣā puṇyā pāpaharā rathāhvā saptamī hara |
kathitā te mayā rudra mahatīyaṃ prakīrtitā || 19 ||
[Analyze grammar]

snānaṃ dānamatho homaḥ pūjā grahapaterhara |
śatasāhasraṃ bhavedasyāṃ kṛtaṃ bhūdharavidyate || 20 ||
[Analyze grammar]

evameṣā puṇyatamā māghe proktā tu saptamī |
yāmupoṣya naro bhaktyā sūryasyānucaro bhavet || 21 ||
[Analyze grammar]

brāhmaṇo yāti devatvaṃ kṣatriyo vipratāṃ vrajet |
vaiśyaḥ kṣatriyatāṃ yāti śūdro vaiśyatvameti ca || 22 ||
[Analyze grammar]

vidyāvinayasampannaṃ bharttāraṃ 3 kanyakā labhet |
aputrā strī sutaṃ vindetsaumāgyaṃ ca gaṇādhipa || 23 ||
[Analyze grammar]

vidhavā cāpyupoṣyemāṃ saptamīṃ tripurāntaka |
nānyajanmasu vaidhavyaṃ prāpnuyātpārvatīpriya || 24 ||
[Analyze grammar]

bahuputrā bahudhanā patyurvallabhatāṃ vrajet |
yāvadvai sapta janmāni striyastu puruṣāstathā || 25 ||
[Analyze grammar]

evaṃvidhā saptamī te kathitā vṛṣabhadhvaja |
yāṃ śrutvā mānavo bhaktyā mucyate brahmahatyayā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 59

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: