Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vāsudeva uvāca |
māghasya śuklapakṣe tu pañcamyāṃ matkulodvaha |
ekabhaktaṃ sadākhyātaṃ ṣaṣṭyāṃ naktamudāhṛtam || 1 ||
[Analyze grammar]

saptamyāmupavāsaṃ tu kecidicchanti suvrata |
ṣaṣṭhyāṃ kecidvadantīha saptamyāṃ pāraṇaṃ kila || 2 ||
[Analyze grammar]

kṛtopavāsaḥ ṣaṣṭhyāṃ tu pūjayedbhāskaraṃ budhaḥ |
raktacandanamiśraistu karavīraiśca suvrata || 3 ||
[Analyze grammar]

guggulena mahābāho saṃyāvena ca suvrata |
pūjayeddevadeveśaṃ śaṅkaraṃ 2 bhāskaraṃ ravim || 4 ||
[Analyze grammar]

evaṃ hi caturo māsānmāghādīnpūjayedravim |
ātmanaścāpi śudhyarthaṃ prāśanaṃ gomayasya ca || 5 ||
[Analyze grammar]

snānaṃ ca gomayeneha kartavyaṃ cātmaśuddhaye |
brāhmaṇāndivyabhaumāṃśca bhojayeccāpi śaktitaḥ || 6 ||
[Analyze grammar]

jyeṣṭhādiṣvatha māseṣu śvetacandanamucyate |
śvetāni cāpi puṣpāṇi śubhagandhānvitāni vai || 7 ||
[Analyze grammar]

kṛṣṇāgarustathā dhūpo naivedyaṃ pāyasaṃ smṛtam |
tenaiva brāhmaṇāṃstuṣṭānbhojayecca mahāmate || 8 ||
[Analyze grammar]

prāśayetpañcagavyaṃ tu snānaṃ tenaiva putraka |
kārtikādiṣu māseṣu agastikusumaiḥ smṛtam || 9 ||
[Analyze grammar]

pūjayennaraśārdūla dhūpaiścaivāparājitaiḥ |
naivedyaṃ guḍapūpāstu tathā cekṣurasaṃ smṛtam || 10 ||
[Analyze grammar]

tenaiva brāhmaṇāṃstāta bhojayasva svaśaktitaḥ |
kuśodakaṃ prāśayethāḥ snānaṃ ca kuru śuddhaye || 11 ||
[Analyze grammar]

tṛtīye pāraṇāsyānte māghe māsi mahāmate |
bhojanaṃ tatra dānaṃ ca dviguṇaṃ samudāhṛtam || 12 ||
[Analyze grammar]

devadevasya pūjā ca kartavyā śaktito budhaiḥ |
rathasya cāpi dānaṃ tu rathayātrā tu suvrata || 13 ||
[Analyze grammar]

vratasya prāptihetorvai kartavyā vibhave sati |
dānaṃ svarṇarathasyeha yathoktaṃ vibhave sati |
ityeṣā kathitā putra rathāhvā saptamī śubhā || 14 ||
[Analyze grammar]

mahāsaptamī vikhyātā mahāpuṇyā mahodayā |
yāmupoṣya dhanaṃ putrānkīrtiṃ vidyāmavāpnuyāt || 15 ||
[Analyze grammar]

tathākhilaṃ kuvalayaṃ candreṇa ca samorciṣā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 51

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: