Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
yeyaṃ bhādrapade māsi ṣaṣṭhī ca bharatarṣabha |
supuṇyeyaṃ pāpaharā śivā śāntā guhapriyā || 1 ||
[Analyze grammar]

snānadānādikaṃ sarvaṃ yasyāmakṣayyamucyate |
ye'syāṃ paśyanti gāṅgeyaṃ dakṣiṇāpathamāśritam || 2 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpairmucyante nātra saṃśayaḥ |
tasmādasyāṃ sadā paśyetkārttikeyaṃ nṛpottama || 3 ||
[Analyze grammar]

pūjayanti guhaṃ ye'syāṃ narā bhaktisamanvitāḥ |
prāpyeha te sukhānkāmāngacchantīndrasalokatām || 4 ||
[Analyze grammar]

yastu kārayate veśma sudṛḍhaṃ supratiṣṭhitam |
dārvaṃ śailamayaṃ cāpi bhaktayā śraddhāsamanvitaḥ |
gāṅgeyaṃ yānamāruhya gacchedgāṅgeyasadma vai || 5 ||
[Analyze grammar]

sammārjanādi yaḥ karma kuryādguhagṛhe naraḥ |
dhvajasyāropaṇaṃ rājansa gacchedrudrasadma vai || 6 ||
[Analyze grammar]

candanāgarukarpūrairyaśca pūjayate guham |
gajāśvarathayānāḍhyaṃ saināpatyamavāpnute || 7 ||
[Analyze grammar]

rājñāṃ pūjyaḥ sadā proktaḥ kārtikeyo mahīpate |
kārttikeyamṛte nānyaṃ rājñāṃ pūjyaṃ pracakṣate || 8 ||
[Analyze grammar]

saṅgrāmaṃ gacchamāno yaḥ pūjayetkṛttikāsutam |
sa śatruṃ jayate vīra yathendro dānavānraṇe || 9 ||
[Analyze grammar]

tasmātsarvaprayatnena pūjayecchaṅkārātmajam |
pūjamānastu taṃ bhaktyā campakairvividhairnṛpa |
mucyate sarvapāpebhyastadā gacchecchivālayam || 10 ||
[Analyze grammar]

tailaṃ ṣaṣṭhyāṃ na bhuñjīta na divā kurunandana |
yastu ṣaṣṭhyāṃ naro naktaṃ kuryāddhi bharatarṣabha |
sarvapāpaiḥ sa nirmukto gāṅgeyasya sado vrajet || 11 ||
[Analyze grammar]

trikṛtvo dakṣiṇāmāśāṃ gatvā yaḥ śraddhayānvitaḥ |
pūjayeddevadeveśaṃ sa gacchecchāntimandiram || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 46

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: