Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
kenāyaṃ bhīmajo vipra pramathādhipatiḥ kṛtaḥ |
bhartṛtve cāpi vighnānāmadhikārī kathaṃ babhau || 1 ||
[Analyze grammar]

sumanturuvāca |
sādhu pṛṣṭo'smi rājendra yadayaṃ vighnakārakaḥ |
yairvāpi vighnakaraṇairniryukto'pi vināyakaḥ |
tatte vacmi mahābāho śṛṇuṣvaikamanādhunā || 2 ||
[Analyze grammar]

ādye kṛtayuge vīra prajāsargamavāpa ha |
dṛṣṭvā karmāṇi siddhāni vinā vighnena bhārata || 3 ||
[Analyze grammar]

agatakleśāṃ prajāṃ dṛṣṭvā garvitāṃ kṛtsnaśo nṛpa |
bahuśaścintayityā tu idaṃ karma mahīpate || 4 ||
[Analyze grammar]

vināyakaḥ samṛddhyarthaṃ prajānāṃ viniyojitaḥ |
gaṇānāṃ cādhipatye ca bhīmaḥ kañjajasāttvataiḥ |
tatopasṛṣṭo yastasya lakṣaṇāni nibodha me || 5 ||
[Analyze grammar]

svapnevagāhate'tyarthaṃ jalaṃ muṇḍāṃśca paśyati |
kāṣāyavāsasaścaiva kravyādāṃścādhirohati || 6 ||
[Analyze grammar]

antyajairgardabhairuṣṭraiḥ sahaikatrāvatiṣṭhate |
vrajamānastathātmānaṃ manyate'nugataṃ paraiḥ || 7 ||
[Analyze grammar]

vimanā viphalārambhaḥ saṃsīdatyanimittataḥ |
karaṭārūḍhamātmānamambhasontaragaṃ tathā || 8 ||
[Analyze grammar]

pattibhiścāvṛtaṃ yāntaṃ saṅgamanāntikaṃ nṛpa |
paśyate kuruśārdūla svapnānte nātra saṃśayaḥ || 9 ||
[Analyze grammar]

cittaṃ ca vikṛtākāraṃ karavīravibhūṣitam |
tenopasṛṣṭo labhate na rājyaṃ paurvasaṃbhavam || 10 ||
[Analyze grammar]

kumārī na ca bhartāramapatyaṃ garbhiṇī tathā |
ācāryatvaṃ śrotriyaśca śiṣyāścādhyayanaṃ tathā |
vaṇiglābhaṃ ca nāpnoti kṛṣiṃ caiva kṛṣīvalaḥ || 11 ||
[Analyze grammar]

snapanaṃ tasya kartavyaṃ puṇye'hani mahīpate |
gaurasarṣapakalkena sājyenotsāditena tu || 12 ||
[Analyze grammar]

śuklapakṣe caturthyāṃ tu vāsare dhiṣaṇasya ca |
tiṣye ca vīranakṣatre tasyaiva purato nṛpa || 13 ||
[Analyze grammar]

sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā |
bhadrāsanopaviṣṭasya svasti vācya dvijāñchubhān || 14 ||
[Analyze grammar]

vyomakeśaṃ tu sampūjya pārvatīṃ bhīmajaṃ tathā |
kṛṣṇaṃ sapitaraṃ tāta pavamānaṃ sitaṃ tathā || 15 ||
[Analyze grammar]

dhiṣaṇaṃ cenduputraṃ ca koṇaṃ ketuṃ ca 3 bhārata |
vidhuntudaṃ bāhuleyaṃ nandakasya ca dhāriṇam || 16 ||
[Analyze grammar]

aśvasthānādgajasthānādvalmīkātsaṅgamādhradāt |
mṛttikāṃ rocanāṃ gandhānguggulaṃ cāpsu nikṣipet || 17 ||
[Analyze grammar]

yadāhṛtaṃ hyekavarṇaiścaturbhiḥ kalaśairhradāt |
carmaṇyānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tathā || 18 ||
[Analyze grammar]

sahasrākṣaṃ śatadhāramṛṣibhiḥ 1 pāvanaṃ kṛtam |
tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te || 19 ||
[Analyze grammar]

bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ |
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ || 20 ||
[Analyze grammar]

yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani |
lalāṭe karṇayorakṣṇorāpastad ghnantu te sadā || 21 ||
[Analyze grammar]

snātasya sārṣapaṃ tailaṃ suveṇaudumbareṇa tu |
juhuyānmūrdhani kuśānsavyena parigṛhya tu || 22 ||
[Analyze grammar]

mitaśca sammitaścaiva tathā ca śālakaṃṭakaḥ |
kūṣmāṇḍo rājaśreṣṭhāste'gnayaḥ svāhāsamanvitāḥ || 23 ||
[Analyze grammar]

nāmabhirbalimantraiśca namaskārasamanvitaiḥ |
dadyāccatuṣpathe śūrpe kuśānāstīrya sarvataḥ || 24 ||
[Analyze grammar]

kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca |
matsyānpakvāṃstathaivāmānmāṃsametāvadeva tu || 25 ||
[Analyze grammar]

puṣpaṃ citraṃ sagandhaṃ ca surāṃ ca trividhāmapi |
mūlakaṃ pūrikāḥ pūpāṃstathaivoṇḍerikāsrajam |
dadhipāyasamannaṃ ca guḍaveṣṭānsamodakān || 26 ||
[Analyze grammar]

vināyakasya jananīmupatiṣṭhettato'mbikām |
dūrvāsarṣapapuṣpāṇāṃ dattvā puṣpāñjalitrayam || 27 ||
[Analyze grammar]

rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me |
putrāndehi dhanaṃ dehi sarvānkāmāṃśca dehi me |
acalāṃ buddhiṃ me dehi dharāyāṃ khyātimeva ca || 28 ||
[Analyze grammar]

tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ |
bhojayed brāhmaṇāndadyādvastrayugmaṃ gurorapi || 29 ||
[Analyze grammar]

evaṃ vināyakaṃ pūjya grahāṃścaiva vidhānataḥ |
karmaṇāṃ phalamāpnoti śriyaṃ prāpnotyanuttamām || 30 ||
[Analyze grammar]

ādityasya sadā pūjāṃ tilakaṃ svāminastathā |
vināyakapateścaiva sarvasiddhimavāpnuyāt || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 23

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: