Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca – |
kālaste paramāṇvādiḥ dviparārdhāvadhirnṛpa |
kathito yugamānaṃ ca śrṛṇu kalpalayāvapi || 1 ||
[Analyze grammar]

caturyugasahasraṃ tu brahmaṇo dinamucyate |
sa kalpo yatra manavaḥ caturdaśa viśāṃpate || 2 ||
[Analyze grammar]

tadante pralayastāvān brāhmī rātrirudāhṛtā |
trayo lokā ime tatra kalpante pralayāya hi |
eṣa naimittikaḥ proktaḥ pralayo yatra viśvasṛk |
śete'nantāsano viśvaṃ ātmasāt kṛtya cātmabhūḥ || 4 ||
[Analyze grammar]

dviparārdhe tvatikrānte brahmaṇaḥ parameṣṭhinaḥ |
tadā prakṛtayaḥ sapta kalpante pralayāya vai || 5 ||
[Analyze grammar]

eṣa prākṛtiko rājan pralayo yatra līyate |
aṇḍakoṣastu saṅghāto vighāṭa upasādite || 6 ||
[Analyze grammar]

parjanyaḥ śatavarṣāṇi bhūmau rājanna varṣati |
tadā niranne hyanyonyaṃ bhakṣyamāṇāḥ kṣudhārditāḥ || 7 ||
[Analyze grammar]

kṣayaṃ yāsyanti śanakaiḥ kālenopadrutāḥ prajāḥ |
sāmudraṃ daihikaṃ bhaumaṃ rasaṃ sāṃvartako raviḥ || 8 ||
[Analyze grammar]

raśmibhiḥ pibate ghoraiḥ sarvaṃ naiva vimuñcati |
tataḥ saṃvartako vahniḥ saṅkarṣaṇamukhotthitaḥ || 9 ||
[Analyze grammar]

dahatyanilavegotthaḥ śūnyān bhūvivarānatha |
uparyadhaḥ samantācca śikhābhirvahnisūryayoḥ || 10 ||
[Analyze grammar]

dahyamānaṃ vibhātyaṇḍaṃ dagdhagomayapiṇḍavat |
tataḥ pracaṇḍapavano varṣāṇāmadhikaṃ śatam || 11 ||
[Analyze grammar]

paraḥ sāṃvartako vāti dhūmraṃ khaṃ rajasā'vṛtam |
tato meghakulānyaṅga citra varṇānyanekaśaḥ || 12 ||
[Analyze grammar]

śataṃ varṣāṇi varṣanti nadanti rabhasasvanaiḥ |
tata ekodakaṃ viśvaṃ brahmāṇḍavivarāntaram || 13 ||
[Analyze grammar]

tadā bhūmergandhaguṇaṃ grasantyāpa udaplave |
grastagandhā tu pṛthivī pralayatvāya kalpate || 14 ||
[Analyze grammar]

apāṃ rasamatho tejaḥ tā līyante'tha nīrasāḥ |
grasate tejaso rūpaṃ vāyustadrahitaṃ tadā || 15 ||
[Analyze grammar]

līyate cānile tejo vāyoḥ khaṃ grasate guṇam |
sa vai viśati khaṃ rājan tataśca nabhaso guṇam || 16 ||
[Analyze grammar]

śabdaṃ grasati bhūtādiḥ nabhastamanu līyate |
taijasaścendriyāṇyaṅga devānvaikāriko guṇaiḥ || 17 ||
[Analyze grammar]

mahān grasatyahaṅkāraṃ guṇāḥ sattvādayaśca tam |
grasate'vyākṛtaṃ rājan guṇān kālena coditam || 18 ||
[Analyze grammar]

na tasya kālāvayavaiḥ pariṇāmādayo guṇāḥ |
anādyanantamavyaktaṃ nityaṃ kāraṇamavyayam || 19 ||
[Analyze grammar]

na yatra vāco na mano na sattvaṃ |
tamo rajo vā mahadādayo'mī |
na prāṇabuddhīndriyadevatā vā |
na sanniveśaḥ khalu lokakalpaḥ || 20 ||
[Analyze grammar]

na svapnajāgranna ca tatsuṣuptaṃ |
na khaṃ jalaṃ bhūranilo'gnirarkaḥ |
saṃsuptavat śūnyavadapratarkyaṃ |
tanmūlabhūtaṃ padamāmananti || 21 ||
[Analyze grammar]

layaḥ prākṛtiko hyeṣa puruṣāvyaktayoryadā |
śaktayaḥ sampralīyante vivaśāḥ kālavidrutāḥ || 22 ||
[Analyze grammar]

buddhīndriyārtharūpeṇa jñānaṃ bhāti tadāśrayam |
dṛśyatvāvyatirekābhyāṃ ādyantavadavastu yat || 23 ||
[Analyze grammar]

dīpaścakṣuśca rūpaṃ ca jyotiṣo na pṛthagbhavet |
evaṃ dhīḥ khāni mātrāśca na syuranyatamādṛtāt || 24 ||
[Analyze grammar]

buddherjāgaraṇaṃ svapnaḥ suṣuptiriti cocyate |
māyāmātramidaṃ rājan nānātvaṃ pratyagātmani || 25 ||
[Analyze grammar]

yathā jaladharā vyomni bhavanti na bhavanti ca |
brahmaṇīdaṃ tathā viśvamavayavyudayāpyayāt || 26 ||
[Analyze grammar]

satyaṃ hyavayavaḥ proktaḥ sarvāvayavināmiha |
vinārthena pratīyeran paṭasyevāṅga tantavaḥ || 27 ||
[Analyze grammar]

yatsāmānyaviśeṣābhyāṃ upalabhyeta sa bhramaḥ |
anyonyāpāśrayāt sarvamādyantavadavastu yat || 28 ||
[Analyze grammar]

vikāraḥ khyāyamāno'pi pratyagātmānamantarā |
na nirūpyo'styaṇurapi syācceccitsama ātmavat || 29 ||
[Analyze grammar]

na hi satyasya nānātvamavidvānyadi manyate |
nānātvaṃ chidrayoryadvat jyotiṣorvātayoriva || 30 ||
[Analyze grammar]

yathā hiraṇyaṃ bahudhā samīyate |
nṛbhiḥ kriyābhirvyavahāravartmasu |
evaṃ vacobhirbhagavānadhokṣajo |
vyākhyāyate laukikavaidikairjanaiḥ || 31 ||
[Analyze grammar]

yathā ghano'rkaprabhavo'rkadarśito |
hyarkāṃśabhūtasya ca cakṣuṣastamaḥ |
evaṃ tvahaṃ brahmaguṇastadīkṣito |
brahmāṃśakasyātmana ātmabandhanaḥ || 32 ||
[Analyze grammar]

ghano yadārkaprabhavo vidīryate |
cakṣuḥ svarūpaṃ ravimīkṣate tadā |
yadā hyahaṅkāra upādhirātmano |
jijñāsayā naśyati tarhyanusmaret || 33 ||
[Analyze grammar]

yadaivametena vivekahetinā |
māyāmayāhaṅkaraṇātmabandhanam |
chittvācyutātmānubhavo'vatiṣṭhate |
tamāhurātyantikamaṅga samplavam || 34 ||
[Analyze grammar]

nityadā sarvabhūtānāṃ brahmādīnāṃ parantapa |
utpattipralayau eke sūkṣmajñāḥ sampracakṣate || 35 ||
[Analyze grammar]

kālasrotojavenāśu hriyamāṇasya nityadā |
pariṇāmināmavasthāstā janmapralayahetavaḥ || 36 ||
[Analyze grammar]

anādyantavatānena kāleneśvaramūrtinā |
avasthā naiva dṛśyante viyati jyotiṣāmiva || 37 ||
[Analyze grammar]

nityo naimittikaścaiva tathā prākṛtiko layaḥ |
ātyantikaśca kathitaḥ kālasya gatirīdṛśī || 38 ||
[Analyze grammar]

etāḥ kuruśreṣṭha jagadvidhātuḥ |
nārāyaṇasyākhilasattvadhāmnaḥ |
līlākathāste kathitāḥ samāsataḥ |
kārtsnyena nājo'pyabhidhātumīśaḥ || 39 ||
[Analyze grammar]

saṃsārasindhumatidustaramuttitīrṣoḥ |
nānyaḥ plavo bhagavataḥ puruṣottamasya |
līlākathārasaniṣevaṇamantareṇa |
puṃso bhavedvividhaduḥkhadavārditasya || 40 ||
[Analyze grammar]

purāṇasaṃhitāmetām ṛṣirnārāyaṇo'vyayaḥ |
nāradāya purā prāha kṛṣṇadvaipāyanāya saḥ || 41 ||
[Analyze grammar]

sa vai mahyaṃ mahārāja bhagavān bādarāyaṇaḥ |
imāṃ bhāgavatīṃ prītaḥ saṃhitāṃ vedasammitām || 42 ||
[Analyze grammar]

imāṃ vakṣyatyasau sūta ṛṣibhyo naimiṣālaye |
dīrghasatre kuruśreṣṭha sampṛṣṭaḥ śaunakādibhiḥ || 43 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ dvādaśaskandhe caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: