Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sāṃkhyayogavarṇanam |
śrībhagavānuvāca |
atha te sampravakṣyāmi sāṅkhyaṃ pūrvairviniścitam |
yadvijñāya pumān sadyo jahyād vaikalpikaṃ bhramam || 1 ||
[Analyze grammar]

āsījjñānamatho artha ekamevāvikalpitam |
yadā vivekanipuṇā ādau kṛtayuge'yuge || 2 ||
[Analyze grammar]

tanmāyāphalarūpeṇa kevalaṃ nirvikalpitam |
vāṅmano'gocaraṃ satyaṃ dvidhā samabhavad bṛhat || 3 ||
[Analyze grammar]

tayorekataro hyarthaḥ prakṛtiḥ sobhayātmikā |
jñānaṃ tvanyatamo bhāvaḥ puruṣaḥ so'bhidhīyate || 4 ||
[Analyze grammar]

tamo rajaḥ sattvamiti prakṛterabhavan guṇāḥ |
mayā prakṣobhyamāṇāyāḥ puruṣānumatena ca || 5 ||
[Analyze grammar]

tebhyaḥ samabhavat sūtraṃ mahān sūtreṇa saṃyutaḥ |
tato vikurvato jāto ahaṅkāro vimohanaḥ || 6 ||
[Analyze grammar]

vaikārikastaijasaśca tāmasaścetyahaṃ trivṛt |
tanmātrendriyamanasāṃ kāraṇaṃ cidacinmayaḥ || 7 ||
[Analyze grammar]

arthastanmātrikājjajñe tāmasādindriyāṇi ca |
taijasād devatā āsan ekādaśa ca vaikṛtāt || 8 ||
[Analyze grammar]

mayā sañcoditā bhāvāḥ sarve saṃhatyakāriṇaḥ |
aṇḍaṃ utpādayāmāsuṃ mamāyatanamuttamam || 9 ||
[Analyze grammar]

tasmin ahaṃ samabhavaṃ aṇḍe salilasaṃsthitau |
mama nābhyāmabhūt padmaṃ viśvākhyaṃ tatra cātmabhūḥ || 10 ||
[Analyze grammar]

so'sṛjattapasā yukto rajasā madanugrahāt |
lokān sapālān viśvātmā bhūrbhuvaḥ svariti tridhā || 11 ||
[Analyze grammar]

devānāmoka āsīt svarbhūtānāṃ ca bhuvaḥ padam |
martyādīnāṃ ca bhūrlokaḥ siddhānāṃ tritayāt param || 12 ||
[Analyze grammar]

adho'surāṇāṃ nāgānāṃ bhūmeroko'sṛjat prabhuḥ |
trilokyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇātmanām || 13 ||
[Analyze grammar]

yogasya tapasaścaiva nyāsasya gatayo'malāḥ |
maharjanastapaḥ satyaṃ bhaktiyogasya madgatiḥ || 14 ||
[Analyze grammar]

mayā kālātmanā dhātrā karmayuktamidaṃ jagat |
guṇapravāha etasmin unmajjati nimajjati || 15 ||
[Analyze grammar]

aṇurbṛhat kṛśaḥ sthūlo yo yo bhāvaḥ prasidhyati |
sarvo'pyubhayasaṃyuktaḥ prakṛtyā puruṣeṇa ca || 16 ||
[Analyze grammar]

yastu yasyādirantaśca sa vai madhyaṃ ca tasya san |
vikāro vyavahārārtho yathā taijasapārthivāḥ || 17 ||
[Analyze grammar]

yadupādāya pūrvastu bhāvo vikurute'param |
ādiranto yadā yasya tat satyamabhidhīyate || 18 ||
[Analyze grammar]

prakṛtiryasya upādānaṃ ādhāraḥ puruṣaḥ paraḥ |
sato'bhivyañjakaḥ kālo brahma tattritayaṃ tvaham || 19 ||
[Analyze grammar]

sargaḥ pravartate tāvat pauvāparyeṇa nityaśaḥ |
mahān guṇavisargārthaḥ sthityanto yāvadīkṣaṇam || 20 ||
[Analyze grammar]

virāṇmayā'sādyamāno lokakalpavikalpakaḥ |
pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha || 21 ||
[Analyze grammar]

anne pralīyate martyaṃ annaṃ dhānāsu līyate |
dhānā bhūmau pralīyante bhūmirgandhe pralīyate || 22 ||
[Analyze grammar]

apsu pralīyate gandha āpaśca svaguṇe rase |
līyate jyotiṣi raso jyotī rūpe pralīyate || 23 ||
[Analyze grammar]

rūpaṃ vāyau sa ca sparśe līyate so'pi cāmbare |
ambaraṃ śabdatanmātra indriyāṇi svayoniṣu || 24 ||
[Analyze grammar]

yonirvaikārike saumya līyate manasīśvare |
śabdo bhūtādimapyeti bhūtādirmahati prabhuḥ || 25 ||
[Analyze grammar]

sa līyate mahān sveṣu guṇeśu guṇavattamaḥ |
te'vyakte saṃpralīyante tatkāle līyate'vyaye || 26 ||
[Analyze grammar]

kālo māyāmaye jīve jīva ātmani mayyaje |
ātmā kevala ātmastho vikalpāpāyalakṣaṇaḥ || 27 ||
[Analyze grammar]

evamanvīkṣamāṇasya kathaṃ vaikalpiko bhramaḥ |
manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ || 28 ||
[Analyze grammar]

eṣa sāṅkhyavidhiḥ proktaḥ saṃśayagranthibhedanaḥ |
pratilomānulomābhyāṃ parāvaradṛśā mayā || 29 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ ekādaśaskandhe caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 24

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: