Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

avadhūtasya ajagarādi navagurūṇāṃ varṇanam |
śrībrāhmaṇa uvāca |
sukham aindriyakaṃ rājan svarge naraka eva ca |
dehināṃ yad yathā duḥkhaṃ tasmān neccheta tad‍budhaḥ || 1 ||
[Analyze grammar]

grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokameva vā |
yadṛcchayaivāpatitaṃ graset ājagaro'kriyaḥ || 2 ||
[Analyze grammar]

śayītāhāni bhūrīṇi nirāhāro'nupakramaḥ |
yadi nopanamed grāso mahāhiriva diṣṭabhuk || 3 ||
[Analyze grammar]

ojaḥsahobalayutaṃ bibhrad dehamakarmakam |
śayāno vītanidraśca nehetendriyavānapi || 4 ||
[Analyze grammar]

muniḥ prasannagambhīro durvigāhyo duratyayaḥ |
anantapāro hyakṣobhyaḥ stimitoda ivārṇavaḥ || 5 ||
[Analyze grammar]

samṛddhakāmo hīno vā nārāyaṇaparo muniḥ |
notsarpeta na śuṣyeta saridbhiriva sāgaraḥ || 6 ||
[Analyze grammar]

dṛṣṭvā striyaṃ devamāyāṃ tadbhāvairajitendriyaḥ |
pralobhitaḥ patatyandhe tamasyagnau pataṅgavat || 7 ||
[Analyze grammar]

yoṣiddhiraṇyābharaṇāmbarādi |
dravyeṣu māyāraciteṣu mūḍhaḥ |
pralobhitātmā hyupabhogabuddhyā |
pataṅgavat naśyati naṣṭadṛṣṭiḥ || 8 ||
[Analyze grammar]

stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā |
gṛhān ahiṃsan ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ || 9 ||
[Analyze grammar]

aṇubhyaśca mahad‍bhyaśca śāstrebhyaḥ kuśalo naraḥ |
sarvataḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ || 10 ||
[Analyze grammar]

sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣitam |
pāṇipātrodarāmatro makṣikeva na saṅgrahī || 11 ||
[Analyze grammar]

sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣukaḥ |
makṣikā iva saṅgṛhṇan saha tena vinaśyati || 12 ||
[Analyze grammar]

padāpi yuvatīṃ bhikṣuḥ na spṛśed dāravīmapi |
spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ || 13 ||
[Analyze grammar]

nādhigacchet striyaṃ prājñaḥ karhicit mṛtyumātmanaḥ |
balādhikaiḥ sa hanyeta gajairanyairgajo yathā || 14 ||
[Analyze grammar]

na deyaṃ nopabhogyaṃ ca lubdhairyad duḥkhasañcitam |
bhuṅkte tadapi taccānyo madhuhevārthavinmadhu || 15 ||
[Analyze grammar]

suduḥkhopārjitaiḥ vittaiḥ āśāsānāṃ gṛhāśiṣaḥ |
madhuhevāgrato bhuṅkte yatirvai gṛhamedhinām || 16 ||
[Analyze grammar]

grāmyagītaṃ na śrṛṇuyād yatirvanacaraḥ kvacit |
śikṣeta hariṇād baddhān mṛgayorgītamohitāt || 17 ||
[Analyze grammar]

nṛtyavāditragītāni juṣan grāmyāṇi yoṣitām |
āsāṃ krīḍanako vaśya ṛṣyaśrṛṅgo mṛgīsutaḥ || 18 ||
[Analyze grammar]

jihvayātipramāthinyā jano rasavimohitaḥ |
mṛtyum ṛcchatyasad‍budhiḥ mīnastu baḍiśairyathā || 19 ||
[Analyze grammar]

indriyāṇi jayantyāśu nirāhārā manīṣiṇaḥ |
varjayitvā tu rasanaṃ tannirannasya vardhate || 20 ||
[Analyze grammar]

tāvat jitendriyo na syād vijitānyendriyaḥ pumān |
na jayed rasanaṃ yāvat jitaṃ sarvaṃ jite rase || 21 ||
[Analyze grammar]

1 piṅgalā nāma veśyā'sīd videhanagare purā |
tasyā me śikṣitaṃ kiñcit nibodha nṛpanandana || 22 ||
[Analyze grammar]

sā svairiṇyekadā kāntaṃ saṅketa upaneṣyatī |
abhūtkāle bahirdvāri bibhratī rūpamuttamam || 23 ||
[Analyze grammar]

mārga āgacchato vīkṣya puruṣān puruṣarṣabha |
tān śulkadān vittavataḥ kāntān mene'rthakāmukā || 24 ||
[Analyze grammar]

āgateṣvapayāteṣu sā saṅketopajīvinī |
apyanyo vittavān ko'pi māmupaiṣyati bhūridaḥ || 25 ||
[Analyze grammar]

evaṃ durāśayā dhvastanidrā dvāryavalambatī |
nirgacchantī praviśatī niśīthaṃ samapadyata || 26 ||
[Analyze grammar]

tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ |
nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ || 27 ||
[Analyze grammar]

tasyā nirviṇṇacittāyā gītaṃ śrṛṇu yathā mama |
nirveda āśāpāśānāṃ puruṣasya yathā hyasiḥ || 28 ||
[Analyze grammar]

na hyaṅgājjātanirvedo dehabandhaṃ jihāsati |
yathā vijñānarahito manujo mamatāṃ nṛpa || 29 ||
[Analyze grammar]

piṅgalovāca |
aho me mohavitatiṃ paśyatāvijitātmanaḥ |
yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā || 30 ||
[Analyze grammar]

santaṃ samīpe ramaṇaṃ ratipradaṃ |
vittapradaṃ nityamimaṃ vihāya |
akāmadaṃ duḥkhabhayādhiśoka |
mohapradaṃ tucchamahaṃ bhaje'jñā || 31 ||
[Analyze grammar]

aho mayā'tmā paritāpito vṛthā |
sāṅketyavṛttyātivigarhyavārtayā |
straiṇānnarād yārthatṛṣo'nuśocyāt |
krītena vittaṃ ratimātmanecchatī || 32 ||
[Analyze grammar]

yadasthibhirnirmitavaṃśavaṃśya |
sthūṇaṃ tvacā romanakhaiḥ pinaddham |
kṣarannavadvāramagārametad |
viṇmūtrapūrṇaṃ madupaiti kānyā || 33 ||
[Analyze grammar]

videhānāṃ pure hyasmin ahamekaiva mūḍhadhīḥ |
yānyamicchantyasatyasmād ātmadāt kāmamacyutāt || 34 ||
[Analyze grammar]

suhṛtpreṣṭhatamo nātha ātmā cāyaṃ śarīriṇām |
taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā || 35 ||
[Analyze grammar]

kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ |
ādyantavanto bhāryāyā devā vā kālavidrutāḥ || 36 ||
[Analyze grammar]

nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā |
nirvedo'yaṃ durāśāyā yanme jātaḥ sukhāvahaḥ || 37 ||
[Analyze grammar]

maivaṃ syuḥ mandabhāgyāyāḥ kleśā nirvedahetavaḥ |
yenānubandhaṃ nirhṛtya puruṣaḥ śamamṛcchati || 38 ||
[Analyze grammar]

tenopakṛtamādāya śirasā grāmyasaṅgatāḥ |
tyaktvā durāśāḥ śaraṇaṃ vrajāmi tamadhīśvaram || 39 ||
[Analyze grammar]

santuṣṭā śraddadhatyetad yathālābhena jīvatī |
viharāmimunaivāhamātmanā ramaṇena vai || 40 ||
[Analyze grammar]

saṃsārakūpe patitaṃ viṣayairmuṣitekṣaṇam |
grastaṃ kālāhinātmānaṃ ko'nyastrātumadhīśvaraḥ || 41 ||
[Analyze grammar]

ātmaiva hyātmano goptā nirvidyeta yadākhilāt |
apramatta idaṃ paśyed grastaṃ kālāhinā jagat || 42 ||
[Analyze grammar]

śrībrāhmaṇa uvāca |
evaṃ vyavasitamatiḥ durāśāṃ kāntatarṣajām |
chittvopaśamamāsthāya śayyāmupaviveśa sā || 43 ||
[Analyze grammar]

āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham |
yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā || 44 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ ekādaśaskandhe aṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: