Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhirvṛtaḥ |
bhuvo'vatārayadbhāraṃ javiṣṭhaṃ janayankalim || 1 ||
[Analyze grammar]

ye kopitāḥ subahu pāṇḍusutāḥ sapatnaiḥ |
durdyūtahelanakacagrahaṇādibhistān |
kṛtvā nimittamitaretarataḥ sametān |
hatvā nṛpānniraharatkṣitibhāramīśaḥ || 2 ||
[Analyze grammar]

bhūbhārarājapṛtanā yadubhirnirasya |
guptaiḥ svabāhubhiracintayadaprameyaḥ |
manye'vanernanu gato'pyagataṃ hi bhāraṃ |
yadyādavaṃ kulamaho aviṣahyamāste || 3 ||
[Analyze grammar]

naivānyataḥ paribhavo'sya bhavetkathañcin |
matsaṃśrayasya vibhavonnahanasya nityam |
antaḥ kaliṃ yadukulasya vidhāya veṇu |
stambasya vahnimiva śāntimupaimi dhāma || 4 ||
[Analyze grammar]

evaṃ vyavasito rājansatyasaṅkalpa īśvaraḥ |
śāpavyājena viprāṇāṃ sañjahre svakulaṃ vibhuḥ || 5 ||
[Analyze grammar]

svamūrtyā lokalāvaṇyanirmuktyā locanaṃ nṛṇām |
gīrbhistāḥ smaratāṃ cittaṃ padaistānīkṣatāṃ kriyāḥ || 6 ||
[Analyze grammar]

ācchidya kīrtiṃ suślokāṃ vitatya hyañjasā nu kau |
tamo'nayā tariṣyantītyagātsvaṃ padamīśvaraḥ || 7 ||
[Analyze grammar]

śrīrājovāca |
brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām |
vipraśāpaḥ kathamabhūdvṛṣṇīnāṃ kṛṣṇacetasām || 8 ||
[Analyze grammar]

yannimittaḥ sa vai śāpo yādṛśo dvijasattama |
kathamekātmanāṃ bheda etatsarvaṃ vadasva me || 9 ||
[Analyze grammar]

śrībādarāyaṇiruvāca |
bibhradvapuḥ sakalasundarasanniveśaṃ |
karmācaranbhuvi sumaṅgalamāptakāmaḥ |
āsthāya dhāma ramamāṇa udārakīrtiḥ |
saṃhartumaicchata kulaṃ sthitakṛtyaśeṣaḥ || 10 ||
[Analyze grammar]

karmāṇi puṇyanivahāni sumaṅgalāni |
gāyajjagatkalimalāpaharāṇi kṛtvā |
kālātmanā nivasatā yadudevagehe |
piṇḍārakaṃ samagamanmunayo nisṛṣṭāḥ || 1 ||
[Analyze grammar]

viśvāmitro'sitaḥ kaṇvo |
durvāsā bhṛguraṅgirāḥ |
kaśyapo vāmadevo'triḥ |
vasiṣṭho nāradādayaḥ || 12 ||
[Analyze grammar]

krīḍantastānupavrajya kumārā yadunandanāḥ |
upasaṅgṛhya papracchuravinītā vinītavat || 13 ||
[Analyze grammar]

te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam |
eṣā pṛcchati vo viprā antarvatnyasitekṣaṇā || 14 ||
[Analyze grammar]

praṣṭuṃ vilajjatī sākṣātprabrūtāmoghadarśanāḥ |
prasoṣyantī putrakāmā kiṃ svitsañjanayiṣyati || 15 ||
[Analyze grammar]

evaṃ pralabdhā munayastānūcuḥ kupitā nṛpa |
janayiṣyati vo mandā musalaṃ kulanāśanam || 16 ||
[Analyze grammar]

tacchrutvā te'tisantrastā vimucya sahasodaram |
sāmbasya dadṛśustasmin musalaṃ khalvayasmayam || 17 ||
[Analyze grammar]

kiṃ kṛtaṃ mandabhāgyairnaḥ kiṃ vadiṣyanti no janāḥ |
iti vihvalitā gehānādāya musalaṃ yayuḥ || 18 ||
[Analyze grammar]

taccopanīya sadasi parimlānamukhaśriyaḥ |
rājña āvedayāñcakruḥ sarvayādavasannidhau || 19 ||
[Analyze grammar]

śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa |
vismitā bhayasantrastā babhūvurdvārakaukasaḥ || 20 ||
[Analyze grammar]

taccūrṇayitvā musalaṃ yadurājaḥ sa āhukaḥ |
samudrasalile prāsyallohaṃ cāsyāvaśeṣitam || 21 ||
[Analyze grammar]

kaścinmatsyo'grasīllohaṃ cūrṇāni taralaistataḥ |
uhyamānāni velāyāṃ lagnānyāsankilairakāḥ || 22 ||
[Analyze grammar]

matsyo gṛhīto matsyaghnairjālenānyaiḥ sahārṇave |
tasyodaragataṃ lohaṃ sa śalye lubdhako'karot || 23 ||
[Analyze grammar]

bhagavānjñātasarvārtha īśvaro'pi tadanyathā |
kartuṃ naicchadvipraśāpaṃ kālarūpyanvamodata || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: