Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
balabhadraḥ kuruśreṣṭha bhagavān rathamāsthitaḥ |
suhṛddidṛkṣurutkaṇṭhaḥ prayayau nandagokulam || 10. 65. || 001 ||
[Analyze grammar]

pariṣvaktaścirotkaṇṭhairgopairgopībhireva ca |
rāmo'bhivādya pitarāvāśīrbhirabhinanditaḥ || 10. 65. || 002 ||
[Analyze grammar]

ciraṃ naḥ pāhi dāśārha sānujo jagadīśvaraḥ |
ityāropyāṅkamāliṅgya netraiḥ siṣicaturjalaiḥ || 10. 65. || 003 ||
[Analyze grammar]

gopavṛddhāṃśca vidhivadyaviṣṭhairabhivanditaḥ |
yathāvayo yathāsakhyaṃ yathāsambandhamātmanaḥ || 10. 65. || 004 ||
[Analyze grammar]

samupetyātha gopālān hāsyahastagrahādibhiḥ |
viśrāntaṃ sukhamāsīnaṃ papracchuḥ paryupāgatāḥ || 10. 65. || 005 ||
[Analyze grammar]

pṛṣṭāścānāmayaṃ sveṣu premagadgadayā girā |
kṛṣṇe kamalapatrākṣe sannyastākhilarādhasaḥ || 10. 65. || 006 ||
[Analyze grammar]

kaccinno bāndhavā rāma sarve kuśalamāsate |
kaccitsmaratha no rāma yūyaṃ dārasutānvitāḥ || 10. 65. || 007 ||
[Analyze grammar]

diṣṭyā kaṃso hataḥ pāpo diṣṭyā muktāḥ suhṛjjanāḥ |
nihatya nirjitya ripūn diṣṭyā durgaṃ samāśrītāḥ || 10. 65. || 008 ||
[Analyze grammar]

gopyo hasantyaḥ papracchū rāmasandarśanādṛtāḥ |
kaccidāste sukhaṃ kṛṣṇaḥ purastrījanavallabhaḥ || 10. 65. || 009 ||
[Analyze grammar]

kaccitsmarati vā bandhūn pitaraṃ mātaraṃ ca saḥ |
apyasau mātaraṃ draṣṭuṃ sakṛdapyāgamiṣyati |
api vā smarate'smākamanusevāṃ mahābhujaḥ || 10. 65. || 010 ||
[Analyze grammar]

mātaraṃ pitaraṃ bhrātṝn patīn putrān svasṝnapi |
yadarthe jahima dāśārha dustyajān svajanān prabho || 10. 65. || 011 ||
[Analyze grammar]

tā naḥ sadyaḥ parityajya gataḥ sañchinnasauhṛdaḥ |
kathaṃ nu tādṛśaṃ strībhirna śraddhīyeta bhāṣitam || 10. 65. || 012 ||
[Analyze grammar]

kathaṃ nu gṛhṇantyanavasthitātmano vacaḥ kṛtaghnasya budhāḥ purastriyaḥ |
gṛhṇanti vai citrakathasya sundara smitāvalokocchvasitasmarāturāḥ || 10. 65. || 013 ||
[Analyze grammar]

kiṃ nastatkathayā gopyaḥ kathāḥ kathayatāparāḥ |
yātyasmābhirvinā kālo yadi tasya tathaiva naḥ || 10. 65. || 014 ||
[Analyze grammar]

iti prahasitaṃ śaurerjalpitaṃ cāruvīkṣitam |
gatiṃ premapariṣvaṅgaṃ smarantyo ruruduḥ striyaḥ || 10. 65. || 015 ||
[Analyze grammar]

saṅkarṣaṇastāḥ kṛṣṇasya sandeśairhṛdayaṃgamaiḥ |
sāntvayāmāsa bhagavānnānānunayakovidaḥ || 10. 65. || 016 ||
[Analyze grammar]

dvau māsau tatra cāvātsīnmadhuṃ mādhavaṃ eva ca |
rāmaḥ kṣapāsu bhagavān gopīnāṃ ratimāvahan || 10. 65. || 017 ||
[Analyze grammar]

pūrṇacandrakalāmṛṣṭe kaumudīgandhavāyunā |
yamunopavane reme sevite strīgaṇairvṛtaḥ || 10. 65. || 018 ||
[Analyze grammar]

varuṇapreṣitā devī vāruṇī vṛkṣakoṭarāt |
patantī tadvanaṃ sarvaṃ svagandhenādhyavāsayat || 10. 65. || 019 ||
[Analyze grammar]

taṃ gandhaṃ madhudhārāyā vāyunopahṛtaṃ balaḥ |
āghrāyopagatastatra lalanābhiḥ samaṃ papau || 10. 65. || 020 ||
[Analyze grammar]

upagīyamāno gandharvairvanitāśobhimaṇḍale |
reme kareṇuyūtheśo māhendra iva vāraṇaḥ || 10. 65. || 021 ||
[Analyze grammar]

nedurdundubhayo vyomni vavṛṣuḥ kusumairmudā |
gandharvā munayo rāmaṃ tadvīryairīḍire tadā || 10. 65. || 022 ||
[Analyze grammar]

upagīyamānacarito vanitābhirhalāyudha |
vaneṣu vyacaratkṣīvo madavihvalalocanaḥ || 10. 65. || 023 ||
[Analyze grammar]

sragvyekakuṇḍalo matto vaijayantyā ca mālayā |
bibhratsmitamukhāmbhojaṃ svedaprāleyabhūṣitam || 10. 65. || 024 ||
[Analyze grammar]

sa ājuhāva yamunāṃ jalakrīḍārthamīśvaraḥ |
nijaṃ vākyamanādṛtya matta ityāpagāṃ balaḥ || 10. 65. || 025 ||
[Analyze grammar]

anāgatāṃ halāgreṇa kupito vicakarṣa ha |
pāpe tvaṃ māmavajñāya yannāyāsi mayāhutā |
neṣye tvāṃ lāṅgalāgreṇa śatadhā kāmacāriṇīm || 10. 65. || 026 ||
[Analyze grammar]

evaṃ nirbhartsitā bhītā yamunā yadunandanam |
uvāca cakitā vācaṃ patitā pādayornṛpa || 10. 65. || 027 ||
[Analyze grammar]

rāma rāma mahābāho na jāne tava vikramam |
yasyaikāṃśena vidhṛtā jagatī jagataḥ pate || 10. 65. || 028 ||
[Analyze grammar]

paraṃ bhāvaṃ bhagavato bhagavanmāmajānatīm |
moktumarhasi viśvātman prapannāṃ bhaktavatsala || 10. 65. || 029 ||
[Analyze grammar]

tato vyamuñcadyamunāṃ yācito bhagavān balaḥ |
vijagāha jalaṃ strībhiḥ kareṇubhirivebharāṭ || 10. 65. || 030 ||
[Analyze grammar]

kāmaṃ vihṛtya salilāduttīrṇāyāsītāmbare |
bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṃ srajam || 10. 65. || 031 ||
[Analyze grammar]

vasitvā vāsasī nīle mālāṃ āmucya kāñcanīm |
reye svalaṅkṛto lipto māhendra iva vāraṇaḥ || 10. 65. || 032 ||
[Analyze grammar]

adyāpi dṛśyate rājan yamunākṛṣṭavartmanā |
balasyānantavīryasya vīryaṃ sūcayatīva hi || 10. 65. || 033 ||
[Analyze grammar]

evaṃ sarvā niśā yātā ekeva ramato vraje |
rāmasyākṣiptacittasya mādhuryairvrajayoṣitām || 10. 65. || 034 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 65

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: