Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

prāvṛḍvarṇanaṃ śaradvarṇanaṃ ca |
śrīśuka uvāca |
tayostadad‍bhutaṃ karma dāvāgnermokṣamātmanaḥ |
gopāḥ strībhyaḥ samācakhyuḥ pralambavadhameva ca || 1 ||
[Analyze grammar]

gopavṛddhāśca gopyaśca tadupākarṇya vismitāḥ |
menire devapravarau kṛṣṇarāmau vrajaṃ gatau || 2 ||
[Analyze grammar]

tataḥ prāvartata prāvṛṭ sarvasattvasamud‍bhavā |
vidyotamānaparidhiḥ visphūrjita nabhastalā || 3 ||
[Analyze grammar]

sāndranīlāmbudairvyoma savidyut stanayit‍nubhiḥ |
aspaṣṭajyotiḥ ācchannaṃ brahmeva saguṇaṃ babhau || 4 ||
[Analyze grammar]

aṣṭau māsān nipītaṃ yad bhūmyāścodamayaṃ vasu |
svagobhirmoktumārebhe parjanyaḥ kāla āgate || 5 ||
[Analyze grammar]

taḍidvanto mahāmeghāḥ caṇḍa śvasana vepitāḥ |
prīṇanaṃ jīvanaṃ hyasya mumucuḥ karuṇā iva || 6 ||
[Analyze grammar]

tapaḥkṛśā devamīḍhā āsīd varṣīyasī mahī |
yathaiva kāmyatapasaḥ tanuḥ samprāpya tatphalam || 7 ||
[Analyze grammar]

niśāmukheṣu khadyotāḥ tamasā bhānti na grahāḥ |
yathā pāpena pākhaṇḍā na hi vedāḥ kalau yuge || 8 ||
[Analyze grammar]

śrutvā parjanyaninadaṃ maṇḍukāḥ vyasṛjan giraḥ |
tūṣṇīṃ śayānāḥ prāg yadvad brāhmaṇā niyamātyaye || 9 ||
[Analyze grammar]

āsan utpathavāhinyaḥ kṣudranadyo'nuśuṣyatīḥ |
puṃso yathāsvataṃtrasya dehadraviṇa sampadaḥ || 10 ||
[Analyze grammar]

haritā haribhiḥ śaṣpaiḥ indragopaiśca lohitā |
ucchilīndhrakṛtacchāyā nṛṇāṃ śrīriva bhūrabhūt || 11 ||
[Analyze grammar]

kṣetrāṇi śaṣyasampadbhiḥ karṣakāṇāṃ mudaṃ daduḥ |
mānināṃ unutāpaṃ vai daivādhīnaṃ ajānatām || 12 ||
[Analyze grammar]

jalasthalaukasaḥ sarve navavāriniṣevayā |
abibhran ruciraṃ rūpaṃ yathā hariniṣevayā || 13 ||
[Analyze grammar]

saridbhī saṅgataḥ sindhuḥ cukṣobha śvasanormimān |
apakvayoginaścittaṃ kāmāktaṃ guṇayug yathā || 14 ||
[Analyze grammar]

girayo varṣadhārābhiḥ hanyamānā na vivyathuḥ |
abhibhūyamānā vyasanaiḥ yathā adhokṣajacetasaḥ || 15 ||
[Analyze grammar]

mārgā babhūvuḥ sandigdhāḥ tṛṇaiśchannā hyasaṃskṛtāḥ |
nābhyasyamānāḥ śrutayo dvijaiḥ kālahatā iva || 16 ||
[Analyze grammar]

lokabandhuṣu megheṣu vidyutaścalasauhṛdāḥ |
sthairyaṃ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣviva || 17 ||
[Analyze grammar]

dhanurviyati māhendraṃ nirguṇaṃ ca guṇinyabhāt |
vyakte guṇavyatikare aguṇavān puruṣo yathā || 18 ||
[Analyze grammar]

na rarājoḍupaśchannaḥ svajyotsnārājitairghanaiḥ |
ahaṃmatyā bhāsitayā svabhāsā puruṣo yathā || 19 ||
[Analyze grammar]

meghāgamotsavā hṛṣṭāḥ pratyanandan śikhaṇḍinaḥ |
gṛheṣu taptā nirviṇṇā yathācyutajanāgame || 20 ||
[Analyze grammar]

pītvāpaḥ pādapāḥ padbhiḥ āsannānātmamūrtayaḥ |
prāk kṣāmāstapasā śrāntā yathā kāmānusevayā || 21 ||
[Analyze grammar]

saraḥsvaśāntarodhaḥsu nyūṣuraṅgāpi sārasāḥ |
gṛheṣvaśāntakṛtyeṣu grāmyā iva durāśayāḥ || 22 ||
[Analyze grammar]

jalaughairnirabhidyanta setavo varṣatīśvare |
pāṣaṇḍināmasadvādaiḥ vedamārgāḥ kalau yathā || 23 ||
[Analyze grammar]

vyamuñcan vānvāyubhirnunnā bhūtebhyo'thāmṛtaṃ ghanāḥ |
yathā'śiṣo viśpatayaḥ kāle kāle dvijeritāḥ || 24 ||
[Analyze grammar]

evaṃ vanaṃ tad varṣiṣṭhaṃ pakvakharjura jambumat |
gogopālairvṛto rantuṃ sabalaḥ prāviśad hariḥ || 25 ||
[Analyze grammar]

dhenavo mandagāminya ūdhobhāreṇa bhūyasā |
yayurbhagavatā'hūtā drutaṃ prītyā snutastanīḥ || 26 ||
[Analyze grammar]

vanaukasaḥ pramuditā vanarājīrmadhucyutaḥ |
jaladhārā girernādād āsannā dadṛśe guhāḥ || 27 ||
[Analyze grammar]

kvacid vanaspatikroḍe guhāyāṃ cābhivarṣati |
nirviśya bhagavān reme kandamūlaphalāśanaḥ || 28 ||
[Analyze grammar]

dadhyodanaṃ samānītaṃ śilāyāṃ salilāntike |
sambhojanīyairbubhuje gopaiḥ saṅkarṣaṇānvitaḥ || 29 ||
[Analyze grammar]

śādvalopari saṃviśya carvato mīlitekṣaṇān |
tṛptān vṛṣā vatsatarān gāśca svodhobharaśramāḥ || 30 ||
[Analyze grammar]

prāvṛṭśriyaṃ ca tāṃ vīkṣya sarvabhūtamudāvahām |
bhagavān pūjayāṃcakre ātmaśaktyupabṛṃhitām || 31 ||
[Analyze grammar]

evaṃ nivasatostasmin rāmakeśavayorvraje |
śarat samabhavad vyabhrā svacchāmbvaparuṣānilā || 32 ||
[Analyze grammar]

śaradā nīrajotpattyā nīrāṇi prakṛtiṃ yayuḥ |
bhraṣṭānāmiva cetāṃsi punaryoganiṣevayā || 33 ||
[Analyze grammar]

vyomno'bbhraṃ bhūtaśābalyaṃ bhuvaḥ paṅkamapāṃ malam |
śarat jahārāśramiṇāṃ kṛṣṇe bhaktiryathāśubham || 34 ||
[Analyze grammar]

sarvasvaṃ jaladā hitvā virejuḥ śubhravarcasaḥ |
yathā tyaktaiṣaṇāḥ śāntā munayo muktakilbiṣāḥ || 35 ||
[Analyze grammar]

girayo mumucustoyaṃ kvacinna mumucuḥ śivam |
yathā jñānāmṛtaṃ kāle jñānino dadate na vā || 36 ||
[Analyze grammar]

naivāvidan kṣīyamāṇaṃ jalaṃ gādhajalecarāḥ |
yathā'yuranvahaṃ kṣayyaṃ narā mūḍhāḥ kuṭumbinaḥ || 37 ||
[Analyze grammar]

gādhavāricarāstāpaṃ avindan śaradarkajam |
yathā daridraḥ kṛpaṇaḥ kuṭumbyavijitendriyaḥ || 38 ||
[Analyze grammar]

śanaiḥ śanairjahuḥ paṅkaṃ sthalānyāmaṃ ca vīrudhaḥ |
yathāhaṃmamatāṃ dhīrāḥ śarīrādiṣvanātmasu || 39 ||
[Analyze grammar]

niścalāmburabhūt tūṣṇīṃ samudraḥ śaradāgame |
ātmani uparate samyaṅ munirvyuparatāgamaḥ || 40 ||
[Analyze grammar]

kedārebhyastvapo'gṛhṇan karṣakā dṛḍhasetubhiḥ |
yathā prāṇaiḥ sravajjñānaṃ tannirodhena yoginaḥ || 41 ||
[Analyze grammar]

śaradarkāṃśujāṃstāpān bhūtānāṃ uḍupo'harat |
dehābhimānajaṃ bodho mukundo vrajayoṣitām || 42 ||
[Analyze grammar]

khamaśobhata nirmeghaṃ śarad vimalatārakam |
sattvayuktaṃ yathā cittaṃ śabdabrahmārthadarśanam || 43 ||
[Analyze grammar]

akhaṇḍamaṇḍalo vyomni rarājoḍugaṇaiḥ śaśī |
yathā yadupatiḥ kṛṣṇo vṛṣṇicakrāvṛto bhuvi || 44 ||
[Analyze grammar]

āśliṣya samaśītoṣṇaṃ prasūna vanamārutam |
janāstāpaṃ jahurgopyo na kṛṣṇahṛtacetasaḥ || 45 ||
[Analyze grammar]

gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan |
anvīyamānāḥ svavṛṣaiḥ phalairīśakriyā iva || 46 ||
[Analyze grammar]

udahṛṣyan vārijāni sūryotthāne kumud vinā |
rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa || 47 ||
[Analyze grammar]

puragrāmeṣvāgrayaṇaiḥ indriyaiśca mahotsavaiḥ |
babhau bhūḥ pakvasasyāḍhyā kalābhyāṃ nitarāṃ hareḥ || 48 ||
[Analyze grammar]

vaṇiṅmuni nṛpasnātā nirgamyārthān prapedire |
varṣaruddhā yathā siddhāḥ svapiṇḍān kāla āgate || 49 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: