Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīrājovāca |
baleḥ padatrayaṃ bhūmeḥ kasmāddharirayācata |
bhūteśvaraḥ kṛpaṇavallabdhārtho'pi babandha tam || 1 ||
[Analyze grammar]

etadveditumicchāmo mahatkautūhalaṃ hi naḥ |
yajñeśvarasya pūrṇasya bandhanaṃ cāpyanāgasaḥ || 2 ||
[Analyze grammar]

śrīśuka uvāca |
parājitaśrīrasubhiśca hāpito hīndreṇa rājanbhṛgubhiḥ sa jīvitaḥ |
sarvātmanā tānabhajadbhṛgūnbaliḥ śiṣyo mahātmārthanivedanena || 3 ||
[Analyze grammar]

taṃ brāhmaṇā bhṛgavaḥ prīyamāṇā ayājayanviśvajitā triṇākam |
jigīṣamāṇaṃ vidhinābhiṣicya mahābhiṣekeṇa mahānubhāvāḥ || 4 ||
[Analyze grammar]

tato rathaḥ kāñcanapaṭṭanaddho hayāśca haryaśvaturaṅgavarṇāḥ |
dhvajaśca siṃhena virājamāno hutāśanādāsa havirbhiriṣṭāt || 5 ||
[Analyze grammar]

dhanuśca divyaṃ puraṭopanaddhaṃ tūṇāvariktau kavacaṃ ca divyam |
pitāmahastasya dadau ca mālāmamlānapuṣpāṃ jalajaṃ ca śukraḥ || 6 ||
[Analyze grammar]

evaṃ sa viprārjitayodhanārthastaiḥ kalpitasvastyayano'tha viprān |
pradakṣiṇīkṛtya kṛtapraṇāmaḥ prahrādamāmantrya namaścakāra || 7 ||
[Analyze grammar]

athāruhya rathaṃ divyaṃ bhṛgudattaṃ mahārathaḥ |
susragdharo'tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ || 8 ||
[Analyze grammar]

hemāṅgadalasadbāhuḥ sphuranmakarakuṇḍalaḥ |
rarāja rathamārūḍho dhiṣṇyastha iva havyavāṭ || 9 ||
[Analyze grammar]

tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ |
pibadbhiriva khaṃ dṛgbhirdahadbhiḥ paridhīniva || 10 ||
[Analyze grammar]

vṛto vikarṣanmahatīmāsurīṃ dhvajinīṃ vibhuḥ |
yayāvindra purīṃ svṛddhāṃ kampayanniva rodasī || 11 ||
[Analyze grammar]

ramyāmupavanodyānaiḥ śrīmadbhirnandanādibhiḥ |
kūjadvihaṅgamithunairgāyanmattamadhuvrataiḥ || 12 ||
[Analyze grammar]

pravālaphalapuṣporu bhāraśākhāmaradrumaiḥ |
haṃsasārasacakrāhva kāraṇḍavakulākulāḥ |
nalinyo yatra krīḍanti pramadāḥ surasevitāḥ || 13 ||
[Analyze grammar]

ākāśagaṅgayā devyā vṛtāṃ parikhabhūtayā |
prākāreṇāgnivarṇena sāṭṭālenonnatena ca || 14 ||
[Analyze grammar]

rukmapaṭṭakapāṭaiśca dvāraiḥ sphaṭikagopuraiḥ |
juṣṭāṃ vibhaktaprapathāṃ viśvakarmavinirmitām || 15 ||
[Analyze grammar]

sabhācatvararathyāḍhyāṃ vimānairnyarbudairyutām |
śṛṅgāṭakairmaṇimayairvajravidrumavedibhiḥ || 16 ||
[Analyze grammar]

yatra nityavayorūpāḥ śyāmā virajavāsasaḥ |
bhrājante rūpavannāryo hyarcirbhiriva vahnayaḥ || 17 ||
[Analyze grammar]

surastrīkeśavibhraṣṭa navasaugandhikasrajām |
yatrāmodamupādāya mārga āvāti mārutaḥ || 18 ||
[Analyze grammar]

hemajālākṣanirgacchaddhūmenāgurugandhinā |
pāṇḍureṇa praticchanna mārge yānti surapriyāḥ || 19 ||
[Analyze grammar]

muktāvitānairmaṇihemaketubhirnānāpatākāvalabhībhirāvṛtām |
śikhaṇḍipārāvatabhṛṅganāditāṃ vaimānikastrīkalagītamaṅgalām || 20 ||
[Analyze grammar]

mṛdaṅgaśaṅkhānakadundubhisvanaiḥ satālavīṇāmurajeṣṭaveṇubhiḥ |
nṛtyaiḥ savādyairupadevagītakairmanoramāṃ svaprabhayā jitaprabhām || 21 ||
[Analyze grammar]

yāṃ na vrajantyadharmiṣṭhāḥ khalā bhūtadruhaḥ śaṭhāḥ |
māninaḥ kāmino lubdhā ebhirhīnā vrajanti yat || 22 ||
[Analyze grammar]

tāṃ devadhānīṃ sa varūthinīpatirbahiḥ samantādrurudhe pṛtanyayā |
ācāryadattaṃ jalajaṃ mahāsvanaṃ dadhmau prayuñjanbhayamindrayoṣitām || 23 ||
[Analyze grammar]

maghavāṃstamabhipretya baleḥ paramamudyamam |
sarvadevagaṇopeto gurumetaduvāca ha || 24 ||
[Analyze grammar]

bhagavannudyamo bhūyānbalernaḥ pūrvavairiṇaḥ |
aviṣahyamimaṃ manye kenāsīttejasorjitaḥ || 25 ||
[Analyze grammar]

nainaṃ kaścitkuto vāpi prativyoḍhumadhīśvaraḥ |
pibanniva mukhenedaṃ lihanniva diśo daśa |
dahanniva diśo dṛgbhiḥ saṃvartāgnirivotthitaḥ || 26 ||
[Analyze grammar]

brūhi kāraṇametasya durdharṣatvasya madripoḥ |
ojaḥ saho balaṃ tejo yata etatsamudyamaḥ || 27 ||
[Analyze grammar]

śrīgururuvāca |
jānāmi maghavañchatrorunnaterasya kāraṇam |
śiṣyāyopabhṛtaṃ tejo bhṛgubhirbrahmavādibhiḥ || 28 ||
[Analyze grammar]

ojasvinaṃ baliṃ jetuṃ na samartho'sti kaścana |
bhavadvidho bhavānvāpi varjayitveśvaraṃ harim || 29 ||
[Analyze grammar]

vijeṣyati na ko'pyenaṃ brahmatejaḥsamedhitam |
nāsya śaktaḥ puraḥ sthātuṃ kṛtāntasya yathā janāḥ || 30 ||
[Analyze grammar]

tasmānnilayamutsṛjya yūyaṃ sarve triviṣṭapam |
yāta kālaṃ pratīkṣanto yataḥ śatrorviparyayaḥ || 31 ||
[Analyze grammar]

eṣa viprabalodarkaḥ sampratyūrjitavikramaḥ |
teṣāmevāpamānena sānubandho vinaṅkṣyati || 32 ||
[Analyze grammar]

evaṃ sumantritārthāste guruṇārthānudarśinā |
hitvā triviṣṭapaṃ jagmurgīrvāṇāḥ kāmarūpiṇaḥ || 33 ||
[Analyze grammar]

deveṣvatha nilīneṣu balirvairocanaḥ purīm |
devadhānīmadhiṣṭhāya vaśaṃ ninye jagattrayam || 34 ||
[Analyze grammar]

taṃ viśvajayinaṃ śiṣyaṃ bhṛgavaḥ śiṣyavatsalāḥ |
śatena hayamedhānāmanuvratamayājayan || 35 ||
[Analyze grammar]

tatastadanubhāvena bhuvanatrayaviśrutām |
kīrtiṃ dikṣu vitanvānaḥ sa reja uḍurāḍiva || 36 ||
[Analyze grammar]

bubhuje ca śriyaṃ svṛddhāṃ dvijadevopalambhitām |
kṛtakṛtyamivātmānaṃ manyamāno mahāmanāḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: