Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīmadbhāgavata mahāpurāṇa |
ṣaṣṭhaḥ skandhaḥdaśamo'dhyāyaḥ |
devānāṃ dadhīceḥ sakāśāt tadasthiyācanaṃ |
vajranirmāṇaṃ devadānavayuddhaṃ caśrīśuka uvācaindramevaṃ samādiśya bhagavān viśvabhāvanaḥ |
paśyatāṃ animeṣāṇāṃ atraivāntardadhe hariḥ || 1 ||
[Analyze grammar]

tathābhiyācito devaiḥ ṛṣiḥ ātharvaṇo mahān |
modamāna uvācedaṃ prahasanniva bhārata || 2 ||
[Analyze grammar]

api vṛndārakā yūyaṃ na jānītha śarīriṇām |
saṃsthāyāṃ yastvabhidroho duḥsahaścetanāpahaḥ || 3 ||
[Analyze grammar]

jijīviṣūṇāṃ jīvānāṃ ātmā preṣṭha ihepsitaḥ |
ka utsaheta taṃ dātuṃ bhikṣamāṇāya viṣṇave || 4 ||
[Analyze grammar]

śrīdevā ūcuḥkiṃ nu tad dustyajaṃ brahman puṃsāṃ bhūtānukampinām |
bhavadvidhānāṃ mahatāṃ puṇyaślokeḍyakarmaṇām || 5 ||
[Analyze grammar]

nūnaṃ svārthaparo loko na veda parasaṅkaṭam |
yadi veda na yāceta neti nāha yadīśvaraḥ || 6 ||
[Analyze grammar]

śrīṛṣiruvācadharmaṃ vaḥ śrotukāmena yūyaṃ me pratyudāhṛtāḥ |
eṣa vaḥ priyamātmānaṃ tyajantaṃ santyajāmyaham || 7 ||
[Analyze grammar]

yo'dhruveṇātmanā nāthā na dharmaṃ na yaśaḥ pumān |
īheta bhūtadayayā sa śocyaḥ sthāvarairapi || 8 ||
[Analyze grammar]

etāvānavyayo dharmaḥ puṇyaślokairupāsitaḥ |
yo bhūtaśokaharṣābhyāṃ ātmā śocati hṛṣyati || 9 ||
[Analyze grammar]

aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ |
yannopakuryādasvārthaiḥ martyaḥ svajñātivigrahaiḥ || 10 ||
[Analyze grammar]

śrīśuka uvācaevaṃ kṛtavyavasito dadhyaṅṅātharvaṇastanum |
pare bhagavati brahmaṇi ātmānaṃ sannayanjahau || 11 ||
[Analyze grammar]

yatākṣāsumanobuddhiḥ tattvadṛg dhvastabandhanaḥ |
āsthitaḥ paramaṃ yogaṃ na dehaṃ bubudhe gatam || 12 ||
[Analyze grammar]

athendro vajramudyamya nirmitaṃ viśvakarmaṇā |
muneḥ śaktibhirutsikto bhagavat tejasānvitaḥ || 13 ||
[Analyze grammar]

vṛto devagaṇaiḥ sarvaiḥ gajendroparyaśobhata |
stūyamāno munigaṇaiḥ trailokyaṃ harṣayanniva || 14 ||
[Analyze grammar]

vṛtramabhyadravacchatruṃ asurānīkayūthapaiḥ |
paryastamojasā rājan kruddho rudra ivāntakam || 15 ||
[Analyze grammar]

tataḥ surāṇāmasurai raṇaḥ paramadāruṇaḥ |
tretāmukhe narmadāyāṃ abhavat prathame yuge || 16 ||
[Analyze grammar]

rudrairvasubhirādityaiḥ aśvibhyāṃ pitṛvahnibhiḥ |
marudbhiḥ ṛbhubhiḥ sādhyaiḥ viśvedevaiḥ marutpatim || 17 ||
[Analyze grammar]

dṛṣṭvā vajradharaṃ śakraṃ rocamānaṃ svayā śriyā |
nāmṛṣyannasurā rājan mṛdhe vṛtrapuraḥsarāḥ || 18 ||
[Analyze grammar]

namuciḥ śambaro'narvā dvimūrdhā ṛṣabho'mbaraḥ |
hayagrīvaḥ śaṅkuśirā vipracittiḥ ayomukhaḥ || 19 ||
[Analyze grammar]

pulomā vṛṣaparvā ca prahetirhetirutkalaḥ |
daiteyā dānavā yakṣā rakṣāṃsi ca sahasraśaḥ || 20 ||
[Analyze grammar]

sumālimālipramukhāḥ kārtasvaraparicchadāḥ |
pratiṣidhyendrasenāgraṃ mṛtyorapi durāsadam || 21 ||
[Analyze grammar]

abhyardayan asambhrāntāḥ siṃhanādena durmadāḥ |
gadābhiḥ parighairbāṇaiḥ prāsamud‍garatomaraiḥ || 22 ||
[Analyze grammar]

śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhirbhuśuṇḍibhiḥ |
sarvato'vākiranśastraiḥ astraiśca vibudharṣabhān || 23 ||
[Analyze grammar]

na te'dṛśyanta sañchannāḥ śarajālaiḥ samantataḥ |
puṅkhānupuṅkhapatitaiḥ jyotīṃṣīva nabhoghanaiḥ || 24 ||
[Analyze grammar]

na te śastrāstravarṣaughā hyāseduḥ surasainikān |
chinnāḥ siddhapathe devaiḥ laghuhastaiḥ sahasradhā || 25 ||
[Analyze grammar]

atha kṣīṇāstraśastraughā giriśrṛṅgadrumopalaiḥ |
abhyavarṣan surabalaṃ cicchidustāṃśca pūrvavat || 26 ||
[Analyze grammar]

tānakṣatān svastimato niśāmya |
śastrāstrapūgairatha vṛtranāthāḥ |
drumairdṛṣad‍bhirvividhādriśrṛṅgaiḥ |
avikṣatān tatrasurindrasainikān || 27 ||
[Analyze grammar]

sarve prayāsā abhavanvimoghāḥ |
kṛtāḥ kṛtā devagaṇeṣu daityaiḥ |
kṛṣṇānukūleṣu yathā mahatsu |
kṣudraiḥ prayuktā ūṣatī rūkṣavācaḥ || 28 ||
[Analyze grammar]

te svaprayāsaṃ vitathaṃ nirīkṣya |
harāvabhaktā hatayuddhadarpāḥ |
palāyanāyājimukhe visṛjya |
patiṃ manaste dadhurāttasārāḥ || 29 ||
[Analyze grammar]

vṛtro'surān tān anugān manasvī |
pradhāvataḥ prekṣya babhāṣa etat |
palāyitaṃ prekṣya balaṃ ca bhagnaṃ |
bhayena tīvreṇa vihasya vīraḥ || 30 ||
[Analyze grammar]

kālopapannāṃ rucirāṃ manasvināṃ |
muvāca vācaṃ puruṣapravīraḥ |
he vipracitte namuce puloman |
mayānarvanchambara me śrṛṇudhvam || 31 ||
[Analyze grammar]

jātasya mṛtyurdhruva eva sarvataḥ |
pratikriyā yasya na ceha kḷptā |
loko yaśaścātha tato yadi hyamuṃ |
ko nāma mṛtyuṃ na vṛṇīta yuktam || 32 ||
[Analyze grammar]

dvau sammatāviha mṛtyū durāpau |
yad‍brahmasandhāraṇayā jitāsuḥ |
kalevaraṃ yogarato vijahyād |
yadagraṇīrvīraśaye'nivṛttaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: