Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
tasyāṃ sa pāñcajanyāṃ vai viṣṇumāyopabṛṃhitaḥ |
haryaśvasaṃjñānayutaṃ putrānajanayadvibhuḥ || 1 ||
[Analyze grammar]

apṛthagdharmaśīlāste sarve dākṣāyaṇā nṛpa |
pitrā proktāḥ prajāsarge pratīcīṃ prayayurdiśam || 2 ||
[Analyze grammar]

tatra nārāyaṇasarastīrthaṃ sindhusamudrayoḥ |
saṅgamo yatra sumahanmunisiddhaniṣevitam || 3 ||
[Analyze grammar]

tadupasparśanādeva vinirdhūtamalāśayāḥ |
dharme pāramahaṃsye ca protpannamatayo'pyuta || 4 ||
[Analyze grammar]

tepire tapa evograṃ pitrādeśena yantritāḥ |
prajāvivṛddhaye yattāndevarṣistāndadarśa ha || 5 ||
[Analyze grammar]

uvāca cātha haryaśvāḥ kathaṃ srakṣyatha vai prajāḥ |
adṛṣṭvāntaṃ bhuvo yūyaṃ bāliśā bata pālakāḥ || 6 ||
[Analyze grammar]

tathaikapuruṣaṃ rāṣṭraṃ bilaṃ cādṛṣṭanirgamam |
bahurūpāṃ striyaṃ cāpi pumāṃsaṃ puṃścalīpatim || 7 ||
[Analyze grammar]

nadīmubhayato vāhāṃ pañcapañcādbhutaṃ gṛham |
kvaciddhaṃsaṃ citrakathaṃ kṣaurapavyaṃ svayaṃ bhramim || 8 ||
[Analyze grammar]

kathaṃ svapiturādeśamavidvāṃso vipaścitaḥ |
anurūpamavijñāya aho sargaṃ kariṣyatha || 9 ||
[Analyze grammar]

śrīśuka uvāca |
tanniśamyātha haryaśvā autpattikamanīṣayā |
vācaḥ kūṭaṃ tu devarṣeḥ svayaṃ vimamṛśurdhiyā || 10 ||
[Analyze grammar]

bhūḥ kṣetraṃ jīvasaṃjñaṃ yadanādi nijabandhanam |
adṛṣṭvā tasya nirvāṇaṃ kimasatkarmabhirbhavet || 11 ||
[Analyze grammar]

eka eveśvarasturyo bhagavānsvāśrayaḥ paraḥ |
tamadṛṣṭvābhavaṃ puṃsaḥ kimasatkarmabhirbhavet || 12 ||
[Analyze grammar]

pumānnaivaiti yadgatvā bilasvargaṃ gato yathā |
pratyagdhāmāvida iha kimasatkarmabhirbhavet || 13 ||
[Analyze grammar]

nānārūpātmano buddhiḥ svairiṇīva guṇānvitā |
tanniṣṭhāmagatasyeha kimasatkarmabhirbhavet || 14 ||
[Analyze grammar]

tatsaṅgabhraṃśitaiśvaryaṃ saṃsarantaṃ kubhāryavat |
tadgatīrabudhasyeha kimasatkarmabhirbhavet || 15 ||
[Analyze grammar]

sṛṣṭyapyayakarīṃ māyāṃ velākūlāntavegitām |
mattasya tāmavijñasya kimasatkarmabhirbhavet || 16 ||
[Analyze grammar]

pañcaviṃśatitattvānāṃ puruṣo'dbhutadarpaṇaḥ |
adhyātmamabudhasyeha kimasatkarmabhirbhavet || 17 ||
[Analyze grammar]

aiśvaraṃ śāstramutsṛjya bandhamokṣānudarśanam |
viviktapadamajñāya kimasatkarmabhirbhavet || 18 ||
[Analyze grammar]

kālacakraṃ bhramistīkṣṇaṃ sarvaṃ niṣkarṣayajjagat |
svatantramabudhasyeha kimasatkarmabhirbhavet || 19 ||
[Analyze grammar]

śāstrasya piturādeśaṃ yo na veda nivartakam |
kathaṃ tadanurūpāya guṇavisrambhyupakramet || 20 ||
[Analyze grammar]

iti vyavasitā rājanharyaśvā ekacetasaḥ |
prayayustaṃ parikramya panthānamanivartanam || 21 ||
[Analyze grammar]

svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje |
akhaṇḍaṃ cittamāveśya lokānanucaranmuniḥ || 22 ||
[Analyze grammar]

nāśaṃ niśamya putrāṇāṃ nāradācchīlaśālinām |
anvatapyata kaḥ śocansuprajastvaṃ śucāṃ padam || 23 ||
[Analyze grammar]

sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥ |
putrānajanayaddakṣaḥ savalāśvānsahasriṇaḥ || 24 ||
[Analyze grammar]

te ca pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ |
nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ || 25 ||
[Analyze grammar]

tadupasparśanādeva vinirdhūtamalāśayāḥ |
japanto brahma paramaṃ tepustatra mahattapaḥ || 26 ||
[Analyze grammar]

abbhakṣāḥ katicinmāsānkaticidvāyubhojanāḥ |
ārādhayanmantramimamabhyasyanta iḍaspatim || 27 ||
[Analyze grammar]

oṃ namo nārāyaṇāya puruṣāya mahātmane |
viśuddhasattvadhiṣṇyāya mahāhaṃsāya dhīmahi || 28 ||
[Analyze grammar]

iti tānapi rājendra prajāsargadhiyo muniḥ |
upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat || 29 ||
[Analyze grammar]

dākṣāyaṇāḥ saṃśṛṇuta gadato nigamaṃ mama |
anvicchatānupadavīṃ bhrātṝṇāṃ bhrātṛvatsalāḥ || 30 ||
[Analyze grammar]

bhrātṝṇāṃ prāyaṇaṃ bhrātā yo'nutiṣṭhati dharmavit |
sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate || 31 ||
[Analyze grammar]

etāvaduktvā prayayau nārado'moghadarśanaḥ |
te'pi cānvagamanmārgaṃ bhrātṝṇāmeva māriṣa || 32 ||
[Analyze grammar]

sadhrīcīnaṃ pratīcīnaṃ parasyānupathaṃ gatāḥ |
nādyāpi te nivartante paścimā yāminīriva || 33 ||
[Analyze grammar]

etasminkāla utpātānbahūnpaśyanprajāpatiḥ |
pūrvavannāradakṛtaṃ putranāśamupāśṛṇot || 34 ||
[Analyze grammar]

cukrodha nāradāyāsau putraśokavimūrcchitaḥ |
devarṣimupalabhyāha roṣādvisphuritādharaḥ || 35 ||
[Analyze grammar]

śrīdakṣa uvāca |
aho asādho sādhūnāṃ sādhuliṅgena nastvayā |
asādhvakāryarbhakāṇāṃ bhikṣormārgaḥ pradarśitaḥ || 36 ||
[Analyze grammar]

ṛṇaistribhiramuktānāmamīmāṃsitakarmaṇām |
vighātaḥ śreyasaḥ pāpa lokayorubhayoḥ kṛtaḥ || 37 ||
[Analyze grammar]

evaṃ tvaṃ niranukrośo bālānāṃ matibhiddhareḥ |
pārṣadamadhye carasi yaśohā nirapatrapaḥ || 38 ||
[Analyze grammar]

nanu bhāgavatā nityaṃ bhūtānugrahakātarāḥ |
ṛte tvāṃ sauhṛdaghnaṃ vai vairaṅkaramavairiṇām || 39 ||
[Analyze grammar]

netthaṃ puṃsāṃ virāgaḥ syāttvayā kevalinā mṛṣā |
manyase yadyupaśamaṃ snehapāśanikṛntanam || 40 ||
[Analyze grammar]

nānubhūya na jānāti pumānviṣayatīkṣṇatām |
nirvidyate svayaṃ tasmānna tathā bhinnadhīḥ paraiḥ || 41 ||
[Analyze grammar]

yannastvaṃ karmasandhānāṃ sādhūnāṃ gṛhamedhinām |
kṛtavānasi durmarṣaṃ vipriyaṃ tava marṣitam || 42 ||
[Analyze grammar]

tantukṛntana yannastvamabhadramacaraḥ punaḥ |
tasmāllokeṣu te mūḍha na bhavedbhramataḥ padam || 43 ||
[Analyze grammar]

śrīśuka uvāca |
pratijagrāha tadbāḍhaṃ nāradaḥ sādhusammataḥ |
etāvānsādhuvādo hi titikṣeteśvaraḥ svayam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: