Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

brāhmaṇa uvāca |
duratyaye'dhvanyajayā niveśito rajastamaḥsattvavibhaktakarmadṛk |
sa eṣa sārtho'rthaparaḥ paribhramanbhavāṭavīṃ yāti na śarma vindati || 1 ||
[Analyze grammar]

yasyāmime ṣaṇnaradeva dasyavaḥ sārthaṃ vilumpanti kunāyakaṃ balāt |
gomāyavo yatra haranti sārthikaṃ pramattamāviśya yathoraṇaṃ vṛkāḥ || 2 ||
[Analyze grammar]

prabhūtavīruttṛṇagulmagahvare kaṭhoradaṃśairmaśakairupadrutaḥ |
kvacittu gandharvapuraṃ prapaśyati kvacitkvaciccāśurayolmukagraham || 3 ||
[Analyze grammar]

nivāsatoyadraviṇātmabuddhistatastato dhāvati bho aṭavyām |
kvacicca vātyotthitapāṃsudhūmrā diśo na jānāti rajasvalākṣaḥ || 4 ||
[Analyze grammar]

adṛśyajhillīsvanakarṇaśūla ulūkavāgbhirvyathitāntarātmā |
apuṇyavṛkṣānśrayate kṣudhārdito marīcitoyānyabhidhāvati kvacit || 5 ||
[Analyze grammar]

kvacidvitoyāḥ sarito'bhiyāti parasparaṃ cālaṣate nirandhaḥ |
āsādya dāvaṃ kvacidagnitapto nirvidyate kva ca yakṣairhṛtāsuḥ || 6 ||
[Analyze grammar]

śūrairhṛtasvaḥ kva ca nirviṇṇacetāḥ śocanvimuhyannupayāti kaśmalam |
kvacicca gandharvapuraṃ praviṣṭaḥ pramodate nirvṛtavanmuhūrtam || 7 ||
[Analyze grammar]

calankvacitkaṇṭakaśarkarāṅghrirnagārurukṣurvimanā ivāste |
pade pade'bhyantaravahninārditaḥ kauṭumbikaḥ krudhyati vai janāya || 8 ||
[Analyze grammar]

kvacinnigīrṇo'jagarāhinā jano nāvaiti kiñcidvipine'paviddhaḥ |
daṣṭaḥ sma śete kva ca dandaśūkairandho'ndhakūpe patitastamisre || 9 ||
[Analyze grammar]

karhi sma citkṣudra rasānvicinvaṃstanmakṣikābhirvyathito vimānaḥ |
tatrātikṛcchrātpratilabdhamāno balādvilumpantyatha taṃ tato'nye || 10 ||
[Analyze grammar]

kvacicca śītātapavātavarṣa pratikriyāṃ kartumanīśa āste |
kvacinmitho vipaṇanyacca kiñcidvidveṣamṛcchatyuta vittaśāṭhyāt || 11 ||
[Analyze grammar]

kvacitkvacitkṣīṇadhanastu tasminśayyāsanasthānavihārahīnaḥ |
yācanparādapratilabdhakāmaḥ pārakyadṛṣṭirlabhate'vamānam || 12 ||
[Analyze grammar]

anyonyavittavyatiṣaṅgavṛddha vairānubandho vivahanmithaśca |
adhvanyamuṣminnurukṛcchravitta bādhopasargairviharanvipannaḥ || 13 ||
[Analyze grammar]

tāṃstānvipannānsa hi tatra tatra vihāya jātaṃ parigṛhya sārthaḥ |
āvartate'dyāpi na kaścidatra vīrādhvanaḥ pāramupaiti yogam || 14 ||
[Analyze grammar]

manasvino nirjitadiggajendrā mameti sarve bhuvi baddhavairāḥ |
mṛdhe śayīranna tu tadvrajanti yannyastadaṇḍo gatavairo'bhiyāti || 15 ||
[Analyze grammar]

prasajjati kvāpi latābhujāśrayastadāśrayāvyaktapadadvijaspṛhaḥ |
kvacitkadāciddharicakratastrasansakhyaṃ vidhatte bakakaṅkagṛdhraiḥ || 16 ||
[Analyze grammar]

tairvañcito haṃsakulaṃ samāviśannarocayanśīlamupaiti vānarān |
tajjātirāsena sunirvṛtendriyaḥ parasparodvīkṣaṇavismṛtāvadhiḥ || 17 ||
[Analyze grammar]

drumeṣu raṃsyansutadāravatsalo vyavāyadīno vivaśaḥ svabandhane |
kvacitpramādādgirikandare patanvallīṃ gṛhītvā gajabhīta āsthitaḥ || 18 ||
[Analyze grammar]

ataḥ kathañcitsa vimukta āpadaḥ punaśca sārthaṃ praviśatyarindama |
adhvanyamuṣminnajayā niveśito bhramañjano'dyāpi na veda kaścana || 19 ||
[Analyze grammar]

rahūgaṇa tvamapi hyadhvano'sya sannyastadaṇḍaḥ kṛtabhūtamaitraḥ |
asajjitātmā harisevayā śitaṃ jñānāsimādāya tarātipāram || 20 ||
[Analyze grammar]

rājovāca |
aho nṛjanmākhilajanmaśobhanaṃ kiṃ janmabhistvaparairapyamuṣmin |
na yaddhṛṣīkeśayaśaḥkṛtātmanāṃ mahātmanāṃ vaḥ pracuraḥ samāgamaḥ || 21 ||
[Analyze grammar]

na hyadbhutaṃ tvaccaraṇābjareṇubhirhatāṃhaso bhaktiradhokṣaje'malā |
mauhūrtikādyasya samāgamācca me dustarkamūlo'pahato'vivekaḥ || 22 ||
[Analyze grammar]

namo mahadbhyo'stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ |
ye brāhmaṇā gāmavadhūtaliṅgāścaranti tebhyaḥ śivamastu rājñām || 23 ||
[Analyze grammar]

śrīśuka uvāca |
ityevamuttarāmātaḥ sa vai brahmarṣisutaḥ sindhupataya ātmasatattvaṃ vigaṇayataḥ parānubhāvaḥ paramakāruṇikatayopadiśya rahūgaṇena sakaruṇamabhivanditacaraṇa āpūrṇārṇava iva nibhṛtakaraṇormyāśayo dharaṇimimāṃ vicacāra || 24 ||
[Analyze grammar]

sauvīrapatirapi sujanasamavagataparamātmasatattva ātmanyavidyādhyāropitāṃ ca dehātmamatiṃ visasarja evaṃ hi nṛpa bhagavadāśritāśritānubhāvaḥ || 25 ||
[Analyze grammar]

rājovāca |
yo ha vā iha bahuvidā mahābhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīvalokabhavādhvā sa hyāryamanīṣayā kalpitaviṣayo nāñjasāvyutpannalokasamadhigamaḥ atha tadevaitadduravagamaṃ samavetānukalpena nirdiśyatāmiti || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: