Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śaunaka uvāca |
mahīṃ pratiṣṭhāmadhyasya saute svāyambhuvo manuḥ |
kāni anvatiṣṭhad dvārāṇi mārgāya avara janmanām || 1 ||
[Analyze grammar]

kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt |
yastatyājāgrajaṃ kṛṣṇe sāpatyaṃ aghavāniti || 2 ||
[Analyze grammar]

dvaipāyanādanavaro mahitve tasya dehajaḥ |
sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃścāpyanuvrataḥ || 3 ||
[Analyze grammar]

kiṃ anvapṛcchan maitreyaṃ virajāstīrthasevayā |
upagamya kuśāvarta āsīnaṃ tattvavittamam || 4 ||
[Analyze grammar]

tayoḥ saṃvadatoḥ sūta pravṛttā hyamalāḥ kathāḥ |
āpo gāṅgā ivāghaghnīḥ hareḥ pādāmbujāśrayāḥ || 5 ||
[Analyze grammar]

tā naḥ kīrtaya bhadraṃ te kīrtanyodārakarmaṇaḥ |
rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban || 6 ||
[Analyze grammar]

evaṃ ugraśravāḥ pṛṣṭa ṛṣibhiḥ naimiṣāyanaiḥ |
bhagavati arpitādhyātmaḥ tān āha śrūyatāmiti || 7 ||
[Analyze grammar]

sūta uvāca |
harerdhṛtakroḍatanoḥ svamāyayā |
niśamya goruddharaṇaṃ rasātalāt |
līlāṃ hiraṇyākṣamavajñayā hataṃ |
sañjātaharṣo munimāha bhārataḥ || 8 ||
[Analyze grammar]

vidura uvāca |
prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn |
kiṃ ārabhata me brahman prabrūhyavyaktamārgavit || 9 ||
[Analyze grammar]

ye marīcyādayo viprā yastu svāyambhuvo manuḥ |
te vai brahmaṇa ādeśāt kathaṃ etad abhāvayan || 10 ||
[Analyze grammar]

sadvitīyāḥ kimasṛjan svatantrā uta karmasu |
āho svitsaṃhatāḥ sarva idaṃ sma samakalpayan || 11 ||
[Analyze grammar]

maitreya uvāca |
daivena durvitarkyeṇa pareṇānimiṣeṇa ca |
jātakṣobhād bhagavato mahān āsīd guṇatrayāt || 12 ||
[Analyze grammar]

rajaḥpradhānān mahataḥ triliṅgo daivacoditāt |
jātaḥ sasarja bhūtādiḥ viyadādīni pañcaśaḥ || 13 ||
[Analyze grammar]

tāni caikaikaśaḥ sraṣṭuṃ asamarthāni bhautikam |
saṃhatya daivayogena haimaṃ aṇḍaṃ avāsṛjan || 14 ||
[Analyze grammar]

so'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ |
sāgraṃ vai varṣasāhasraṃ anvavātsīt taṃ īśvaraḥ || 15 ||
[Analyze grammar]

tasya nābherabhūtpadmaṃ sahasrārkorudīdhiti |
sarvajīvanikāyauko yatra svayaṃ abhūtsvarāṭ || 16 ||
[Analyze grammar]

so'nuviṣṭo bhagavatā yaḥ śete salilāśaye |
lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā || 17 ||
[Analyze grammar]

sasarja cchāyayāvidyāṃ pañcaparvāṇamagrataḥ |
tāmisraṃ andhatāmisraṃ tamo moho mahātamaḥ || 18 ||
[Analyze grammar]

visasarjātmanaḥ kāyaṃ nābhinandan tamomayam |
jagṛhuryakṣarakṣāṃsi rātriṃ kṣuttṛṭsamud‍bhavām || 19 ||
[Analyze grammar]

kṣuttṛḍbhyāṃ upasṛṣṭāste taṃ jagdhumabhidudruvuḥ |
mā rakṣatainaṃ jakṣadhvaṃ iti ūcuḥ kṣuttṛḍarditāḥ || 20 ||
[Analyze grammar]

devastānāha saṃvigno mā māṃ jakṣata rakṣata |
aho me yakṣarakṣāṃsi prajā yūyaṃ babhūvitha || 21 ||
[Analyze grammar]

devatāḥ prabhayā yā yā dīvyan pramukhato'sṛjat |
te ahārṣurdevayanto visṛṣṭāṃ tāṃ prabhāmahaḥ || 22 ||
[Analyze grammar]

devo'devāñjaghanataḥ sṛjati smātilolupān |
te enaṃ lolupatayā maithunāyābhipedire || 23 ||
[Analyze grammar]

tato hasan sa bhagavān asurairnirapatrapaiḥ |
anvīyamānastarasā kruddho bhītaḥ parāpatat || 24 ||
[Analyze grammar]

sa upavrajya varadaṃ prapannārtiharaṃ harim |
anugrahāya bhaktānāṃ anurūpātmadarśanam || 25 ||
[Analyze grammar]

pāhi māṃ paramātmaṃste preṣaṇenāsṛjaṃ prajāḥ |
tā imā yabhituṃ pāpā upākrāmanti māṃ prabho || 26 ||
[Analyze grammar]

tvamekaḥ kila lokānāṃ kliṣṭānāṃ kleśanāśanaḥ |
tvamekaḥ kleśadasteṣāṃ anāsanna padāṃ tava || 27 ||
[Analyze grammar]

so'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ |
vimuñcātmatanuṃ ghorāṃ ityukto vimumoca ha || 28 ||
[Analyze grammar]

tāṃ kvaṇaccaraṇāmbhojāṃ madavihvala locanām |
kāñcīkalāpavilasad dukūlat channa rodhasam || 29 ||
[Analyze grammar]

anyonyaśleṣayottuṅga nirantarapayodharām |
sunāsāṃ sudvijāṃ snigdha hāsalīlāvalokanām || 30 ||
[Analyze grammar]

gūhantīṃ vrīḍayātmānaṃ nīlālakavarūthinīm |
upalabhyāsurā dharma sarve sammumuhuḥ striyam || 31 ||
[Analyze grammar]

aho rūpamaho dhairyaṃ aho asyā navaṃ vayaḥ |
madhye kāmayamānānāṃ akāmeva visarpati || 32 ||
[Analyze grammar]

vitarkayanto bahudhā tāṃ sandhyāṃ pramadākṛtim |
abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ || 33 ||
[Analyze grammar]

kāsi kasyāsi rambhoru ko vārthaste'tra bhāmini |
rūpadraviṇapaṇyena durbhagānno vibādhase || 34 ||
[Analyze grammar]

yā vā kācittvamabale diṣṭyā sandarśanaṃ tava |
utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ || 35 ||
[Analyze grammar]

naikatra te jayati śālini pādapadmaṃ |
ghnantyā muhuḥ karatalena patatpataṅgam |
madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ |
śānteva dṛṣṭiramalā suśikhāsamūhaḥ || 36 ||
[Analyze grammar]

iti sāyantanīṃ sandhyāṃ asurāḥ pramadāyatīm |
pralobhayantīṃ jagṛhuḥ matvā mūḍhadhiyaḥ striyam || 37 ||
[Analyze grammar]

prahasya bhāvagambhīraṃ jighranti ātmānamātmanā |
kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān || 38 ||
[Analyze grammar]

visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām |
te eva cādaduḥ prītyā viśvāvasupurogamāḥ || 39 ||
[Analyze grammar]

sṛṣṭvā bhūtapiśācāṃśca bhagavān ātmatandriṇā |
digvāsaso muktakeśān vīkṣya cāmīlayad dṛśau || 40 ||
[Analyze grammar]

jagṛhustadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ |
nidrāṃ indriyavikledo yayā bhūteṣu dṛśyate |
yenocchiṣṭāndharṣayanti tamunmādaṃ pracakṣate || 41 ||
[Analyze grammar]

ūrjasvantaṃ manyamāna ātmānaṃ bhagavānajaḥ |
sādhyān gaṇān pitṛgaṇān parokṣeṇāsṛjatprabhuḥ || 42 ||
[Analyze grammar]

te ātmasargaṃ taṃ kāyaṃ pitaraḥ pratipedire |
sādhyebhyaśca pitṛbhyaśca kavayo yadvitanvate || 43 ||
[Analyze grammar]

siddhān vidyādharāṃścaiva tirodhānena so'sṛjat |
tebhyo'dadāt taṃ ātmānaṃ antardhānākhyamad‍bhutam || 44 ||
[Analyze grammar]

sa kinnarān kimpuruṣān pratyātmyenāsṛjatprabhuḥ |
mānayannātmanātmānaṃ ātmābhāsaṃ vilokayan || 45 ||
[Analyze grammar]

te tu tajjagṛhū rūpaṃ tyaktaṃ yatparameṣṭhinā |
mithunībhūya gāyantaḥ taṃ evoṣasi karmabhiḥ || 46 ||
[Analyze grammar]

dehena vai bhogavatā śayāno bahucintayā |
sarge'nupacite krodhāt utsasarja ha tadvapuḥ || 47 ||
[Analyze grammar]

ye'hīyantāmutaḥ keśā ahayaste'ṅga jajñire |
sarpāḥ prasarpataḥ krūrā nāgā bhogorukandharāḥ || 48 ||
[Analyze grammar]

sa ātmānaṃ manyamānaḥ kṛtakṛtyamivātmabhūḥ |
tadā manūn sasarjānte manasā lokabhāvanān || 49 ||
[Analyze grammar]

tebhyaḥ so'sṛjatsvīyaṃ puraṃ puruṣamātmavān |
tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim || 50 ||
[Analyze grammar]

aho etat jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam |
pratiṣṭhitāḥ kriyā yasmin sākaṃ annamadāma he || 51 ||
[Analyze grammar]

tapasā vidyayā yukto yogena susamādhinā |
ṛṣīn ṛṣiḥ hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ || 52 ||
[Analyze grammar]

tebhyaścaikaikaśaḥ svasya dehasyāṃśamadādajaḥ |
yattat samādhiyogarddhi tapovidyāviraktimat || 53 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: