Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 376

[English text for this chapter is available]

agniruvāca |
yadātmamātraṃ nirbhāsaṃ stimitodadhivat sthitaṃ |
caitanyarūpavaddhyānaṃ tat samādhirihocyate || 1 ||
[Analyze grammar]

dhyāyanmanaḥ sanniveśya yastiṣṭhedacalasthiraḥ |
nirvātānalavadyogī samādhisthaḥ prakīrttitaḥ || 2 ||
[Analyze grammar]

na śrṛṇoti na cāghrāti na paśyati na vamyati |
na ca saparśaṃ vijānāti na saṅkalpayate manaḥ || 3 ||
[Analyze grammar]

na cābhimanyate kiñcinna ca budhyati kāṣṭhavat |
evamīśvarasaṃlīnaḥ samādhisthaḥ sa gīyate || 4 ||
[Analyze grammar]

yathā dīpo nivātastho neṅgate sopamā smṛtā |
dhyāyato viṣṇumātmānaṃ samādhistasya yoginaḥ || 5 ||
[Analyze grammar]

upasargāḥ pravarttante divyāḥ siddhiprasūcakāḥ |
pātitaḥ śrāvaṇo dhāturdaśanasbāṅgavedanāḥ || 6 ||
[Analyze grammar]

prārthayanti ca taṃ devā bhogairdivyaiśca yoginaṃ |
nṛpāśca pṛthivīdānairdhanaisca sudhanādhipāḥ || 7 ||
[Analyze grammar]

vedādisarvvaśāstrañca svayameva pravartate |
abhīṣṭachandoviṣayaṃ kāvyañcāsya pravarttate || 8 ||
[Analyze grammar]

rasāyanāni divyāni divyāścauṣadhayastathā |
samastāni ca śilpāni kalāḥ sarvāśca vindati || 9 ||
[Analyze grammar]

surendrakanyā ityādyā guṇāśca pratibhādayaḥ |
tṛṇavattāntyajed yastu tasya viṣṇuḥ prasīdati || 10 ||
[Analyze grammar]

aṇimādiguṇaiśvaryyaḥ śiṣye jñānaṃ prakāśya ca |
bhuktvā bhogān yathecchātastanūntyaktvālayāttataḥ || 11 ||
[Analyze grammar]

tiṣṭhet svātmani vijñāna ānande brahmaṇīśvare |
malino hi yathādarśa ātmajñānāya na kṣamaḥ || 12 ||
[Analyze grammar]

sarvāśrayānnije dehe dehī vindati vedanāṃ |
yogayuktastu sarvveṣāṃ yogānnāpnoti vedanāṃ || 13 ||
[Analyze grammar]

ākāśamekaṃ hi yathā ghaṭādiṣu pṛthag bhavet |
tathātmaiko hyanekeṣu jalādhāreṣvivāṃśumān || 14 ||
[Analyze grammar]

brahmakhānilatejāṃsi jalabhūkṣitidhātavaḥ |
ime lokā eṣa cātmā tasmācca sacarācaraṃ || 15 ||
[Analyze grammar]

mṛddaṇḍa cakrasaṃyogāt kumbhakāro yathā ghaṭaṃ |
karoti tṛṇamṛtkāṣṭhairgṛhaṃ vā gṛhakārakaḥ || 16 ||
[Analyze grammar]

karaṇānyevamādāya tāsu tāsviha yoniṣu |
sṛjatyātmānamātmaiva sambhūya karaṇāni ca || 17 ||
[Analyze grammar]

karmaṇādoṣamohābhyāmicchayaiva sa badhyate |
jñānādvimucyate jīvo dharmād yogī na rogabhāk || 18 ||
[Analyze grammar]

vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ |
vikriyāpi ca dṛṣṭaivamakāle prāṇasaṃkṣayaḥ || 19 ||
[Analyze grammar]

anantā raśmayastasya dīpavad yaḥ sthito hṛdi |
sitāsitāḥ kadrunīlāḥ kapilāḥ pītalohitāḥ || 20 ||
[Analyze grammar]

ūdrdhvamekaḥ sthitasteṣāṃ yo bhittvā sūryyamaṇḍalaṃ |
brahmalokamatikramya tena yāti parāṅgatiṃ || 21 ||
[Analyze grammar]

yadasyānyadraśmiśatamūdrdhvameva vyavasthitam |
tena devanikāyāni dhāmāni pratipadyate || 22 ||
[Analyze grammar]

ye naikarūpāścādhastādraśmayo'sya mṛduprabhāḥ |
iha karmopabhogāya taiśca sañcarate hi saḥ || 23 ||
[Analyze grammar]

buddhīndriyāṇi sarvāṇi manaḥ karmendriyāṇi ca |
ahaṅkāraśca buddhiśca pṛthivyādīni caiva hi || 24 ||
[Analyze grammar]

avyakta ātmā jñetrajñaḥ kṣetrasyāsya nigadyate |
īśvaraḥ sarvabhūtasya sannasan sadasacca saḥ || 25 ||
[Analyze grammar]

buddherutpattiravyaktā tato'haṅkārasambhavaḥ |
tasmāt khādīni jāyante ekottaraguṇāni tu || 26 ||
[Analyze grammar]

śabdaḥ sparśaśca rupañca rasoṃ gandhaśca tadguṇāḥ |
yo yasminnāśritaścaiṣāṃ sa tasminneva līyate || 27 ||
[Analyze grammar]

sattvaṃ rajastamaścaiva guṇāstasyaiva kīttitāḥ |
rajastamobyāmāviṣṭaścakravadbhrāmyate hi saḥ || 28 ||
[Analyze grammar]

anādirādimān yaśca sa eva puruṣaḥ paraḥ |
liṅgendriyairupagrāhyaḥ sa vikāra udāhṛtaḥ || 29 ||
[Analyze grammar]

yato vedāḥ purāṇāni vidyopaniṣadastathā |
ślokāḥ sūtrāṇi bhāṣyāṇi yaccānyadvāṅmayaṃ bhavet || 30 ||
[Analyze grammar]

pitṛyānopavīthyāśca yadagastyasya cāntaraṃ |
tenāgnihotriṇo yānti prjākāmā divaṃ prati || 31 ||
[Analyze grammar]

ye ca dānaparāḥ samyagaṣṭābhiśca guṇairyutāḥ |
aṣṭāśītisahasrāṇi munayo gṛhamedhinaḥ || 32 ||
[Analyze grammar]

punarāvarttane vījabhūtā dharmmapravarttakāḥ |
saptarṣināgavīthyāśca devalokaṃ samāśritāḥ || 33 ||
[Analyze grammar]

tāvanta eva munayaḥ sarvārambhavivarjjitāḥ |
tapasā brahmacaryeṇa saṅgatyāgena medhayā || 34 ||
[Analyze grammar]

yatra yatrāvatiṣṭhanete yāvadāhūtasaṃplavaṃ |
vedānuvacanaṃ yajñā brahmacaryyaṃ tapo damaḥ || 35 ||
[Analyze grammar]

śraddhopavāsaḥ satyatvamātmano jñānahetavaḥ |
sa tvāśramairnnididhyāsyaḥ samastairevameva tu || 36 ||
[Analyze grammar]

draṣṭavystvatha mantavyaḥ śrotavyaśca dvijātibhiḥ |
ya evamenaṃ vindanti ye cāraṇyakamāśritāḥ || 37 ||
[Analyze grammar]

upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ |
kramātte sambhavantyarcciṃrahaḥ śuklaṃ tathottaraṃ || 38 ||
[Analyze grammar]

ayanandevalokañca savitāraṃ savidyutaṃ |
tatastān puruṣo'bhyetya mānaso brahmalokikān || 39 ||
[Analyze grammar]

karoti punārāvṛttisteṣāmiha na vidyate |
yajñena tapasā dānairye hi svargajito janāḥ || 40 ||
[Analyze grammar]

dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanameva ca |
pitṛlokaṃ candramasaṃ nabho vāyuṃ jalaṃ mahīṃ || 41 ||
[Analyze grammar]

kramātte sambhavantīha punareva vrajanti ca |
etadyo na vijānāti mārgadvitayamātmanaḥ || 42 ||
[Analyze grammar]

dandaśūkaḥ pataṅgo vā bavetkīṭo'thavā kṛmiḥ |
hṛdaye dīpavadbrahma dhyānājjīvo mṛto bhavet || 43 ||
[Analyze grammar]

nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ |
śrāddhakṛtsatyavādī ca gṛhastho'pi vimucyate || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 376

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: