Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 374

[English text for this chapter is available]

agniruvāca |
dhyai cintāyāṃ smṛto dhāturviṣṇucintā muhurmuhuḥ |
anākṣiptena manasā dhyānamityabhidhīyate || 1 ||
[Analyze grammar]

ātmanaḥ samanaskasya muktāśeṣopadhasya ca |
brahmacintāsamā śaktirdhyānaṃ nāma taducyate || 2 ||
[Analyze grammar]

dhyeyālambanasaṃsthasya sadṛśapratyayasya ca |
pratyayāntaranirmuktaḥ pratyayo dhyānamucyate || 3 ||
[Analyze grammar]

dhyeyāvasthitacittasya pradeśe yatra kutracit |
dhyānametatsamuddiṣṭaṃ pratyayasyaikabhāvanā || 4 ||
[Analyze grammar]

evaṃ dhyānasamāyuktaḥ svadehaṃ yaḥ parityajat |
kulaṃ svajanamitrāṇi samuddhṛtya harirbhavet || 5 ||
[Analyze grammar]

evaṃ muhūrttamardhaṃ vā dhyāyed yaḥ śraddhyā hariṃ |
sopi yāṃ gatimāpnoti na tāṃ sarvairmahāmakhaiḥ || 6 ||
[Analyze grammar]

dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanaṃ |
etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta tattvavit || 7 ||
[Analyze grammar]

yogābhyāsādbhavenmuktiraiśvaryyañcāṣṭadhā mahat |
jñānavairāgyasampannaḥ śraddadhānaḥ kṣamānvitaḥ || 8 ||
[Analyze grammar]

viṣṇubhaktaḥ sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ |
mūrtāmūrttaṃ parambrahma harerdhyānaṃ hi cintanam || 9 ||
[Analyze grammar]

sakalo niṣkalo jñeyaḥ sarvajñaḥ paramo hariḥ |
aṇimādiguṇaiśvaryyaṃ muktirdhyānaprayojanam || 10 ||
[Analyze grammar]

phalena yojako viṣṇurato dhyāyet pareśvaraṃ |
gacchaṃstiṣṭhan svapan jāgradunmiṣannimiṣannapi || 11 ||
[Analyze grammar]

śucirvāpyaśucirvāpi dhyāyet satatamīśvaram |
svadehāyatanasyānte manasi sthāpya keśavam || 12 ||
[Analyze grammar]

hṛtpadmapīṭhikāmadhye dhyānayogena pūjayet |
dhyānayajñaḥ paraḥ śuddhaḥ sarvadoṣakvirjjitaḥ || 13 ||
[Analyze grammar]

teneṣṭvā muktimāpnoti vāhyaśuddhaiśca nādhvaraiḥ |
hiṃsādoṣavimuktitvādviśuddhiścittasādhanaḥ || 14 ||
[Analyze grammar]

dhyānayajñaḥ parastasmādapavargaphalapradaḥ |
tasmādaśuddhaṃ santyajya hyanityaṃ vāhyasādhanaṃ || 15 ||
[Analyze grammar]

yajñādyaṃ karmma santyajya yogamatyarthamabhyaset |
vikāramuktamavyaktaṃ bhogyabhogasamanvitaṃ || 16 ||
[Analyze grammar]

cintayeddhṛdaye pūrvaṃ kramādādau guṇatrayaṃ |
tamaḥ pracchādya rajasā sattvena cchādayedrajaḥ || 17 ||
[Analyze grammar]

dhyāyettrimaṇḍalaṃ pūrvaṃ kṛṣṇāṃ raktaṃ sitaṃ kramāt |
sattvopādhiguṇātītaḥ puruṣaḥ pañcaviṃśakaḥ || 18 ||
[Analyze grammar]

dhyeyametadaśuddhañca tyaktvā śuddhaṃ vicintayet |
aiśvaryyaṃ paṅkajaṃ divyaṃ puruṣopari saṃsthitaṃ || 19 ||
[Analyze grammar]

dvādaśāṅgulavistīrṇaṃ śuddhaṃ vikaśitaṃ sitam |
nālamaṣṭaṅgulaṃ tasya nābhikandasamudbhvaṃ || 20 ||
[Analyze grammar]

padmapatrāṣṭakaṃ jñeyamaṇimādiguṇāṣṭakam |
karṇikākeśaraṃ nālaṃ jñānavairāgyabhuttamam || 21 ||
[Analyze grammar]

viṣṇudharmmaśca tatkandamiti padmaṃ vicintayet |
taddharmajñānavairāgyaṃ śivaiśvaryyamayaṃ paraṃ || 22 ||
[Analyze grammar]

jñātvā padmāsanaṃ sarvaṃ sarvaduḥkhāntamāpnuyāt |
tatpadmakarṇikāmadhye śuddhadīpaśikhākṛti || 23 ||
[Analyze grammar]

aṅguṣṭhamātramamalaṃ dhyāyedoṅkāramīśvaraṃ |
kadamvagolakākāraṃ tāraṃ rūpamiva sthitaṃ || 24 ||
[Analyze grammar]

dhyāyedvā raśmijālena dīpyamānaṃ samantataḥ |
pradhānaṃ puruṣātītaṃ sthitaṃ padmasthamīśvaraṃ || 25 ||
[Analyze grammar]

dhyāyejjapecca satatamoṅkāraṃ paramakṣaraṃ |
manaḥsthityarthamicchanti sthūladhyānamanukramāt || 26 ||
[Analyze grammar]

tadbhūtaṃ niścalībhūtaṃ labhet sūkṣme'pi saṃsthitaṃ |
nābhikande sthitaṃ nālaṃ daśāṅgulasamāyataṃ || 27 ||
[Analyze grammar]

nālenāṣṭadalaṃ padma dvādaśāṅgulavistṛtaṃ |
sakarṇike kesarāle sūryyasomāgnimaṇḍalaṃ || 28 ||
[Analyze grammar]

agnimaṇḍalamadhyasthaḥ śaṅkhakragadādharaḥ |
padmī caturbhujo viṣṇurathavāṣṭabhujo hariḥ || 29 ||
[Analyze grammar]

śārṅgākṣavalayadharaḥ pāśāṅkuśadharaḥ paraḥ |
svarṇabarṇaḥ śvetavarṇaḥ saśrīvatsaḥ sakaustubhaḥ || 30 ||
[Analyze grammar]

vanamālī svarṇahārī sphuranmakarakuṇḍalaḥ |
ratnojjavalakirīṭaśca pītāmbaradharo mahān || 31 ||
[Analyze grammar]

sarvvābharaṇabhūṣāḍhyo vitastirvā yathecchayā |
ahaṃ brahma jyotirātmā vāsudevo vimukta oṃ || 32 ||
[Analyze grammar]

dhyānācchrānto japenmantraṃ japācchrāntaśca cintayet |
japadhyānādiyuktasya viṣṇuḥ śīghraṃ prasīdati || 33 ||
[Analyze grammar]

japayajñasya vai yajñāḥ kalāṃ nārhanti ṣoḍa़śīṃ |
japinaṃ nopasarpanti vyādhayaścādhayo grahāḥ |
bhuktirmuktirmṛtyujayo japena prāpnuyāt phalaṃ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 374

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: