Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 371

[English text for this chapter is available]

agniruvāca |
uktāni yamamārgāṇi vakṣye'tha maraṇe nṛṇāṃ |
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ || 1 ||
[Analyze grammar]

śarīramuparudhyā'tha kṛtsnāndoṣānruṇaddhi vai |
chinatti prāṇasthānāni punarmarmāṇi caiva hi || 2 ||
[Analyze grammar]

śaityāt prakupito vāyuśchidramanviṣyate tataḥ |
dve netre dvau tathā karṇau dvau tu nāsāpuṭau tathā || 3 ||
[Analyze grammar]

ūddhvantu sapta cchidrāṇi aṣṭamaṃ vadanaṃ tathā |
etaiḥ prāṇo viniryāti prāyaśaḥ śubhakarmaṇaṃ || 4 ||
[Analyze grammar]

adhaḥ pāyurupasthañca anenāśubhakāriṇāṃ |
mūrddhānaṃ yogino bhittvā jīvo yātyatha cecchayā || 5 ||
[Analyze grammar]

antakāle tu samprāpte prāṇe'pānamupasthite |
tamasā saṃvṛte jñāne saṃvṛteṣu ca marmmasu || 6 ||
[Analyze grammar]

sa jīvo nābhyadhiṣṭhānaścālyate mātariśvanā |
bādhyamāṇaścānayate aṣṭāṅgāḥ prāṇavṛttikāḥ || 7 ||
[Analyze grammar]

cyavantaṃ jāyamānaṃ vā praviśantañca yoniṣu |
prapaśyanti ca taṃ siddhā devā divyena cakṣuṣā || 8 ||
[Analyze grammar]

gṛhṇāti tatkṣaṇād yoge śarīrañcātivāhikam |
ākāśavāyutejāṃsi vigrahādūdrdhvagāminaḥ || 9 ||
[Analyze grammar]

jalaṃ mahī ca pañcatvamāpannaḥ puruṣaḥ smṛtaḥ |
ātivāhikadehantu yamadūtā nayanti taṃ || 10 ||
[Analyze grammar]

yāmyaṃ mārgaṃ mahāghoraṃ ṣaḍa़śītisahasrakam |
annodakaṃ nīyamāno bāndhavairdattamaśnute || 11 ||
[Analyze grammar]

yamaṃ dṛṣṭvā yamoktena citraguptena ceritān |
prāpnoti narakānraudrāndharmī śubhapathairdivam || 12 ||
[Analyze grammar]

bhujyante pāpibhirvakṣye narakāṃstāśca yātanāḥ |
aṣṭāviṃśatirevādhaḥ kṣiternarakakoṭayaḥ || 13 ||
[Analyze grammar]

saptamasya talasyānte ghore tamasi saṃsthitāḥ |
ghorākhyā prathamā koṭiḥ sughorā tadadhaḥ sthitā || 14 ||
[Analyze grammar]

atighorā mahāghorā ghorarūpā ca pañcamī |
ṣaṣṭhī taralatārākhyā saptamī ca bhayānakā || 15 ||
[Analyze grammar]

bhayotkaṭā kālarātrī mahācaṇḍā ca caṇḍayā |
kolāhalā pracaṇḍākhyā padmā narakanāyikā || 16 ||
[Analyze grammar]

padmāvatī bhīṣaṇā ca bhīmā caiva karālikā |
vikarālā mahāvajrā trikoṇā pañcakoṇikā || 17 ||
[Analyze grammar]

sudīrkhaghā vartulā saptabhūmā caiva subhūmikā |
dīptamāyā'ṣṭāviṃśatayaḥ koṭayaḥ pāpiduḥśadāḥ || 18 ||
[Analyze grammar]

aṣṭāviṃśatikoṭīnāṃ pañca pañca ca nāyakāḥ |
rauravādyāḥ śatañcaikaṃ catvāriṃśaccatuṣṭayaṃ || 19 ||
[Analyze grammar]

tāmiśramanghatāmiśraṃ mahārauravarauravau |
asipatraṃ vanañcaiva lohabhāraṃ tathaiva ca || 20 ||
[Analyze grammar]

narakaṃ kālasūtrañca mahānarakameva ca |
sañjīvanaṃ mahāvīci tapanaṃ sampratāpanaṃ || 21 ||
[Analyze grammar]

saṅghātañca sakākolaṃ kudmalaṃ pūtimṛttikaṃ |
lohaśaṅkumṛjīṣañca pradhānaṃ śālmalīṃ nadīm || 22 ||
[Analyze grammar]

narakān viddhi koṭīśanāgānvai ghoradarśanān |
pātyante pāpakarmmāṇa ekaikasminbahuṣvapi || 23 ||
[Analyze grammar]

mārjārolūkagomāyugṛdhrādivadanāśca te |
tailadroṇyāṃ naraṃ kṣiptvā jvālayanti hutāśanaṃ || 24 ||
[Analyze grammar]

ambarīṣeṣu caivānyāṃstāmrapātreṣu cāparān |
ayaḥpātreṣu caivānyān bakahuvahnikaṇeṣu ca || 25 ||
[Analyze grammar]

śūlāgrāropitāścānye chidyante narake'pare |
tāḍyante ca kaśābhistu bhojyante cāpyayoguḍa़ाn || 26 ||
[Analyze grammar]

yamadūtairnarāḥ pāṃśūnviṣṭhāraktakaphādikān |
taptaṃ madyaṃ pāyayanti pāṭayanti pāṭayanti punarnarān || 27 ||
[Analyze grammar]

yantreṣu pīḍayanti sma bhakṣyante vāyasādibhiḥ |
tailenoṣṇena sicyante chidyante naikadhā śiraḥ || 28 ||
[Analyze grammar]

hā tāteti krandamānāḥ svakannandanti karmma te |
mahāpātakajānghorānnarakānprāpya garhitān || 29 ||
[Analyze grammar]

karmmakṣayātprajāyante mahāpātakinastviha |
mṛgaśvaśūkaroṣṭrāṇāṃ brahmahā yonimṛcchati || 30 ||
[Analyze grammar]

kharapukkaśamlecchānāṃ madyapaḥ svarṇahāryyaṃpi |
kṛmikīṭapataṅgatvaṃ gurugastṛṇagulmatāṃ || 31 ||
[Analyze grammar]

brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ |
svarṇahārī tu kunakhī duścarmmā gurutalpagaḥ || 32 ||
[Analyze grammar]

yo yena saṃspṛśatyeṣāṃ sa tallihgo'bhijāyate |
annahartā māyāvī syāmmūko vāgapahārakaḥ || 33 ||
[Analyze grammar]

dhānyaṃ hṛtvā'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ |
tailahṛttailapāyī syāt pūtivaktrastu sūcakaḥ || 34 ||
[Analyze grammar]

parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca |
araṇye nirjane deśe jāyate brahmarākṣasaḥ || 35 ||
[Analyze grammar]

ratnahārī hīnajātirgandhān chuchundarī śubhān |
patraṃ śākaṃ śikhī hṛtvā mukharo dhānyahārakaḥ || 36 ||
[Analyze grammar]

ajaḥ paśuṃpayaḥ kāko yānamuṣṭraḥ phalaṃ kapiḥ |
madhu daṃśaḥ phalaṃ gṛdhro gṛhakāka upaskaraṃ || 37 ||
[Analyze grammar]

śvitrī vastraṃ sārasañca jhillī lavaṇahārakaḥ |
ukta ādhyātmikastāpaḥ śatrādyairādhibhautikaḥ || 38 ||
[Analyze grammar]

grahāgnidevapīḍa़ाdyairādhidaivika īritaḥ |
tridhā tāpaṃ hi saṃsāraṃ jñānayogādvināśayet |
kṛcchrairvrataiśca dānādyairviṣṇupūjādibhirnaraḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 371

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: