Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 320

[English text for this chapter is available]

sarvvato bhadrakānyaṣṭamaṇḍalāni vade guha |
śaktimāsādhayet prācīmiṣṭāyāṃ viṣuve sudhīḥ || 1 ||
[Analyze grammar]

citrāsvātyantareṇātha dṛṣṭasūtreṇa vā punaḥ |
pūrvvāparāyataṃ sūtramāsphālya madyato'ṅkayet || 2 ||
[Analyze grammar]

koṭacidvayantu tanmadhyādaṅkayeddakṣiṇottaram |
madhye dvayaṃ prakarttavyaṃ sphālayeddakṣiṇottaram || 3 ||
[Analyze grammar]

śatakṣetrārddhamānena koṇasampātamādiśet |
evaṃ sūtracatuṣkasya sphālanāccaturasrakam || 4 ||
[Analyze grammar]

jāyate tatra karttavyaṃ bhadrasvedakaraṃ śubham |
vasubhaktendudvipade kṣetre vīthī ca bhāgikā || 5 ||
[Analyze grammar]

dvāraṃ dvipadikaṃ padmamānādvai sakapolakam |
koṇabandhavivittrantu dvipadaṃ tatra varttayet || 6 ||
[Analyze grammar]

śuklaṃ padmaṃ karṇikā tu pītā citrantu keśaram |
raktā vīthī tatra kalpyā dvāraṃ lokeśarūpakaṃ || 7 ||
[Analyze grammar]

raktakoṇaṃ vidhau nitye naimittike'vjakaṃ śrṛṇu |
asaṃsaktantu saṃsaktaṃ dvidhāvjaṃ bhuktimuktikṛt || 8 ||
[Analyze grammar]

asaṃsaktaṃ sumukṣūṇāṃ saṃsaktaṃ tattridhā pṛthak |
bālo yuvā ca vṛddhaśca nāmataḥ phalasiddhidāḥ || 9 ||
[Analyze grammar]

padmakṣetre tu sūtrāṇi digvidiśu vinikṣipet |
vṛttāni pañcakalpāni padmakṣetrasamāni tu || 10 ||
[Analyze grammar]

prathame karṇikā tatra puṣkarairnnavabhiryutā |
keśarāṇi caturvviśadvitīye'tha tṛtīyake || 11 ||
[Analyze grammar]

dalasandhirgajakumbhanibhāntaryaddalāgrakam |
pañcame vyomarūpantu saṃsaktaṃ kamalaṃ smṛtaṃ || 12 ||
[Analyze grammar]

asaṃsakte dalāgre tu digbhāgairvistarādbhajet |
bhāgadvayaparityāgādvasvaṃśairvarttayeddalam || 13 ||
[Analyze grammar]

sandhivistarasūtreṇa tanmūlādañjayeddalam |
savyāsavyakrameṇaiva vṛddhametadbhavettathā || 14 ||
[Analyze grammar]

atha vā sandhimadhyāttu bhrāmayedarddhacandravat |
sandhidvayāgrasūtraṃ vā bālapadmantathā bhavet || 15 ||
[Analyze grammar]

sandhisūtrārddhamānena pṛṣṭhataḥ parivarttayet |
tīkṣṇāgrantu suvātena kamalaṃ bhuktimuktidam || 16 ||
[Analyze grammar]

muktavṛddhau ca vaśyādau bālaṃ padmaṃ samānakaṃ |
navanābhaṃnavahastaṃ bhāgairmmantrātmakaiśca tat || 17 ||
[Analyze grammar]

madhye'vjaṃ paṭṭikāvījaṃ dvāreṇābjasya mānataḥ |
kaṇṭhopakaṇṭhamuktāni tadvāhye vīthikā matā || 18 ||
[Analyze grammar]

pañcabhāgānvitā sā tu samantāddaśabhāgikā |
digvidikṣvaṣṭa padmāni dvārapadmaṃ savīthikam || 19 ||
[Analyze grammar]

tadvāhye pañca padikā vīthikā yatra bhūṣitā |
padmavaddvārakaṇṭhantu padikañcauṣṭhakaṇṭhakaṃ || 20 ||
[Analyze grammar]

kapolaṃ padikaṃ kāryyaṃ dikṣu dvāratrayaṃ sphuṭam |
koṇabandhaṃ tripaṭṭantu dvipaṭṭaṃ vajravadbhavet || 21 ||
[Analyze grammar]

madhyantu kamalaṃ śuklaṃ pītaṃ raktañca nīlakam |
pītaśuklañca dhūmrañca raktaṃ pītañca muktidam || 22 ||
[Analyze grammar]

pūrvvādau kamalānyaṣṭa śivaviṣṇvādikaṃjapet |
prāsādamadhyato'bhyarcya śakrādīnvjakādiṣu || 23 ||
[Analyze grammar]

astrāṇi vāhyavīthyāntu viṣṇvādīnaśvamedhabhāk |
pavitrārohaṇādau ca mahāmaṇḍalamālikhet || 24 ||
[Analyze grammar]

aṣṭahastaṃ purā kṣetraṃ rasapakṣairvivarttayet |
dvipadaṃ kamalaṃ madhye vīthikā padikā tataḥ || 25 ||
[Analyze grammar]

digvidikṣu tato'ṣṭhai ca nīlābjāni vivarttayet |
madhyapadmapramāṇena triṃśatpadmāni tāni tu || 26 ||
[Analyze grammar]

dalasandhivihīnāni nīlendīvarakāni ca |
tatpṛṣṭhe padikā vīthī svastikāni tadūrddhataḥ || 27 ||
[Analyze grammar]

dvipadāni tathā cāṣṭau kṛtibhāgakṛtāni tu |
varttayet svastikāṃśtatra vīthikā pūrvvavadvahiḥ || 28 ||
[Analyze grammar]

dvārāṇi kamalaṃ yadvadupakaṇṭhayutāni tu |
vakttayet svastikāṃstatra vīthakā pūrvvavadvahiḥ || 29 ||
[Analyze grammar]

svastikādi vicitrañca sarvvakāmapadaṃ guha |
pañcābjaṃ pañcahastaṃ syāt samantāddaśabhājitam || 30 ||
[Analyze grammar]

dvipadaṃ kamalaṃ vīthī paṭṭikā dikṣu paṅkajam |
catuṣkaṃ pṛṣṭhato vīthī padikā dvipadānyathā || 31 ||
[Analyze grammar]

kaṇṭhopakaṇṭhayuktāni dvārānyabjantu madhyataḥ |
pañcābjamaṇḍale hyasmin sitaṃ pītañca pūrvvakam || 32 ||
[Analyze grammar]

vaidūryyābhaṃ dakṣiṇābjaṃ kundābhaṃ vāruṇaṃ kajam |
uttarābjantu śaṅgābhamanyat sarvvaṃ vicitrakam || 33 ||
[Analyze grammar]

sarvvakāmapradaṃ vakṣye daśahastantu maṇḍalam |
vikāraktanturyyāśraṃ dvārantu dvipadaṃ bhavet || 34 ||
[Analyze grammar]

madhye padmaṃ pūrvvavacca vighnadhvaṃsaṃ vadāmyatha |
caturhastaṃ puraṃ kṛtvā vṛtañcaiva karadvayam || 35 ||
[Analyze grammar]

vīthikā hastamātrantu svastikairvahubhirvṛtā |
hastamātrāṇi dvārāṇi diśu vṛttaṃ sapadmakam || 36 ||
[Analyze grammar]

padmāni pañca śuklāni madhye pūjyaśca niṣkalaḥ |
hṛdayādīni pūrvvādau vikadikṣvastrāṇi vai yajet || 37 ||
[Analyze grammar]

prāgvacca pañca brahmāṇi buddhyādhāramato vade |
śatabhāgo tithibhāge padmaṃ liṅgāṣṭakaṃ diśi || 38 ||
[Analyze grammar]

me khalābhāgasaṃyuktaṃ kaṇṭhaṃ dvipadikaṃ bhavet |
ācāryyo buddhimāśritya kalpayecca latādikam || 39 ||
[Analyze grammar]

catuḥpaṭpañcamāṣṭādi khāchiśādyādi maṇḍalam |
khākṣīndusūryyagaṃ sarvaṃ khākṣi caivenduvarṇanāt || 40 ||
[Analyze grammar]

catvāriṃśadadhikāni caturddaśasatāni hi |
maṇḍalāni hareḥśambhordevyāḥ sūryyasya santi ca || 41 ||
[Analyze grammar]

daśasaptavibhakte tu latāliṅgodbhavaṃ śrṛṇu |
dikṣu pañcatrayañcaikaṃ trayaṃ pañca ca lomayet || 42 ||
[Analyze grammar]

ūdrdhvago dvipade liṅgamandiraṃ pārśvakoṣṭhayoḥ |
madhyena dvipadaṃ padmamatha caikañca paṅkajaṃ || 43 ||
[Analyze grammar]

liṅgasya pārśvayorbhadrepadadvāramalopanāt |
tatpārśvaśobhāḥ ṣaḍlopya latāḥ śeṣāstathā hareḥ || 44 ||
[Analyze grammar]

ūdrdhvaṃ dvipadikaṃ lopya harerbhadrāṣṭakaṃ smṛtam |
raśmimānasamāyuktavedalopācca śobhikam || 320.45 ||
[Analyze grammar]

pañcaviṃśatikaṃ padmaṃ tataḥ pīṭhamapīṭhakam |
dvayaṃ dvayaṃ rakṣayitvā upaśobhāstathāṣṭa ca || 46 ||
[Analyze grammar]

devyādikhyāpakaṃ bhadraṃ bṛhanmadhye paraṃ laghu |
madhye navapadaṃ padmaṃ koṇe bhadracatuṣṭayam || 47 ||
[Analyze grammar]

trayodaśapadaṃ śeṣaṃ buddhyādhārantu maṇhalaṃ |
śatapatraṃ ṣaṣṭyadhikaṃ buddhyādhāraṃ harādiṣu || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 320

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: