Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 312

[English text for this chapter is available]

agniruvāca |
vidyāprastāvamākhyāsye dharmmakāmādisiddhidam |
navakoṣṭhavibhāgena vidyābhedañca vindati || 1 ||
[Analyze grammar]

anulomavilomena samastavyastayogataḥ |
karṇāvikarṇayogena ata ūdrdhvaṃ vibhāgaśaḥ || 2 ||
[Analyze grammar]

tritrikeṇa ca yogena devyā sannaddhavigrahaḥ |
jānāti siddhidānmantrān prastāvānnirgatān bahūn || 3 ||
[Analyze grammar]

śāstre śāstre smṛtā mantrāḥ prayogāstatra durllabhāḥ |
guruḥ syāt prathamo varṇaḥ pūrvvedyurna ca varṇyate || 4 ||
[Analyze grammar]

prastāve tatra caikārṇā dvyarṇastryarṇādayo'bhavan |
tiryyagūdrdhvagatā rekhāścaturaścaturo bhajet || 5 ||
[Analyze grammar]

nava koṣṭhā bhavantyevaṃ madhyadeśe tathā imān |
pradakṣiṇena saṃsthāpya prastāvaṃ bhedayettataḥ || 6 ||
[Analyze grammar]

prstāvakramayogena prastāvaṃ yastu vindati |
karamuṣṭisthitāstasya sādhakasya hi siddhayaḥ || 7 ||
[Analyze grammar]

trailokyaṃ pādamūle syānnavakhaṇḍāṃ bhuvaṃ labhet |
kapāle tu samālikhya śivatattvaṃ samantataḥ || 8 ||
[Analyze grammar]

śmaśānakarpaṭe vātha vāhyaṃ niṣkramya mantravit |
tasya madhye likhennāma karṇikopari saṃsthitam || 9 ||
[Analyze grammar]

tāpayetkhādirāṅgārairbhūrjamākramya pādayoḥ |
saptāhādānayet sarvvaṃ trailokyaṃ sacarācaram || 10 ||
[Analyze grammar]

vajrasampuṭagarbhe tu dvādaśāre tu lekhayet |
madhye garbhagataṃ nāma sadāśivavidarmitam || 11 ||
[Analyze grammar]

kuḍye1 phalakake vātha śilāpaṭṭe haridrayā |
mukhastambhaṃ gatistambhaṃ sainyastambhantu jāyate || 12 ||
[Analyze grammar]

viṣaraktena saṃlikhya śamaśāne karpare budhaḥ |
ṣaṭkoṇaṃ daṇḍamākrāntaṃ samantācchaktiyojitam || 13 ||
[Analyze grammar]

mārayedacirādeṣa śmaśāne nihataṃ ripuṃ |
chedaṃ karoti rāṣṭrasya cakramadhye nyasedripuṃ || 14 ||
[Analyze grammar]

cakradhārāṅgatāṃ śaktiṃ ripunāmnā ripuṃ haret |
tārkṣyeṇaiva cu vījena khaḍgamadhye tu lokhayet || 15 ||
[Analyze grammar]

vidarbharipunāmātha śmaśānāṅgāralekhitam |
saptāhātsādhayeddeśaṃ tāḍayet pretabhasmanā || 16 ||
[Analyze grammar]

bhedane chedane caiva māraṇeṣu śivo bhavet |
tārakaṃ netramuddeṣṭaṃ śāntipuṣṭī niyojayet || 17 ||
[Analyze grammar]

dahanādiprayogoyaṃ śākinīñcaiva karṣayet |
madhyādivāruṇīṃ yāvadvakratuṇḍasamanvitaḥ || 18 ||
[Analyze grammar]

kuṣṭhādyā vyādhayo ye tu nāśayettānna saṃśayaḥ |
madhyādiuttarāntantu karālībandhanājjapet || 19 ||
[Analyze grammar]

rakṣayedātmano vidyāṃ prativādī yadā śivaḥ |
vāruṇyādi tato nyasya jvarakāśavināśanam || 20 ||
[Analyze grammar]

saumyādi madhyamāntantu gurutvaṃ jāyate vaṭe |
pūrvvādi madhyamāntantu laghutvaṃ kurute kṣaṇāt || 21 ||
[Analyze grammar]

bhūrjje rocanayā likhya etadvajrākulaṃ puram |
kramasthairmmantravījaistu rakṣāṃ deheṣu kārayet || 22 ||
[Analyze grammar]

veṣṭitā bhāvahemnā ca rakṣeyaṃ mṛtyunāśinī |
vighnapāpāridamanī saubhāgyāyuḥpradā dhṛtā || 23 ||
[Analyze grammar]

dyūte raṇe ca jayadā śakrasainye na saṃśayaḥ |
bandhyānāṃ putradā hyeṇā cintāmaṇirivāparā || 24 ||
[Analyze grammar]

sādhayet pararāṣṭrāṇi rājyañca pṛthivīṃ jayet |
phaṭ strīṃ kṣeṃ hūṃ lakṣajpyādyakṣādirvaśago bhavet || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 312

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: