Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 299

[English text for this chapter is available]

agniruvāca |
bālatantraṃ pravakṣyāmi bālādigrahamarddanaṃ |
atha jātadine vatsaṃ grahī gṛhṇāti pāpinī || 1 ||
[Analyze grammar]

gātrodvego nirāhāro nānāgrīvāvivarttanaṃ |
tacceṣṭitamidaṃ tatsyānmātṛṇāñca balaṃ haret || 2 ||
[Analyze grammar]

matsyamāṃsasurābhakṣyagandhasragdhūpadīpakaiḥ |
limpecca dhātakīlodhramañjiṣṭhātālacandanaiḥ || 3 ||
[Analyze grammar]

mahiṣākṣeṇa dhūpaśca dvirātre bhīṣaṇī grahī |
tacceṣṭā kāsaniśvāsau gātrasaṅgocanaṃ muhuḥ || 4 ||
[Analyze grammar]

ājamūtrairlipet kṛṣṇāsevyāpāmārgacandanaiḥ |
gośrṛṅgadantakeśaiśca dhūpayet pūrvavadvaliḥ || 5 ||
[Analyze grammar]

grahī trirātre ghaṇṭhālī tacceṣṭā krandanaṃ muhuḥ |
jṛmbhaṇaṃ svanitantrāso gātrodvegamarocanaṃ || 6 ||
[Analyze grammar]

keśarāñjanagohastidantaṃ sājapayo lipet |
nakharājīvilvadalairdhūpayecca baliṃ haret || 7 ||
[Analyze grammar]

grahī caturthī kākolī gātrodvegaprarocanaṃ |
phenodgṇaro diśo da़takeśena dhūpayet || 8 ||
[Analyze grammar]

gajadantāhinirmmokavājimūtrapralepanaṃ |
sarājīnimbapatreṇa dhūtakeśena dhūtakeśena dhūpayet || 9 ||
[Analyze grammar]

haṃsādhikā pañcamī syājjṛmbhāśvāsodrdhvadhāriṇī |
muṣṭibandhaśca tacceṣṭā baliṃ matsyādinā haret || 10 ||
[Analyze grammar]

meṣaśrṛḍgabalālodhraśilātālaiḥ śiśuṃ lipet |
phaṭkārī tu grahī ṣaṣṭhī bhayamohaprarodanaṃ || 11 ||
[Analyze grammar]

nirāharo'hgavikṣeṇo harenmatsyādinā baliṃ |
rājīguggulukuṣṭhe bhadantādyairdhūpalepanaiḥ || 12 ||
[Analyze grammar]

saptame muktakeśyārttaḥ pūtigandho vijṛmbhaṇaṃ |
sādaḥ prarodanaṅgāso dhūpo vyāghranaśairlipet || 13 ||
[Analyze grammar]

vacāgomayagomūtreḥ śrīdaṇaaḍī cāṣṭame grahī |
diśo nirīkṣaṇaṃ jihvācālanaṅkāsarodanaṃ || 14 ||
[Analyze grammar]

valiḥ pūrvaiva matsyādyairdhūpalepe ca hiṅgulā |
vacāsiddhārthalaśunaiścodrdhvagrāhī mahāgrahī || 15 ||
[Analyze grammar]

udvejanodrdhvaniḥśvāsaḥ svamuṣṭidvayakhādanaṃ |
raktacandanakuṣṭhādyairdhūpayellepayecchiśuṃ || 16 ||
[Analyze grammar]

kapiromanakhairdhūpo daśamī rodanī grarī |
tacceṣṭā rodanaṃ śaśvat sugandho nīlavarṇatā || 17 ||
[Analyze grammar]

dhūpo nimbena bhūtograrājīsarjjarasairllipet |
barli vahirharellājakulmāṣakavakodanam || 18 ||
[Analyze grammar]

yāvattrayodaśāhaṃ syādevaṃ dhūpādikā kriyā |
gṛhṇāti māsikaṃ vatsaṃ pūtanāsaṅkulī grahī || 19 ||
[Analyze grammar]

kākavadrodanaṃ svāso mūtraganvo'kṣimīlanaṃ |
gomūtrasnapanaṃ tsya godantena ca dhūpanam || 20 ||
[Analyze grammar]

pītavastraṃ dadedraktasraggandhau tailadīpakaḥ |
trividhaṃ pāyasammadyaṃ tilamāsañcaturvvidham || 21 ||
[Analyze grammar]

karañjādho yamadiśi saptāhaṃ tairbaliṃ haret |
dvimāsikañca mukuṭā vapuḥ śītañca śītalaṃ || 22 ||
[Analyze grammar]

charddiḥ syānmukhaśoṣādipuṣpagandhāṃśukāni ca |
apūpamodanaṃ dopaḥ kṛṣṇaṃ nīrādi dhūpakam || 23 ||
[Analyze grammar]

tṛtīye gomukhī nidrā saviṇmutraprarodanam |
yavāḥ priyaṅguḥ palanaṃ kulmāṣaṃ śākamodanam || 24 ||
[Analyze grammar]

kṣīraṃ pūrvve dadenmadhye'hani dhūpaśca sarpiṣā |
pañcabhaṅgena tat snānaṃ caturthe piṅgalārttihṛt || 25 ||
[Analyze grammar]

tanuḥ śītā pūtigandhaḥ śoṣaḥ sa mriyate dhruvam |
pañcamī lalanā gātrasādaḥ syānmukhaśoṣaṇaṃ || 26 ||
[Analyze grammar]

apānaḥ pītavarṇaśca matsyādyairddakṣaiṇe baliḥ |
ṣaṇaamāse paṅkajā ceṣṭā rodanaṃ vikṛtaḥ svaraḥ || 27 ||
[Analyze grammar]

matsyamāṃsasurābhaktapuṣpagandhādibhirbaliḥ |
saptame tu nirāhārā pūtigandhādidantaruk || 28 ||
[Analyze grammar]

piṣṭamāṃsasurāmāṃsairbaliḥ syādyamunāṣṭame |
visphoṭaśoṣaṇādyaṃ syāt taccikitsānna kārayet || 29 ||
[Analyze grammar]

navame kumbhakarṇyārtto jvarī ccharddati pālakam |
rodanaṃ māṃsakulmāṣamadyādyairvaiśvake baliḥ || 30 ||
[Analyze grammar]

daśame tāpasī ceṣṭā nirāhārokṣaimīlanam |
ghaṇṭā patākā piṣṭoktā surāmāṃsabaliḥ same || 31 ||
[Analyze grammar]

rākṣasyekādaśī pīḍa़ा netrādyaṃ na cikitsanam |
cañcalā dvādaśe śvāsaḥ trāsādikaviceṣṭitam || 32 ||
[Analyze grammar]

baliḥ pūrva'tha madhyāhne kulmāṣādyaistilādibhiḥ |
yātanā tu dvitīye'bde yātanaṃ rodanādikam || 33 ||
[Analyze grammar]

tilamāṃsamadyamāṃsairbaliḥ snānādi pūrvavat |
tṛtīye rodanī kampo rodanaṃ raktamūtrakaṃ || 34 ||
[Analyze grammar]

guḍa़ौdanaṃ tilāpūpaḥ pratimā tilapiṣṭajā |
tilasnānaṃ pañcapatrairdhūpo rājaphalatvacā || 35 ||
[Analyze grammar]

caturthe caṭakāśopho jvaraḥ sarvvāṅgasādanam |
matsyamāṃsatilādyaiśca baliḥ snānañca dhūpanam || 36 ||
[Analyze grammar]

cañcalā pañcame'bde tu jvarastrāso'ṅgasādanam |
māṃsaudanādyaiśca valirmeṣaśrṛṅgeṇa dhūpanam || 37 ||
[Analyze grammar]

palāśodumbarāśvatthavaṭabilvadalāmbudhṛk |
ṣaṣṭhe'bde dhāvanīśoṣo vairasyaṃ3 gātrasādanam || 38 ||
[Analyze grammar]

saptāhobhirbaliḥ pūrvairdhūpasnānañca bhaṅgakaiḥ |
sptame yamunācchardiravacohāsarodanam || 39 ||
[Analyze grammar]

māṃsapāyasamadyādyairbaliḥ snānañca dhūpanam |
aṣṭame vā jātavedā nirāhāraṃ prarodanam || 40 ||
[Analyze grammar]

kṛśarāpūpadadhyādyairbaliḥ snānañca dhūpanam |
kālābde navame vāhvorāsphoṭo garjanaṃ bhayam || 41 ||
[Analyze grammar]

baliḥ syāt kṛśarāpūpaśaktukulmāsapāyasaiḥ |
daśame'bde kalahaṃsī dāho'ṅgakṛśatā jvaraḥ || 42 ||
[Analyze grammar]

paulikāpūpadadhyannaiḥ pañcarātraṃ baliṃ haret |
nimbadhūpakuṣṭhalepa ekādaśamake grahī || 43 ||
[Analyze grammar]

devadūtī niṣṭhuravāk balirlepādi pūrvavat |
balikā dvādaśe svāso balīrlepādi pūrvavat || 44 ||
[Analyze grammar]

trayodaśe vāyavī ca mukhavāhyāṅgasādanam |
raktānnagandhamālyādyairbaliḥ pañcadalaiḥ snapet || 45 ||
[Analyze grammar]

rājīnisvadalairdhūpo yakṣiṇī ca caturdaśe |
ceṣṭā śūlaṃ jvaro dāho māṃsabhakṣādikairbaliḥ || 46 ||
[Analyze grammar]

snānādi pūrvavacchāntyai muṇḍikārttistripañcake |
tacceṣṭāsṛkśravaḥ śaśvatkuryyānmātṛcikitsanam || 47 ||
[Analyze grammar]

vānarī ṣoḍaśī bhūmau patennidrā sadā jvaraḥ |
pāyasādyaistrirātrañca baliḥ snānādi pūrvavat || 48 ||
[Analyze grammar]

gandhavatī saptadaśe gātrodvegaḥ prarodanam |
kulmāṣādyairbaliḥ snānadhūpalepādi pūrvavat || 49 ||
[Analyze grammar]

dineśāḥ pūtanā nāma varṣeśāḥ sukumārikāḥ |
oṃ namaṛ sarvamātṛbhyo bālapīḍa़ाsaṃyogaṃ bhuñja bhuñja cuṭa cuṭa |
sphoṭaya sphoṭaya sphura sphura gṛhṇa gṛhṇa ākaṭṭaya ākaṭṭaya |
evaṃ siddharūpo jñāpayati |
hara hara nirdovaṃ kuru kuru bālikāṃ bālaṃ striyam puruṣaṃ vā |
sarvagrahāṇāmupakramāt |
cāmuṇḍe namo deveyai hrūṃ hruṃ hrīṃ apasara apasara duṣṭagrahān hrūṃ tadyathā gacchantu gṛhyakāḥ anyatra panthānaṃ rudro jñāpayati |
sarvabālagraheṣu syānmantro'yaṃ sarvakāmikaḥ || 50 ||
[Analyze grammar]

oṃ namo bhagavati cāmuṇḍe muñca muñca baliṃ bālikāṃ vā |
baliṃ gṛhṇa gṛhṇa jaya jaya vasa vasa |
sarvatra balidāne'yaṃ rakṣākṛt paṭhyate manuḥ || 51 ||
[Analyze grammar]

brahmā viṣṇuḥ śivaḥ skando gaurīlakṣaamīrgaṇaādayaḥ |
rakṣantu ca jvarābhyāntaṃ muñcantu ca kumārakam || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 299

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: