Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 268

[English text for this chapter is available]

puṣkara uvāca |
karmma sāṃvatsaraṃ rājñāṃ janmarkṣe pūjayecca taṃ |
māsi māsi ca saṃkrāntau sūryyasomādidevatāḥ || 1 ||
[Analyze grammar]

agastyasyodaye'gastyañcāturmmāsyaṃ hariṃ yajet |
śayanotthāpane pañcadinaṃ kuryyātsamutsavam || 2 ||
[Analyze grammar]

proṣṭhapāde site pakṣe pratipatprabhṛtikramāt |
śibirāt pūrvadigbhāge śakrārthaṃ bhavanañcaret || 3 ||
[Analyze grammar]

tatra śakradhvajaṃ sthāpya śacīṃ śakrañca pūjayet |
aṣṭamyāṃ vādyaghoṣeṇa tāntu yaṣṭiṃ praveśayet || 4 ||
[Analyze grammar]

ekādaśyāṃ sopavāso dvādaśyāṃ ketumutthitam |
yajedvastrādisaṃvītaṃ ghaṭasthaṃ surapaṃ śacīṃ || 5 ||
[Analyze grammar]

varddhasvendra jitāmitra vṛtrahan pākaśāsana |
deva deva mahābhāga tvaṃ hi bhūmiṣṭhatāṃ gataḥ || 6 ||
[Analyze grammar]

tvaṃ prabhuḥ śāśvataścaiva sarvvabhūtahite rataḥ |
anantatejā vai rājo yaśojayavivarddhanaḥ || 7 ||
[Analyze grammar]

tejaste varddhayantvete devāḥ śakraḥ suvṛṣṭikṛt |
brahmaviṣṇumaheśāśca kārttikeyo vināyakaḥ || 8 ||
[Analyze grammar]

ādityā vasavo rudrāḥ sādhyāśca bhṛgavo diśaḥ |
marudgaṇā lokapālā grahā yakṣādinimnagāḥ || 9 ||
[Analyze grammar]

samudrā śrīrmahī gaurī caṇḍikā ca sarasvatī |
pravarttayantu te tejo jaya śakra śacīpate || 10 ||
[Analyze grammar]

tava cāpi jayānnityaṃ mama sampadyatāṃ śubhaṃ |
prasīda rājñāṃ viprāṇāṃ prajānāmapi sarvaśaḥ || 11 ||
[Analyze grammar]

bhavatprasādāt pṛthivī nityaṃ śasyavatī bhavet |
śivaṃ bhavatu nirvvighnaṃ śāmyantāmītayo bhṛśaṃ || 12 ||
[Analyze grammar]

mantreṇendraṃ samabhyarccya jitabhūḥ svargamāpnuyāt |
bhadrakālīṃ paṭe likhya pūjayedāśvine jaye || 13 ||
[Analyze grammar]

śuklapakṣe tathāṣṭamyāmāyudhaṃ kārmmukaṃ dhvajam |
chatrañca rājaliṅgāni śastrādyaṃ kusumādibhiḥ || 14 ||
[Analyze grammar]

jāgranniśi balindadyād dvitīye'hni punaryajet |
bhadrakāli mahākāli durge durgārttihāriṇi || 15 ||
[Analyze grammar]

trailokyavijaye caṇḍi mama śāntau jaye bhava |
nīrājanavidhiṃ vakṣye aiśānyāmmandiraṃ caret || 16 ||
[Analyze grammar]

toraṇatritayaṃ tatra gṛhe devān yajet sadā |
citrāntyaktvā yadā svātiṃ savitā pratipadyate || 17 ||
[Analyze grammar]

tataḥ prabhṛti karttavyaṃ yāvat svātau raviḥ sthitaḥ |
brahmā viṣṇuśca śambhuśca śakraścaivānalānilau || 18 ||
[Analyze grammar]

vināyakaḥ kumāraśca varuṇo dhanado yamaḥ |
viśve devā vaiśravaso gajāścāṣṭau ca tān yajet || 19 ||
[Analyze grammar]

kumudairāvaṇau padmaḥ puṣpadantaśca vāmanaḥ |
supratīko'ñcano nīlaḥ pūjā kāryyā gṛhādike || 20 ||
[Analyze grammar]

purodhā juhuyādājyaṃ samitsiddhārthakaṃ tilāḥ |
kumbā aṣṭau pūjitāśca taiḥ snāpyāśvagajottamāḥ || 21 ||
[Analyze grammar]

aśvāḥ snāpyā dadet piṇḍān tato hi prathamaṃ gajān |
niṣkrāmayettoraṇaistu gopurādi na laṅghayet || 22 ||
[Analyze grammar]

vikrameyustataḥ sarve rājaliṅgaṃ gṛhe yajet |
vāruṇe varuṇaṃ prārcya rātrau bhūtabaliṃ dadet || 23 ||
[Analyze grammar]

viśākhāyāṃ gate sūryye āśrame nivasennṛpaḥ |
alaṅkuryyāddine nasmin vāhanantu viśeṣataḥ || 24 ||
[Analyze grammar]

pūjitā rājaliṅgāśca karttavyā narahastagāḥ |
hastinanturagaṃ chatraṃ khaḍgaṃ cāpañca dundubhim || 25 ||
[Analyze grammar]

dhvajaṃ patākāṃ dharmmajña kālajñastvabhibhantrayet |
amimantraya tataḥ sarvvan kuryyāt kuñjaraghūrgatān || 26 ||
[Analyze grammar]

kuñjaroparigau syātāṃ sāṃvatsarapurohitau |
mantritāṃśca samāruhya toraṇena vinirgamet || 27 ||
[Analyze grammar]

niṣkramya nāgamāruhya toraṇenātha nirgamet |
baliṃ vibhajya vidhivadrājā kuñjaradhūrgataḥ || 28 ||
[Analyze grammar]

unmūkānāntu nicayamādīpitadigantaraṃ |
rājā pradakṣaiṇaṃ kuyyāttrīn vārān susamāhitaḥ || 29 ||
[Analyze grammar]

caturaṅgabalopetaḥ sarvasainyena nādayan |
evaṃ kṛtvā gṛhaṃ gacchedvisarjitajalāñjaliḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 268

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: