Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 262

[English text for this chapter is available]

puṣkara uvāca |
sāmnāṃ vidhānaṃ kathitaṃ vakṣaaye cātharvvaṇāmatha |
śāntātīyaṃ gaṇaṃ hutvā śāntimāpnoti mānavaḥ || 1 ||
[Analyze grammar]

bhaiṣajyañca gaṇaṃ hutvā sarvvānrogān vyapohati |
trisaptīyaṃ gaṇaṃ hutvā sarvvapapaiḥ pramucyate || 2 ||
[Analyze grammar]

kkacinnāpnoti ca bhayaṃ hutvā caivābhayaṅgaṇaṃ |
na kkacijjāyate rāma gaṇaṃ hutvā parājitaṃ || 3 ||
[Analyze grammar]

āyuṣyañca gaṇaṃ hutvā apamṛtyuṃ vyapohati |
svastimāpnoti sarvvatra hutvā svastyanaṅgaṇaṃ || 4 ||
[Analyze grammar]

śreyasā yogamāpnoti śarmmavarmmagaṇantathā |
vāstoṣpatyagaṇaṃ hutvā vāstudoṣān vyapohati || 5 ||
[Analyze grammar]

tathā raudragaṇaṃ hutvā sarvvān doṣān vyaṣohati |
etairdaśaguṇairhomo hyaṣṭādaśasu śāntiṣu || 6 ||
[Analyze grammar]

vaiṣṇavī śāntiraindrī ca vrāhmī raudrī tathaiva ca |
vāyavyā vāruṇī caiva kauverī bhārgavī tathā || 7 ||
[Analyze grammar]

prājāpatyā tathā tvāṣṭrī kaumārī vahnidevatā |
mārudgaṇā ca gāndhārī śāntirnairṛtakī tathā || 8 ||
[Analyze grammar]

śāntirāṅgirasī yāmyā pārthivī sarvvakāmadā |
yastvāṃ mṛtyuriti hyetajjaptaṃ mṛtyuvināśanaṃ || 9 ||
[Analyze grammar]

suparṇaṃstveti hutvā ca bhujagairnaiva bādhyate |
indreṇa dattamityetat sarvakāmakarambhavet || 10 ||
[Analyze grammar]

indreṇa dattamityetat sarvabādhāvināśanaṃ |
imā devīti mantraśca sarvaśāntikaraḥ paraḥ || 11 ||
[Analyze grammar]

devā maruta ityetat sarvakāmakarambhavet |
yamasya lokādityett duḥsvapnaśamanamparaṃ || 12 ||
[Analyze grammar]

indraśca pañcabaṇijeti1 paṇyalābhakaraṃ paraṃ |
kāmo me vājīti hutaṃ strīṇāṃ saubāgyavarddhanaṃ || 13 ||
[Analyze grammar]

tubhyameva jabīmannityayutantu hutambhavet |
agnegobinna ityetat2 medhāvṛddhikaramparaṃ || 14 ||
[Analyze grammar]

dhruvaṃ dhruveṇeti hutaṃ sthānalābhakaraṃ bhavet |
alaktajīveti śunā kṛṣilābhakaraṃ bhavet || 15 ||
[Analyze grammar]

ahante bhagna ityetat bhavetsaubhāgyavarddhanaṃ |
ye me pāśāstathāpyetat bandhanānmokṣakāraṇaṃ || 16 ||
[Analyze grammar]

śapatvahanniti ripūn nāśayeddhomajāpyataḥ |
tvamuttamamitītyetadyaśobuddhivivarddhanaṃ || 17 ||
[Analyze grammar]

yathā mṛgamatītyetat strīṇāṃ saubhāgyavarddhanaṃ |
yena cehadidañcaiva garbhalābhakaraṃ bhavet || 18 ||
[Analyze grammar]

atyante yonirityetat putralābhakaraṃ bhavet |
śivaḥ śivābhirityetat bhavetsaubhāgyavarddhanaṃ3 || 19 ||
[Analyze grammar]

vṛhaspatirnnaḥ paripātu pathi svastyayanaṃ bhavet |
muñaacāmi tveti kathitamapamṛtyunivāraṇaṃ || 20 ||
[Analyze grammar]

atharvaśiraso'dyetā sarvapāpaiḥ pramucyate |
prādhānyena tu mantrāṇāṃ kiñcit karma taveritaṃ || 21 ||
[Analyze grammar]

vṛkṣāṇaāṃ yajñiyānāntu samidhaḥ prathamaṃ haviḥ |
ājyañca vrīhayaścaiva tathā vai gaurasarṣapāḥ || 22 ||
[Analyze grammar]

akṣatāni tilāścaiva dadhikṣīre ca bhārgava |
darbhāstathaiva dūrvāśca vilvāni kamalāni ca || 23 ||
[Analyze grammar]

śāntipuṣṭikarāṇyāhurdravyāṇyetāni sarvaśaḥ |
tailaṅkaṇāni dharmajña rājikā rudhiraṃ viṣaṃ || 24 ||
[Analyze grammar]

samidhaḥ kaṇṭakopetā abhicāreṣu yojayet |
ārṣaṃ vai daivataṃ chando binyogajña ācaret || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 262

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: