Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 251

[English text for this chapter is available]

agniruvāca |
jitahasto jitamatirjjitadṛglakṣyasādhakaḥ |
niyatāṃ siddhimāsādya tato vāhanamāruhet || 1 ||
[Analyze grammar]

daśahasto bhavet pāśo vṛttaḥ karamukhastathā |
guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkkavarmmiṇām || 2 ||
[Analyze grammar]

anyeṣāṃ sudṛḍhānāñca sukṛtaṃ pariveṣṭitam |
tayā triṃśatsamaṃ pāśaṃ budhaḥ kuryyāt suvarttiṃtam || 3 ||
[Analyze grammar]

karttavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai tadā |
vāmahastena saṅgṛhya dakṣiṇenoddharettataḥ || 4 ||
[Analyze grammar]

kuṇḍalasyākṛtiṃ kṛtvā bhrāmyaikaṃ mastakopari |
kṣipet tūṇamaye tūrṇaṃ puruṣe carmaveṣṭite || 5 ||
[Analyze grammar]

valgite ca plute caiva tathā pravrajiteṣu ca |
samayogavidhiṃ kṛtvā prayuñjīta suśikṣitam || 6 ||
[Analyze grammar]

vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret |
kaṭyāmbaddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam || 7 ||
[Analyze grammar]

dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu |
ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchitaṃ || 8 ||
[Analyze grammar]

ayomayyaḥ śalākāśca varmāṇi vividhāni ca |
arddhahaste same caiva tiryyagūdrdhvagataṃ tathā || 9 ||
[Analyze grammar]

yojayedvidhinā yena tathātvaṅgadataḥ śrṛṇu |
tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍhaṃ || 10 ||
[Analyze grammar]

kareṇādāya laguḍaṃ dakṣiṇāṅgulakaṃ navaṃ |
udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ || 11 ||
[Analyze grammar]

ubhābhyāmatha hastābyāṃ kuryyāttasya nipātanaṃ |
akleśena tataḥ kurvan badhe siddhiḥ prakīrttitā || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 251

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: